dhyānam ।
kailāsāchala madhyasthaṃ kāmitābhīṣṭadāyakam ।
brahmādiprārthanāprāptadivyamānuṣavigraham ॥
bhaktānugrahaṇaikāntaśāntasvāntasamujjvalam ।
saṃyajñaṃ saṃyamīndrāṇāṃ sārvabhaumaṃ jagadgurum ॥
kiṅkarībhūtabhaktainaḥ paṅkajātaviśōṣaṇam ।
dhyāyāmi śaṅkarāchāryaṃ sarvalōkaikaśaṅkaram ॥
ōṃ śrīśaṅkarāchāryavaryāya namaḥ ।
ōṃ brahmānandapradāyakāya namaḥ ।
ōṃ ajñānatimirādityāya namaḥ ।
ōṃ sujñānāmbudhichandramasē namaḥ ।
ōṃ varṇāśramapratiṣṭhātrē namaḥ ।
ōṃ śrīmatē namaḥ ।
ōṃ muktipradāyakāya namaḥ ।
ōṃ śiṣyōpadēśaniratāya namaḥ ।
ōṃ bhaktābhīṣṭapradāyakāya namaḥ ।
ōṃ sūkṣmatattvarahasyajñāya namaḥ ॥ 10 ॥
ōṃ kāryākāryaprabōdhakāya namaḥ ।
ōṃ jñānamudrāñchitakarāya namaḥ ।
ōṃ śiṣyahṛttāpahārakāya namaḥ ।
ōṃ parivrājāśramōddhartrē namaḥ ।
ōṃ sarvatantrasvatantradhiyē namaḥ ।
ōṃ advaitasthāpanāchāryāya namaḥ ।
ōṃ sākṣāchChaṅkararūpadhṛtē namaḥ ।
ōṃ ṣaṇmatasthāpanāchāryāya namaḥ ।
ōṃ trayīmārgaprakāśakāya namaḥ ।
ōṃ vēdavēdāntatattvajñāya namaḥ ॥ 20 ॥
ōṃ durvādimatakhaṇḍanāya namaḥ ।
ōṃ vairāgyaniratāya namaḥ ।
ōṃ śāntāya namaḥ ।
ōṃ saṃsārārṇavatārakāya namaḥ ।
ōṃ prasannavadanāmbhōjāya namaḥ ।
ōṃ paramārthaprakāśakāya namaḥ ।
ōṃ purāṇasmṛtisārajñāya namaḥ ।
ōṃ nityatṛptāya namaḥ ।
ōṃ mahatē namaḥ ।
ōṃ śuchayē namaḥ ॥ 30 ॥
ōṃ nityānandāya namaḥ ।
ōṃ nirātaṅkāya namaḥ ।
ōṃ nissaṅgāya namaḥ ।
ōṃ nirmalātmakāya namaḥ ।
ōṃ nirmamāya namaḥ ।
ōṃ nirahaṅkārāya namaḥ ।
ōṃ viśvavandyapadāmbujāya namaḥ ।
ōṃ sattvapradhānāya namaḥ ।
ōṃ sadbhāvāya namaḥ ।
ōṃ saṅkhyātītaguṇōjvalāya namaḥ ॥ 40 ॥
ōṃ anaghāya namaḥ ।
ōṃ sārahṛdayāya namaḥ ।
ōṃ sudhiyē namaḥ ।
ōṃ sārasvatapradāya namaḥ ।
ōṃ satyātmanē namaḥ ।
ōṃ puṇyaśīlāya namaḥ ।
ōṃ sāṅkhyayōgavichakṣaṇāya namaḥ ।
ōṃ tapōrāśayē namaḥ ।
ōṃ mahātējasē namaḥ ।
ōṃ guṇatrayavibhāgavidē namaḥ ॥ 50 ॥
ōṃ kalighnāya namaḥ ।
ōṃ kālakarmajñāya namaḥ ।
ōṃ tamōguṇanivārakāya namaḥ ।
ōṃ bhagavatē namaḥ ।
ōṃ bhāratījētrē namaḥ ।
ōṃ śāradāhvānapaṇḍitāya namaḥ ।
ōṃ dharmādharmavibhāgajñāya namaḥ ।
ōṃ lakṣyabhēdapradarśakāya namaḥ ।
ōṃ nādabindukalābhijñāya namaḥ ।
ōṃ yōgihṛtpadmabhāskarāya namaḥ ॥ 60 ॥
ōṃ atīndriyajñānanidhayē namaḥ ।
ōṃ nityānityavivēkavatē namaḥ ।
ōṃ chidānandāya namaḥ ।
ōṃ chinmayātmanē namaḥ ।
ōṃ parakāyapravēśakṛtē namaḥ ।
ōṃ amānuṣacharitrāḍhyāya namaḥ ।
ōṃ kṣēmadāyinē namaḥ ।
ōṃ kṣamākarāya namaḥ ।
ōṃ bhavyāya namaḥ ।
ōṃ bhadrapradāya namaḥ ॥ 70 ॥
ōṃ bhūrimahimnē namaḥ ।
ōṃ viśvarañjakāya namaḥ ।
ōṃ svaprakāśāya namaḥ ।
ōṃ sadādhārāya namaḥ ।
ōṃ viśvabandhavē namaḥ ।
ōṃ śubhōdayāya namaḥ ।
ōṃ viśālakīrtayē namaḥ ।
ōṃ vāgīśāya namaḥ ।
ōṃ sarvalōkahitōtsukāya namaḥ ।
ōṃ kailāsayātrāsamprāptachandramauḻiprapūjakāya namaḥ ॥ 80 ॥
ōṃ kāñchyāṃ śrīchakrarājākhyayantrasthāpanadīkṣitāya namaḥ ।
ōṃ śrīchakrātmakatāṭaṅkatōṣitāmbāmanōrathāya namaḥ ।
ōṃ śrībrahmasūtrōpaniṣadbhāṣyādigranthakalpakāya namaḥ ।
ōṃ chaturdikchaturāmnāya pratiṣṭhātrē namaḥ ।
ōṃ mahāmatayē namaḥ ।
ōṃ dvisaptatimatōchchētrē namaḥ ।
ōṃ sarvadigvijayaprabhavē namaḥ ।
ōṃ kāṣāyavasanōpētāya namaḥ ।
ōṃ bhasmōddhūḻitavigrahāya namaḥ ।
ōṃ jñānātmakaikadaṇḍāḍhyāya namaḥ ॥ 90 ॥
ōṃ kamaṇḍalulasatkarāya namaḥ ।
ōṃ gurubhūmaṇḍalāchāryāya namaḥ ।
ōṃ bhagavatpādasañjñakāya namaḥ ।
ōṃ vyāsasandarśanaprītāya namaḥ ।
ōṃ ṛṣyaśṛṅgapurēśvarāya namaḥ ।
ōṃ saundaryalaharīmukhyabahustōtravidhāyakāya namaḥ ।
ōṃ chatuṣṣaṣṭikalābhijñāya namaḥ ।
ōṃ brahmarākṣasamōkṣadāya namaḥ ।
ōṃ śrīmanmaṇḍanamiśrākhyasvayambhūjayasannutāya namaḥ ।
ōṃ tōṭakāchāryasampūjyāya namaḥ ॥ 100 ॥
ōṃ padmapādārchitāṅghrikāya namaḥ ।
ōṃ hastāmalakayōgīndra brahmajñānapradāyakāya namaḥ ।
ōṃ surēśvarākhyasachchiṣyasannyāsāśramadāyakāya namaḥ ।
ōṃ nṛsiṃhabhaktāya namaḥ ।
ōṃ sadratnagarbhahērambapūjakāya namaḥ ।
ōṃ vyākhyāsiṃhāsanādhīśāya namaḥ ।
ōṃ jagatpūjyāya namaḥ ।
ōṃ jagadguravē namaḥ ॥ 108 ॥