View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Kamasika Ashtakam

śrutīnāmuttaraṃ bhāgaṃ vēgavatyāścha dakṣiṇam ।
kāmādadhivasan jīyāt kaśchidadbhuta kēsarī ॥ 1 ॥

tapanēndvagninayanaḥ tāpānapachinōtu naḥ ।
tāpanīyarahasyānāṃ sāraḥ kāmāsikā hariḥ ॥ 2 ॥

ākaṇṭhamādipuruṣaṃ
kaṇṭhīravamupari kuṇṭhitārātim ।
vēgōpakaṇṭhasaṅgāt
vimuktavaikuṇṭhabahumatimupāsē ॥ 3 ॥

bandhumakhilasya jantōḥ
bandhuraparyaṅkabandharamaṇīyam ।
viṣamavilōchanamīḍē
vēgavatīpuḻinakēḻinarasiṃham ॥ 4 ॥

svasthānēṣu marudgaṇān niyamayan svādhīnasarvēndriyaḥ
paryaṅkasthiradhāraṇā prakaṭitapratyaṅmukhāvasthitiḥ ।
prāyēṇa praṇipēduṣaḥ prabhurasau yōgaṃ nijaṃ śikṣayan
kāmānātanutādaśēṣajagatāṃ kāmāsikā kēsarī ॥ 5 ॥

vikasvaranakhasvarukṣatahiraṇyavakṣaḥsthalī-
-nirargalavinirgaladrudhirasindhusandhyāyitāḥ ।
avantu madanāsikāmanujapañchavaktrasya māṃ
ahamprathamikāmithaḥ prakaṭitāhavā bāhavaḥ ॥ 6 ॥

saṭāpaṭalabhīṣaṇē sarabhasāṭṭahāsōdbhaṭē
sphurat krudhiparisphuṭa bhrukuṭikē'pi vaktrē kṛtē ।
kṛpākapaṭakēsarin danujaḍimbhadattastanā
sarōjasadṛśā dṛśā vyativiṣajya tē vyajyatē ॥ 7 ॥

tvayi rakṣati rakṣakaiḥ kimanyai-
-stvayi chārakṣati rakṣakaiḥ kimanyaiḥ ।
iti niśchitadhīḥ śrayāmi nityaṃ
nṛharē vēgavatītaṭāśrayaṃ tvām ॥ 8 ॥

itthaṃ stutaḥ sakṛdihāṣṭabhirēṣa padyaiḥ
śrīvēṅkaṭēśarachitaistridaśēndravandyaḥ ।
durdāntaghōraduritadviradēndrabhēdī
kāmāsikānaraharirvitanōtu kāmān ॥ 9 ॥

iti śrīvēdāntadēśikakṛtaṃ kāmāsikāṣṭakam ।




Browse Related Categories: