View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री मीनाक्षी स्तोत्रम्

श्रीविद्ये शिववामभागनिलये श्रीराजराजार्चिते
श्रीनाथादिगुरुस्वरूपविभवे चिंतामणीपीठिके ।
श्रीवाणीगिरिजानुतांघ्रिकमले श्रीशांभवि श्रीशिवे
मध्याह्ने मलयध्वजाधिपसुते मां पाहि मीनांबिके ॥ 1 ॥

चक्रस्थेऽचपले चराचरजगन्नाथे जगत्पूजिते
आर्तालीवरदे नताभयकरे वक्षोजभारान्विते ।
विद्ये वेदकलापमौलिविदिते विद्युल्लताविग्रहे
मातः पूर्णसुधारसार्द्रहृदये मां पाहि मीनांबिके ॥ 2 ॥

कोटीरांगदरत्नकुंडलधरे कोदंडबाणांचिते
कोकाकारकुचद्वयोपरिलसत्प्रालंबहारांचिते ।
शिंजन्नूपुरपादसारसमणीश्रीपादुकालंकृते
मद्दारिद्र्यभुजंगगारुडखगे मां पाहि मीनांबिके ॥ 3 ॥

ब्रह्मेशाच्युतगीयमानचरिते प्रेतासनांतस्थिते
पाशोदंकुशचापबाणकलिते बालेंदुचूडांचिते ।
बाले बालकुरंगलोलनयने बालार्ककोट्युज्ज्वले
मुद्राराधितदैवते मुनिसुते मां पाहि मीनांबिके ॥ 4 ॥

गंधर्वामरयक्षपन्नगनुते गंगाधरालिंगिते
गायत्रीगरुडासने कमलजे सुश्यामले सुस्थिते ।
खातीते खलदारुपावकशिखे खद्योतकोट्युज्ज्वले
मंत्राराधितदैवते मुनिसुते मां पाही मीनांबिके ॥ 5 ॥

नादे नारदतुंबुराद्यविनुते नादांतनादात्मिके
नित्ये नीललतात्मिके निरुपमे नीवारशूकोपमे ।
कांते कामकले कदंबनिलये कामेश्वरांकस्थिते
मद्विद्ये मदभीष्टकल्पलतिके मां पाहि मीनांबिके ॥ 6 ॥

वीणानादनिमीलितार्धनयने विस्रस्तचूलीभरे
तांबूलारुणपल्लवाधरयुते ताटंकहारान्विते ।
श्यामे चंद्रकलावतंसकलिते कस्तूरिकाफालिके
पूर्णे पूर्णकलाभिरामवदने मां पाहि मीनांबिके ॥ 7 ॥

शब्दब्रह्ममयी चराचरमयी ज्योतिर्मयी वाङ्मयी
नित्यानंदमयी निरंजनमयी तत्त्वंमयी चिन्मयी ।
तत्त्वातीतमयी परात्परमयी मायामयी श्रीमयी
सर्वैश्वर्यमयी सदाशिवमयी मां पाहि मीनांबिके ॥ 8 ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ मीनाक्षी स्तोत्रम् ।




Browse Related Categories: