View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Datta Bhavani

[śrī raṅga avadhūta svāmi virachita śrī dattabhavānī]

jaya yōgīśvara datta dayāḻa ।
tu ja ēka jagamāṃ pratipāḻa ॥ 1॥

atryanasūyā karī nimitta ।
pragaṭyō jagakāraṇa niśchita ॥ 2॥

brahmāhariharanō avatāra ।
śaraṇāgatanō tāraṇahāra ॥ 3॥

antaryāmi satachitasukha ।
bahāra sadguru dvibhuja sumukh ॥ 4॥

jhōḻī annapurṇā karamāhya ।
śānti kamanḍala kara sōhāya ॥ 5॥

kyāya chaturbhuja ṣaḍabhuja sāra ।
anantabāhu tu nirdhāra ॥ 6॥

āvyō śaraṇē bāḻa ajāṇa ।
uṭha digambara chālyā prāṇa ॥ 7॥

suṇī arjuṇa kērō sāda ।
rijhyō purvē tu sākśāta ॥ 8॥

didhī riddhi siddhi apāra ।
antē mukti mahāpada sāra ॥ 9॥

kidhō ājē kēma vilamba ।
tujavina mujanē nā ālamba ॥ 10॥

viṣṇuśarma dvija tāryō ēma ।
jamyō śrāddhmāṃ dēkhi prēma ॥ 11॥

jambhadaityathī trāsyā dēva ।
kidhi mhēra tē tyāṃ tatakhēva ॥ 12॥

vistārī māyā ditisuta ।
indra karē haṇābyō turta ॥ 13॥

ēvī līlā ka i ka i sarva ।
kidhī varṇavē kō tē śarva ॥ 14॥

dōḍyō āyu sutanē kāma ।
kidhō ēnē tē niṣkāma ॥ 15॥

bōdhyā yadunē paraśurāma ।
sādhyadēva prahlāda akāma ॥ 16॥

ēvī tārī kṛpā agādha ।
kēma sunē nā mārō sāda ॥ 17॥

dōḍa anta nā dēkha ananta ।
mā kara adhavacha śiśunō anta ॥ 18॥

jōi dvija strī kērō snēha ।
thayō putra tu nisandēha ॥ 19॥

smartṛgāmi kalikāḻa kṛpāḻa ।
tāryō dhōbi Chēka gamāra ॥ 20॥

pēṭa piḍathī tāryō vipra ।
brāhmaṇa śēṭha ugāryō kṣipra ॥ 21॥

karē kēma nā mārō vhāra ।
jō āṇi gama ēkaja vāra ॥ 22॥

śuṣka kāṣṭhaṇē āṃṇyā patra ।
thayō kēma udāsina atra ॥ 23॥

jarjara vandhyā kērāṃ svapna ।
karyā saphaḻa tē sutanā kṛtsṇa ॥ 24॥

kari dura brāhmaṇanō kōḍha ।
kidhā puraṇa ēnā kōḍa ॥ 25॥

vandhyā bhaiṃsa dujhavī dēva ।
haryu dāridrya tē tatakhēva ॥ 26॥

jhālara khāyi rijhayō ēma ।
didhō suvarṇa ghaṭa saprēma ॥ 27॥

brāhmaṇa striṇō mṛta bharatāra ।
kidhō sañjīvana tē nirdhāra ॥ 28॥

piśācha piḍā kidhī dūra ।
vipraputra uṭhāḍyō śura ॥ 29॥

hari vipra maja antyaja hātha ।
rakṣō bhakti trivikrama tāta ॥ 30॥

nimēṣa mātrē tantuka ēka ।
pahōchyāḍō śrī śaila dēkha ॥ 31॥

ēki sāthē āṭha svarūpa ।
dhari dēva bahurūpa arūpa ॥ 32॥

santōṣyā nija bhakta sujāta ।
āpi parachāō sākṣāta ॥ 33॥

yavanarājani ṭāḻī pīḍa ।
jātapātani tanē na chīḍa ॥ 34॥

rāmakṛṣṇarupē tē ēma ।
kidhi lilāō kī tēma ॥ 35॥

tāryā patthara gaṇikā vyādha ।
paśupaṅkhipaṇa tujanē sādha ॥ 36॥

adhama ōdhāraṇa tāru nāma ।
gāta sarē na śā śā kāma ॥ 37॥

ādhi vyādhi upādhi sarva ।
ṭaḻē smaraṇamātrathī śarva ॥ 38॥

muṭha chōṭa nā lāgē jāṇa ।
pāmē nara smaraṇē nirvāṇa ॥ 39॥

ḍākaṇa śākaṇa bhēṃsāsura ।
bhuta piśāchō janda asura ॥ 40॥

nāsē muṭhī dīnē turta ।
datta dhuna sāmbhāḻatā murta ॥ 41॥

karī dhūpa gāyē jē ēma ।
dattabāvani ā saprēma ॥ 42॥

sudharē tēṇā bannē lōka ।
rahē na tēnē kyāṃyē śōka ॥ 43॥

dāsi siddhi tēni thāya ।
duḥkha dāridrya tēnā jāya ॥ 44॥

bāvana guruvārē nita nēma ।
karē pāṭha bāvana saprēma ॥ 45॥

yathāvakāśē nitya niyama ।
tēṇē kadhi nā daṇḍē yama ॥ 46॥

anēka rupē ēja abhaṅga ।
bhajatā naḍē na māyā raṅga ॥ 47॥

sahasra nāmē nāmi ēka ।
datta digambara asaṅga Chēka ॥ 48॥

vandu tujanē vāraṃvāra ।
vēda śvāsa tārā nirdhāra ॥ 49॥

thākē varṇavatāṃ jyāṃ śēṣa ।
kōṇa rāṅka huṃ bahukṛta vēṣa ॥ 50॥

anubhava tṛptinō udgāra ।
suṇi haṃśē tē khāśē māra ॥ 51॥

tapasi tattvamasi ē dēva ।
bōlō jaya jaya śrī gurudēva ॥ 52॥

॥ avadhūta chintana śrī gurudēva datta ॥




Browse Related Categories: