atha saṅkalpaḥ
ōṃ aiṃ śiva śakti sāyi siddhaguru śrī ramaṇānanda maharṣi gurubhyō namaḥ
ōṃ śrī daśa mahāvidyā dēvatābhyō namaḥ
ōṃ śrī daśa bhairava dēvatābhyō namaḥ
atha chaturvēda jñāna brahma siddhaguru śrī ramaṇānanda maharṣi virachita
chaturviṃśati ślōkātmaka śrī kāla bhairava stōtraṃ
śivāya paramātmanē mahātē pāpanāśinē ।
nīlalōhitadēhāya bhairavāya namō namaḥ ॥
brahma śirō vikhaṇḍinē brahma garva nipātinē ।
kālakālāya rudrāya namōbhairava śūlinē ॥
viṣṇu mōha vināśinē viṣṇu sēvita śambhavē ।
viṣṇu kīrtita sōmāya kālabhairava tē namaḥ ॥
sarvabhūṣita sarvēśaṃ chaturbhujaṃ sutējasē ।
śiva tējōdbhavaṃ haraṃ śrī bhairavīpatiṃ bhajē ॥
sadrūpaṃ sakalēśvaraṃ chidrrūpaṃ chinmayēśvaram ।
tapōvantaṃ mahānandaṃ mahābhairava tē namaḥ ॥
nīlāya nīlakaṇṭhāya anantāya parātmanē ।
bhīmāya duṣṭamardinē kālabhairava tē namaḥ ॥
namastē sarvabījāya namastē sukhadāyinē ।
namastē duḥkhanāśinē bhairavāya namō namaḥ ॥
sundaraṃ karuṇānidhiṃ pāvanaṃ karuṇāmayam ।
aghōraṃ karuṇāsindhuṃ śribhairavaṃ namāmyaham ॥
jaṭādharaṃ trilōchanaṃ jagat patiṃ vṛṣadhvajam ।
jaganmūrtiṃ kapāliniṃ śrībhairavaṃ nammāmitam ॥
asitāṅgaḥ kapālaścha unmattaḥ bhīṣaṇō ruruḥ ।
krōdhaḥ saṃhāra chaṇḍaścha aṣṭabhairava tē namaḥ ॥
kaumārī vaiśṇavī chaṇḍī indrāṇī brāhmaṇīsudhā ।
aṣṭamātṛka chāmuṇḍā śrī vārāhī mahēśvarī ॥
kāśī kṣētra sadā sthitaṃ kāśī kṣētra supālakam ।
kāśī jana samārādhyaṃ namāmi kālabhairavam ॥
aṣṭabhairava sraṣṭāraṃ aṣṭamātṛ supūjitam ।
sarva bhairava nāthaṃ cha śrī kāla bhairavaṃ bhajē ॥
viṣṇu kīrtita vēdēśaṃ sarva ṛṣi namaskṛtam ।
pañcha pātaka nāśakaṃ śrī kāla bhairavaṃ bhajē ॥
sammōhana mahārūpaṃ chēturvēda prakīrtitam ।
virāṭ puruṣa mahēśaṃ śrī kāla bhairavaṃ bhajē ॥
asitāṅgaḥ chaturbhujaḥ brahmaṇī matṛkāpatiḥ ।
śvētavarṇō haṃsārūḍhaḥ prāk diśā rakṣakaḥ śivaḥ ॥
śrīruruṃ vṛṣabhārūḍhaṃ āgnēya dik supālakam ।
nīlavarṇaṃ mahāśūraṃ mahēśvarīpatiṃ bhajē ॥
mayūra vāhanaḥ chaṇḍaḥ kaumārī mātṛkā priyaḥ ।
raktavarṇō mahākālaḥ dakṣiṇā dik surakṣakaḥ ॥
garuḍa vāhanaḥ krōdhaḥ vaiṣṇavī mātṛkā prabhuḥ ।
īśānō nīlavarṇaścha nirutī dik surakṣakaḥ ॥
unmattaḥ khaḍgadhārī cha aśvārūḍhō mahōdaraḥ ।
śrī vārāhī manōharaḥ paśchima dik surakṣakaḥ ॥
kapālō hastivāhanaḥ indrāṇī mātṛkāpatiḥ ।
svarṇa varṇō mahātējāḥ vāyavyadik surakṣakaḥ ॥
bhīṣaṇaḥ prētavāhanaḥ chāmuṇḍā mātṛkā vibhuḥ ।
uttaradik supālakaḥ raktavarṇō bhayaṅkaraḥ ॥
saṃhāraḥ siṃhavāhanaḥ śrī chaṇḍī mātṛkāpatiḥ ।
aśabhujaḥ prākramī īśānyadik supālakaḥ ॥
tantra yōgīśvarēśvaraṃ tantra vidyā pradāyakam ।
jñānadaṃ siddhidaṃ śivaṃ mōkṣadaṃ bhairavaṃ bhajē ॥
iti chaturvēda jñāna brahma siddhaguru śrī ramaṇānanda maharṣi virachita
chaturviṃśati ślōkātmaka śrī kāla bhairava stōtram ॥