View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Hari Ashtakam (Prahlada Krutam)

harirharati pāpāni duṣṭachittairapi smṛtaḥ ।
anichChayā'pi saṃspṛṣṭō dahatyēva hi pāvakaḥ ॥ 1 ॥

sa gaṅgā sa gayā sētuḥ sa kāśī sa cha puṣkaram ।
jihvāgrē vartatē yasya harirityakṣaradvayam ॥ 2 ॥

vārāṇasyāṃ kurukṣētrē naimiśāraṇya ēva cha ।
yatkṛtaṃ tēna yēnōktaṃ harirityakṣaradvayam ॥ 3 ॥

pṛthivyāṃ yāni tīrthāni puṇyānyāyatanāni cha ।
tāni sarvāṇyaśēṣāṇi harirityakṣaradvayam ॥ 4 ॥

gavāṃ kōṭisahasrāṇi hēmakanyāsahasrakam ।
dattaṃ syāttēna yēnōktaṃ harirityakṣaradvayam ॥ 5 ॥

ṛgvēdō'tha yajurvēdaḥ sāmavēdō'pyatharvaṇaḥ ।
adhītastēna yēnōktaṃ harirityakṣaradvayam ॥ 6 ॥

aśvamēdhairmahāyajñairnaramēdhaistathaiva cha ।
iṣṭaṃ syāttēna yēnōktaṃ harirityakṣaradvayam ॥ 7 ॥

prāṇaḥ prayāṇa pāthēyaṃ saṃsāravyādhināśanam ।
duḥkhātyanta paritrāṇaṃ harirityakṣaradvayam ॥ 8 ॥

baddhaḥ parikarastēna mōkṣāya gamanaṃ prati ।
sakṛduchchāritaṃ yēna harirityakṣaradvayam ॥ 9 ॥

haryaṣṭakamidaṃ puṇyaṃ prātarutthāya yaḥ paṭhēt ।
āyuṣyaṃ balamārōgyaṃ yaśō vṛddhiḥ śriyāvaham ॥ 10 ॥

prahlādēna kṛtaṃ stōtraṃ duḥkhasāgaraśōṣaṇam ।
yaḥ paṭhētsa narō yāti tadviṣṇōḥ paramaṃ padam ॥ 11 ॥

iti prahlādakṛta śrī haryaṣṭakam ।




Browse Related Categories: