nārasiṃhō mahāsiṃhō divyasiṃhō mahābalaḥ ।
ugrasiṃhō mahādēvasstambhajaśchōgralōchanaḥ ॥ 1 ॥
raudrassarvādbhutaḥ śrīmān yōgānandastrivikramaḥ ।
hariḥ kōlāhalaśchakrī vijayō jayavardhanaḥ ॥ 2 ॥
pañchānanaḥ parabrahma chā'ghōrō ghōravikramaḥ ।
jvalanmukhō jvālamālī mahājvālō mahāprabhuḥ ॥ 3 ॥
niṭilākṣassahasrākṣō durnirīkṣaḥ pratāpanaḥ ।
mahādaṃṣṭrāyudhaḥ prājñaśchaṇḍakōpī sadāśivaḥ ॥ 4 ॥
hiraṇyakaśipudhvaṃsī daityadānavabhañjanaḥ ।
guṇabhadrō mahābhadrō balabhadrassubhadrakaḥ ॥ 5 ॥
karāḻō vikarāḻaścha vikartā sarvakartṛkaḥ ।
śiṃśumārastrilōkātmā īśassarvēśvarō vibhuḥ ॥ 6 ॥
bhairavāḍambarō divyaśchā'chyutaḥ kavi mādhavaḥ ।
adhōkṣajō'kṣaraśśarvō vanamālī varapradaḥ ॥ 7 ॥
viśvambharō'dbhutō bhavyaḥ śrīviṣṇuḥ puruṣōttamaḥ ।
anaghāstrō nakhāstraścha sūryajyōtissurēśvaraḥ ॥ 8 ॥
sahasrabāhuḥssarvajñassarvasiddhipradāyakaḥ ।
vajradaṃṣṭrō vajranakhō mahānandaḥ parantapaḥ ॥ 9 ॥
sarvamantraikarūpaścha sarvayantravidāraṇaḥ ।
sarvatantrātmakō'vyaktassuvyaktō bhaktavatsalaḥ ॥ 10 ॥
vaiśākhaśuklabhūtōtthaḥ śaraṇāgatavatsalaḥ ।
udārakīrtiḥ puṇyātmā mahātmā chaṇḍavikramaḥ ॥ 11 ॥
vēdatrayaprapūjyaścha bhagavānparamēśvaraḥ ।
śrīvatsāṅkaḥ śrīnivāsō jagadvyāpī jaganmayaḥ ॥ 12 ॥
jagatpālō jagannāthō mahākāyō dvirūpabhṛt ।
paramātmā parañjyōtirnirguṇaścha nṛkēsarī ॥ 13 ॥
paratattvaḥ parandhāma sachchidānandavigrahaḥ ।
lakṣmīnṛsiṃhassarvātmā dhīraḥ prahlādapālakaḥ ॥ 14 ॥
idaṃ śrīmannṛsiṃhasya nāmnāmaṣṭōttaraṃ śatam ।
trisandhyaṃ yaḥ paṭhēdbhaktyā sarvābhīṣṭamavāpnuyāt ॥ 15 ॥
iti śrīnṛsiṃhapūjākalpē śrī lakṣmīnṛsiṃhāṣṭōttaraśatanāma stōtram ।