View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Vidura Neethi - Udyoga Parvam Chapter 38

॥ iti śrīmahābhāratē udyōgaparvaṇi prajāgaraparvaṇi
viduravākyē aṣṭatriṃśō'dhyāyaḥ ॥
vidura uvācha ।
ūrdhvaṃ prāṇā hyutkrāmanti yūnaḥ sthavira āyati ।
pratyutthānābhivādābhyāṃ punastānpatipadyatē ॥ 1॥
pīṭhaṃ dattvā sādhavē'bhyāgatāya
ānīyāpaḥ parinirṇijya pādau ।
sukhaṃ pṛṣṭvā prativēdyātma saṃsthaṃ
tatō dadyādannamavēkṣya dhīraḥ ॥ 2॥
yasyōdakaṃ madhuparkaṃ cha gāṃ cha
na mantravitpratigṛhṇāti gēhē ।
lōbhādbhayādarthakārpaṇyatō vā
tasyānarthaṃ jīvitamāhurāryāḥ ॥ 3॥
chikitsakaḥ śakya kartāvakīrṇī
stēnaḥ krūrō madyapō bhrūṇahā cha ।
sēnājīvī śrutivikrāyakaś cha
bhṛśaṃ priyō'pyatithirnōdakārhaḥ ॥ 4॥
avikrēyaṃ lavaṇaṃ pakvamannaṃ dadhi
kṣīraṃ madhu tailaṃ ghṛtaṃ cha ।
tilā māṃsaṃ mūlaphalāni śākaṃ
raktaṃ vāsaḥ sarvagandhā guḍaś cha ॥ 5॥
arōṣaṇō yaḥ samalōṣṭa kāñchanaḥ
prahīṇa śōkō gatasandhi vigrahaḥ ।
nindā praśaṃsōparataḥ priyāpriyē
charannudāsīnavadēṣa bhikṣukaḥ ॥ 6॥
nīvāra mūlēṅguda śākavṛttiḥ
susaṃyatātmāgnikāryēṣvachōdyaḥ ।
vanē vasannatithiṣvapramattō
dhurandharaḥ puṇyakṛdēṣa tāpasaḥ ॥ 7॥
apakṛtvā buddhimatō dūrasthō'smīti nāśvasēt ।
dīrghau buddhimatō bāhū yābhyāṃ hiṃsati hiṃsitaḥ ॥ 8॥
na viśvasēdaviśvastē viśvastē nātiviśvasēt ।
viśvāsādbhayamutpannaṃ mūlānyapi nikṛntati ॥ 9॥
anīrṣyurguptadāraḥ syātsaṃvibhāgī priyaṃvadaḥ ।
ślakṣṇō madhuravākstrīṇāṃ na chāsāṃ vaśagō bhavēt ॥ 10॥
pūjanīyā mahābhāgāḥ puṇyāścha gṛhadīptayaḥ ।
striyaḥ śriyō gṛhasyōktāstasmādrakṣyā viśēṣataḥ ॥ 11॥
piturantaḥpuraṃ dadyānmāturdadyānmahānasam ।
gōṣu chātmasamaṃ dadyātsvayamēva kṛṣiṃ vrajēt ।
bhṛtyairvaṇijyāchāraṃ cha putraiḥ sēvēta brāhmaṇān ॥ 12॥
adbhyō'gnirbrahmataḥ kṣatramaśmanō lōhamutthitam ।
tēṣāṃ sarvatragaṃ tējaḥ svāsu yōniṣu śāmyati ॥ 13॥
nityaṃ santaḥ kulē jātāḥ pāvakōpama tējasaḥ ।
kṣamāvantō nirākārāḥ kāṣṭhē'gniriva śēratē ॥ 14॥
yasya mantraṃ na jānanti bāhyāśchābhyantarāś cha yē ।
sa rājā sarvataśchakṣuśchiramaiśvaryamaśnutē ॥ 15॥
kariṣyanna prabhāṣēta kṛtānyēva cha darśayēt ।
dharmakāmārtha kāryāṇi tathā mantrō na bhidyatē ॥ 16॥

One should never speak of what one intends to do in respect of virtue, profit and pleasure, let it not be revealed till it is done. Don't let your counsels be divulged to others.

giripṛṣṭhamupāruhya prāsādaṃ vā rahōgataḥ ।
araṇyē niḥśalākē vā tatra mantrō vidhīyatē ॥ 17॥
nāsuhṛtparamaṃ mantraṃ bhāratārhati vēditum ।
apaṇḍitō vāpi suhṛtpaṇḍitō vāpyanātmavān ।
amātyē hyarthalipsā cha mantrarakṣaṇamēva cha ॥ 18॥
kṛtāni sarvakāryāṇi yasya vā pārṣadā viduḥ ।
gūḍhamantrasya nṛpatēstasya siddhirasaṃśayam ॥ 19॥
apraśastāni karmāṇi yō mōhādanutiṣṭhati ।
sa tēṣāṃ viparibhraṃśē bhraśyatē jīvitādapi ॥ 20॥
karmaṇāṃ tu praśastānāmanuṣṭhānaṃ sukhāvaham ।
tēṣāmēvānanuṣṭhānaṃ paśchāttāpakaraṃ mahat ॥ 21॥
sthānavṛddha kṣayajñasya ṣāḍguṇya viditātmanaḥ ।
anavajñāta śīlasya svādhīnā pṛthivī nṛpa ॥ 22॥
amōghakrōdhaharṣasya svayaṃ kṛtyānvavēkṣiṇaḥ ।
ātmapratyaya kōśasya vasudhēyaṃ vasundharā ॥ 23॥
nāmamātrēṇa tuṣyēta Chatrēṇa cha mahīpatiḥ ।
bhṛtyēbhyō visṛjēdarthānnaikaḥ sarvaharō bhavēt ॥ 24॥
brāhmaṇō brāhmaṇaṃ vēda bhartā vēda striyaṃ tathā ।
amātyaṃ nṛpatirvēda rājā rājānamēva cha ॥ 25॥
na śatruraṅkamāpannō mōktavyō vadhyatāṃ gataḥ ।
ahatāddhi bhayaṃ tasmājjāyatē nachirādiva ॥ 26॥
daivatēṣu cha yatnēna rājasu brāhmaṇēṣu cha ।
niyantavyaḥ sadā krōdhō vṛddhabālāturēṣu cha ॥ 27॥
nirarthaṃ kalahaṃ prājñō varjayēnmūḍha sēvitam ।
kīrtiṃ cha labhatē lōkē na chānarthēna yujyatē ॥ 28॥
prasādō niṣphalō yasya krōdhaśchāpi nirarthakaḥ ।
na taṃ bhartāramichChanti ṣaṇḍhaṃ patimiva striyaḥ ॥ 29॥
na buddhirdhanalābhāya na jāḍyamasamṛddhayē ।
lōkaparyāya vṛttāntaṃ prājñō jānāti nētaraḥ ॥ 30॥
vidyā śīlavayōvṛddhānbuddhivṛddhāṃścha bhārata ।
dhanābhijana vṛddhāṃścha nityaṃ mūḍhō'vamanyatē ॥ 31॥
anārya vṛttamaprājñamasūyakamadhārmikam ।
anarthāḥ kṣipramāyānti vāgduṣṭaṃ krōdhanaṃ tathā ॥ 32॥
avisaṃvādanaṃ dānaṃ samayasyāvyatikramaḥ ।
āvartayanti bhūtāni samyakpraṇihitā cha vāk ॥ 33॥
avisaṃvādakō dakṣaḥ kṛtajñō matimānṛjuḥ ।
api saṅkṣīṇa kōśō'pi labhatē parivāraṇam ॥ 34॥
dhṛtiḥ śamō damaḥ śauchaṃ kāruṇyaṃ vāganiṣṭhurā ।
mitrāṇāṃ chānabhidrōhaḥ sataitāḥ samidhaḥ śriyaḥ ॥ 35॥
asaṃvibhāgī duṣṭātmā kṛtaghnō nirapatrapaḥ ।
tādṛṅnarādhamō lōkē varjanīyō narādhipa ॥ 36॥
na sa rātrau sukhaṃ śētē sa sarpa iva vēśmani ।
yaḥ kōpayati nirdōṣaṃ sa dōṣō'bhyantaraṃ janam ॥ 37॥
yēṣu duṣṭēṣu dōṣaḥ syādyōgakṣēmasya bhārata ।
sadā prasādanaṃ tēṣāṃ dēvatānāmivācharēt ॥ 38॥
yē'rthāḥ strīṣu samāsaktāḥ prathamōtpatitēṣu cha ।
yē chānārya samāsaktāḥ sarvē tē saṃśayaṃ gatāḥ ॥ 39॥
yatra strī yatra kitavō yatra bālō'nuśāsti cha ।
majjanti tē'vaśā dēśā nadyāmaśmaplavā iva ॥ 40॥
prayōjanēṣu yē saktā na viśēṣēṣu bhārata ।
tānahaṃ paṇḍitānmanyē viśēṣā hi prasaṅginaḥ ॥ 41॥
yaṃ praśaṃsanti kitavā yaṃ praśaṃsanti chāraṇāḥ ।
yaṃ praśaṃsanti bandhakyō na sa jīvati mānavaḥ ॥ 42॥
hitvā tānparamēṣvāsānpāṇḍavānamitaujasaḥ ।
āhitaṃ bhārataiśvaryaṃ tvayā duryōdhanē mahat ॥ 43॥
taṃ drakṣyasi paribhraṣṭaṃ tasmāttvaṃ nachirādiva ।
aiśvaryamadasammūḍhaṃ baliṃ lōkatrayādiva ॥ 44॥
॥ iti śrīmahābhāratē udyōgaparvaṇi prajāgaraparvaṇi
viduravākyē aṣṭatriṃśō'dhyāyaḥ ॥ 38॥




Browse Related Categories: