harirharati pāpāni duṣṭachittairapi smṛtaḥ ।
anichChayā'pi saṃspṛṣṭō dahatyēva hi pāvakaḥ ॥ 1 ॥
sa gaṅgā sa gayā sētuḥ sa kāśī sa cha puṣkaram ।
jihvāgrē vartatē yasya harirityakṣaradvayam ॥ 2 ॥
vārāṇasyāṃ kurukṣētrē naimiśāraṇya ēva cha ।
yatkṛtaṃ tēna yēnōktaṃ harirityakṣaradvayam ॥ 3 ॥
pṛthivyāṃ yāni tīrthāni puṇyānyāyatanāni cha ।
tāni sarvāṇyaśēṣāṇi harirityakṣaradvayam ॥ 4 ॥
gavāṃ kōṭisahasrāṇi hēmakanyāsahasrakam ।
dattaṃ syāttēna yēnōktaṃ harirityakṣaradvayam ॥ 5 ॥
ṛgvēdō'tha yajurvēdaḥ sāmavēdō'pyatharvaṇaḥ ।
adhītastēna yēnōktaṃ harirityakṣaradvayam ॥ 6 ॥
aśvamēdhairmahāyajñairnaramēdhaistathaiva cha ।
iṣṭaṃ syāttēna yēnōktaṃ harirityakṣaradvayam ॥ 7 ॥
prāṇaḥ prayāṇa pāthēyaṃ saṃsāravyādhināśanam ।
duḥkhātyanta paritrāṇaṃ harirityakṣaradvayam ॥ 8 ॥
baddhaḥ parikarastēna mōkṣāya gamanaṃ prati ।
sakṛduchchāritaṃ yēna harirityakṣaradvayam ॥ 9 ॥
haryaṣṭakamidaṃ puṇyaṃ prātarutthāya yaḥ paṭhēt ।
āyuṣyaṃ balamārōgyaṃ yaśō vṛddhiḥ śriyāvaham ॥ 10 ॥
prahlādēna kṛtaṃ stōtraṃ duḥkhasāgaraśōṣaṇam ।
yaḥ paṭhētsa narō yāti tadviṣṇōḥ paramaṃ padam ॥ 11 ॥
iti prahlādakṛta śrī haryaṣṭakam ।