View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Bhadrakali Ashtottara Satanama Stotram

śrīnandikēśvara uvācha
bhadrakāḻīmahaṃ vandē vīrabhadrasatīṃ śivām ।
sutāmrārchitapādābjaṃ sukhasaubhāgyadāyinīm ॥ 1 ॥

atha stōtram
bhadrakāḻī kāmarūpā mahāvidyā yaśasvinī ।
mahāśrayā mahābhāgā dakṣayāgavibhēdinī ॥ 2 ॥

rudrakōpasamudbhūtā bhadrā mudrā śivaṅkarī ।
chandrikā chandravadanā rōṣatāmrākṣaśōbhinī ॥ 3 ॥

indrādidamanī śāntā chandralēkhāvibhūṣitā ।
bhaktārtihāriṇī muktā chaṇḍikānandadāyinī ॥ 4 ॥

saudāminī sudhāmūrtiḥ divyālaṅkārabhūṣitā ।
suvāsinī sunāsā cha trikālajñā dhurandharā ॥ 5 ॥

sarvajñā sarvalōkēśī dēvayōnirayōnijā ।
nirguṇā nirahaṅkārā lōkakaḻyāṇakāriṇī ॥ 6 ॥

sarvalōkapriyā gaurī sarvagarvavimardinī ।
tējōvatī mahāmātā kōṭisūryasamaprabhā ॥ 7 ॥

vīrabhadrakṛtānandabhōginī vīrasēvitā ।
nāradādimunistutyā nityā satyā tapasvinī ॥ 8 ॥

jñānarūpā kaḻātītā bhaktābhīṣṭaphalapradā ।
kailāsanilayā śubhrā kṣamā śrīḥ sarvamaṅgaḻā ॥ 9 ॥

siddhavidyā mahāśaktiḥ kāminī padmalōchanā ।
dēvapriyā daityahantrī dakṣagarvāpahāriṇī ॥ 10 ॥

śivaśāsanakartrī cha śaivānandavidhāyinī ।
bhavapāśanihantrī cha savanāṅgasukāriṇī ॥ 11 ॥

lambōdarī mahākāḻī bhīṣaṇāsyā surēśvarī ।
mahānidrā yōganidrā prajñā vārtā kriyāvatī ॥ 12 ॥

putrapautrapradā sādhvī sēnāyuddhasukāṅkṣiṇī ।
ichChā śambhōḥ kṛpāsindhuḥ chaṇḍī chaṇḍaparākramā ॥ 13 ॥

śōbhā bhagavatī māyā durgā nīlā manōgatiḥ ।
khēcharī khaḍginī chakrahastā śūlavidhāriṇī ॥ 14 ॥

subāṇā śaktihastā cha pādasañchāriṇī parā ।
tapaḥsiddhipradā dēvī vīrabhadrasahāyinī ॥ 15 ॥

dhanadhānyakarī viśvā manōmālinyahāriṇī ।
sunakṣatrōdbhavakarī vaṃśavṛddhipradāyinī ॥ 16 ॥

brahmādisurasaṃsēvyā śāṅkarī priyabhāṣiṇī ।
bhūtaprētapiśāchādihāriṇī sumanasvinī ॥ 17 ॥

puṇyakṣētrakṛtāvāsā pratyakṣaparamēśvarī ।
ēvaṃ nāmnāṃ bhadrakāḻyāḥ śatamaṣṭōttaraṃ viduḥ ॥ 18 ॥

puṇyaṃ yaśō dīrghamāyuḥ putrapautraṃ dhanaṃ bahu ।
dadāti dēvī tasyāśu yaḥ paṭhēt stōtramuttamam ॥ 19 ॥

bhaumavārē bhṛgau chaiva paurṇamāsyāṃ viśēṣataḥ ।
prātaḥ snātvā nityakarma vidhāya cha subhaktimān ॥ 20 ॥

vīrabhadrālayē bhadrāṃ sampūjya surasēvitām ।
paṭhēt stōtramidaṃ divyaṃ nānā bhōgapradaṃ śubham ॥ 21 ॥

abhīṣṭasiddhiṃ prāpnōti śīghraṃ vidvān parantapa ।
athavā svagṛhē vīrabhadrapatnīṃ samarchayēt ॥ 22 ॥

stōtrēṇānēna vidhivat sarvān kāmānavāpnuyāt ।
rōgā naśyanti tasyāśu yōgasiddhiṃ cha vindati ॥ 23 ॥

sanatkumārabhaktānāmidaṃ stōtraṃ prabōdhaya ।
rahasyaṃ sārabhūtaṃ cha sarvajñaḥ sambhaviṣyasi ॥ 24 ॥

iti śrībhadrakāḻyaṣṭōttaraśatanāma stōtram ।




Browse Related Categories: