अन्नमय्य कीर्तन देव देवं भजे
रागं: हंसध्वनि / धन्नासि 22 खरहरप्रिय जन्य आ: स ग2 म1 प नि2 प स अव: स नि2 प म1 ग2 स तालं: आदि पल्लवि देव देवं भजे दिव्यप्रभावं । रावणासुरवैरि रणपुङ्गवं ॥ (2.5) चरणं 1 राजवरशेखरं रविकुलसुधाकरं (2) आजानुबाहु नीलाभ्रकायं । (2) राजारि कोदण्ड राज दीक्षागुरुं (2) राजीवलोचनं रामचन्द्रं ॥ (2) देव देवं भजे दिव्यप्रभावं .. (2.5) (प) चरणं 2 नीलजीमूत सन्निभशरीरं घन (2) विशालवक्षं विमल जलजनाभं । (2) तालाहिनगहरं धर्मसंस्थापनं (2) भूललनाधिपं भोगिशयनं ॥ (2) देव देवं भजे दिव्यप्रभावं .. (2.5) (प) चरणं 3 पङ्कजासनविनुत परमनारायणं (2) शङ्करार्जित जनक चापदलनं । (2) लङ्का विशोषणं लालितविभीषणं (2) वॆङ्कटेशं साधु विबुध विनुतं ॥(2) देव देवं भजे दिव्यप्रभावं .. (2.5) (प)
Browse Related Categories: