śrīnandikēśvara uvācha
bhadrakāḻīmahaṃ vandē vīrabhadrasatīṃ śivām ।
sutāmrārchitapādābjaṃ sukhasaubhāgyadāyinīm ॥ 1 ॥
atha stōtram
bhadrakāḻī kāmarūpā mahāvidyā yaśasvinī ।
mahāśrayā mahābhāgā dakṣayāgavibhēdinī ॥ 2 ॥
rudrakōpasamudbhūtā bhadrā mudrā śivaṅkarī ।
chandrikā chandravadanā rōṣatāmrākṣaśōbhinī ॥ 3 ॥
indrādidamanī śāntā chandralēkhāvibhūṣitā ।
bhaktārtihāriṇī muktā chaṇḍikānandadāyinī ॥ 4 ॥
saudāminī sudhāmūrtiḥ divyālaṅkārabhūṣitā ।
suvāsinī sunāsā cha trikālajñā dhurandharā ॥ 5 ॥
sarvajñā sarvalōkēśī dēvayōnirayōnijā ।
nirguṇā nirahaṅkārā lōkakaḻyāṇakāriṇī ॥ 6 ॥
sarvalōkapriyā gaurī sarvagarvavimardinī ।
tējōvatī mahāmātā kōṭisūryasamaprabhā ॥ 7 ॥
vīrabhadrakṛtānandabhōginī vīrasēvitā ।
nāradādimunistutyā nityā satyā tapasvinī ॥ 8 ॥
jñānarūpā kaḻātītā bhaktābhīṣṭaphalapradā ।
kailāsanilayā śubhrā kṣamā śrīḥ sarvamaṅgaḻā ॥ 9 ॥
siddhavidyā mahāśaktiḥ kāminī padmalōchanā ।
dēvapriyā daityahantrī dakṣagarvāpahāriṇī ॥ 10 ॥
śivaśāsanakartrī cha śaivānandavidhāyinī ।
bhavapāśanihantrī cha savanāṅgasukāriṇī ॥ 11 ॥
lambōdarī mahākāḻī bhīṣaṇāsyā surēśvarī ।
mahānidrā yōganidrā prajñā vārtā kriyāvatī ॥ 12 ॥
putrapautrapradā sādhvī sēnāyuddhasukāṅkṣiṇī ।
ichChā śambhōḥ kṛpāsindhuḥ chaṇḍī chaṇḍaparākramā ॥ 13 ॥
śōbhā bhagavatī māyā durgā nīlā manōgatiḥ ।
khēcharī khaḍginī chakrahastā śūlavidhāriṇī ॥ 14 ॥
subāṇā śaktihastā cha pādasañchāriṇī parā ।
tapaḥsiddhipradā dēvī vīrabhadrasahāyinī ॥ 15 ॥
dhanadhānyakarī viśvā manōmālinyahāriṇī ।
sunakṣatrōdbhavakarī vaṃśavṛddhipradāyinī ॥ 16 ॥
brahmādisurasaṃsēvyā śāṅkarī priyabhāṣiṇī ।
bhūtaprētapiśāchādihāriṇī sumanasvinī ॥ 17 ॥
puṇyakṣētrakṛtāvāsā pratyakṣaparamēśvarī ।
ēvaṃ nāmnāṃ bhadrakāḻyāḥ śatamaṣṭōttaraṃ viduḥ ॥ 18 ॥
puṇyaṃ yaśō dīrghamāyuḥ putrapautraṃ dhanaṃ bahu ।
dadāti dēvī tasyāśu yaḥ paṭhēt stōtramuttamam ॥ 19 ॥
bhaumavārē bhṛgau chaiva paurṇamāsyāṃ viśēṣataḥ ।
prātaḥ snātvā nityakarma vidhāya cha subhaktimān ॥ 20 ॥
vīrabhadrālayē bhadrāṃ sampūjya surasēvitām ।
paṭhēt stōtramidaṃ divyaṃ nānā bhōgapradaṃ śubham ॥ 21 ॥
abhīṣṭasiddhiṃ prāpnōti śīghraṃ vidvān parantapa ।
athavā svagṛhē vīrabhadrapatnīṃ samarchayēt ॥ 22 ॥
stōtrēṇānēna vidhivat sarvān kāmānavāpnuyāt ।
rōgā naśyanti tasyāśu yōgasiddhiṃ cha vindati ॥ 23 ॥
sanatkumārabhaktānāmidaṃ stōtraṃ prabōdhaya ।
rahasyaṃ sārabhūtaṃ cha sarvajñaḥ sambhaviṣyasi ॥ 24 ॥
iti śrībhadrakāḻyaṣṭōttaraśatanāma stōtram ।