View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Lakshmi Nrusimha Ashtottara Sata Naama Stotram

nārasiṃhō mahāsiṃhō divyasiṃhō mahābalaḥ ।
ugrasiṃhō mahādēvasstambhajaśchōgralōchanaḥ ॥ 1 ॥

raudrassarvādbhutaḥ śrīmān yōgānandastrivikramaḥ ।
hariḥ kōlāhalaśchakrī vijayō jayavardhanaḥ ॥ 2 ॥

pañchānanaḥ parabrahma chā'ghōrō ghōravikramaḥ ।
jvalanmukhō jvālamālī mahājvālō mahāprabhuḥ ॥ 3 ॥

niṭilākṣassahasrākṣō durnirīkṣaḥ pratāpanaḥ ।
mahādaṃṣṭrāyudhaḥ prājñaśchaṇḍakōpī sadāśivaḥ ॥ 4 ॥

hiraṇyakaśipudhvaṃsī daityadānavabhañjanaḥ ।
guṇabhadrō mahābhadrō balabhadrassubhadrakaḥ ॥ 5 ॥

karāḻō vikarāḻaścha vikartā sarvakartṛkaḥ ।
śiṃśumārastrilōkātmā īśassarvēśvarō vibhuḥ ॥ 6 ॥

bhairavāḍambarō divyaśchā'chyutaḥ kavi mādhavaḥ ।
adhōkṣajō'kṣaraśśarvō vanamālī varapradaḥ ॥ 7 ॥

viśvambharō'dbhutō bhavyaḥ śrīviṣṇuḥ puruṣōttamaḥ ।
anaghāstrō nakhāstraścha sūryajyōtissurēśvaraḥ ॥ 8 ॥

sahasrabāhuḥssarvajñassarvasiddhipradāyakaḥ ।
vajradaṃṣṭrō vajranakhō mahānandaḥ parantapaḥ ॥ 9 ॥

sarvamantraikarūpaścha sarvayantravidāraṇaḥ ।
sarvatantrātmakō'vyaktassuvyaktō bhaktavatsalaḥ ॥ 10 ॥

vaiśākhaśuklabhūtōtthaḥ śaraṇāgatavatsalaḥ ।
udārakīrtiḥ puṇyātmā mahātmā chaṇḍavikramaḥ ॥ 11 ॥

vēdatrayaprapūjyaścha bhagavānparamēśvaraḥ ।
śrīvatsāṅkaḥ śrīnivāsō jagadvyāpī jaganmayaḥ ॥ 12 ॥

jagatpālō jagannāthō mahākāyō dvirūpabhṛt ।
paramātmā parañjyōtirnirguṇaścha nṛkēsarī ॥ 13 ॥

paratattvaḥ parandhāma sachchidānandavigrahaḥ ।
lakṣmīnṛsiṃhassarvātmā dhīraḥ prahlādapālakaḥ ॥ 14 ॥

idaṃ śrīmannṛsiṃhasya nāmnāmaṣṭōttaraṃ śatam ।
trisandhyaṃ yaḥ paṭhēdbhaktyā sarvābhīṣṭamavāpnuyāt ॥ 15 ॥

iti śrīnṛsiṃhapūjākalpē śrī lakṣmīnṛsiṃhāṣṭōttaraśatanāma stōtram ।




Browse Related Categories: