śrutīnāmuttaraṃ bhāgaṃ vēgavatyāścha dakṣiṇam ।
kāmādadhivasan jīyāt kaśchidadbhuta kēsarī ॥ 1 ॥
tapanēndvagninayanaḥ tāpānapachinōtu naḥ ।
tāpanīyarahasyānāṃ sāraḥ kāmāsikā hariḥ ॥ 2 ॥
ākaṇṭhamādipuruṣaṃ
kaṇṭhīravamupari kuṇṭhitārātim ।
vēgōpakaṇṭhasaṅgāt
vimuktavaikuṇṭhabahumatimupāsē ॥ 3 ॥
bandhumakhilasya jantōḥ
bandhuraparyaṅkabandharamaṇīyam ।
viṣamavilōchanamīḍē
vēgavatīpuḻinakēḻinarasiṃham ॥ 4 ॥
svasthānēṣu marudgaṇān niyamayan svādhīnasarvēndriyaḥ
paryaṅkasthiradhāraṇā prakaṭitapratyaṅmukhāvasthitiḥ ।
prāyēṇa praṇipēduṣaḥ prabhurasau yōgaṃ nijaṃ śikṣayan
kāmānātanutādaśēṣajagatāṃ kāmāsikā kēsarī ॥ 5 ॥
vikasvaranakhasvarukṣatahiraṇyavakṣaḥsthalī-
-nirargalavinirgaladrudhirasindhusandhyāyitāḥ ।
avantu madanāsikāmanujapañchavaktrasya māṃ
ahamprathamikāmithaḥ prakaṭitāhavā bāhavaḥ ॥ 6 ॥
saṭāpaṭalabhīṣaṇē sarabhasāṭṭahāsōdbhaṭē
sphurat krudhiparisphuṭa bhrukuṭikē'pi vaktrē kṛtē ।
kṛpākapaṭakēsarin danujaḍimbhadattastanā
sarōjasadṛśā dṛśā vyativiṣajya tē vyajyatē ॥ 7 ॥
tvayi rakṣati rakṣakaiḥ kimanyai-
-stvayi chārakṣati rakṣakaiḥ kimanyaiḥ ।
iti niśchitadhīḥ śrayāmi nityaṃ
nṛharē vēgavatītaṭāśrayaṃ tvām ॥ 8 ॥
itthaṃ stutaḥ sakṛdihāṣṭabhirēṣa padyaiḥ
śrīvēṅkaṭēśarachitaistridaśēndravandyaḥ ।
durdāntaghōraduritadviradēndrabhēdī
kāmāsikānaraharirvitanōtu kāmān ॥ 9 ॥
iti śrīvēdāntadēśikakṛtaṃ kāmāsikāṣṭakam ।