View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Meenakshi Stotram

śrīvidyē śivavāmabhāganilayē śrīrājarājārchitē
śrīnāthādigurusvarūpavibhavē chintāmaṇīpīṭhikē ।
śrīvāṇīgirijānutāṅghrikamalē śrīśāmbhavi śrīśivē
madhyāhnē malayadhvajādhipasutē māṃ pāhi mīnāmbikē ॥ 1 ॥

chakrasthē'chapalē charācharajagannāthē jagatpūjitē
ārtālīvaradē natābhayakarē vakṣōjabhārānvitē ।
vidyē vēdakalāpamauḻividitē vidyullatāvigrahē
mātaḥ pūrṇasudhārasārdrahṛdayē māṃ pāhi mīnāmbikē ॥ 2 ॥

kōṭīrāṅgadaratnakuṇḍaladharē kōdaṇḍabāṇāñchitē
kōkākārakuchadvayōparilasatprālambahārāñchitē ।
śiñjannūpurapādasārasamaṇīśrīpādukālaṅkṛtē
maddāridryabhujaṅgagāruḍakhagē māṃ pāhi mīnāmbikē ॥ 3 ॥

brahmēśāchyutagīyamānacharitē prētāsanāntasthitē
pāśōdaṅkuśachāpabāṇakalitē bālēnduchūḍāñchitē ।
bālē bālakuraṅgalōlanayanē bālārkakōṭyujjvalē
mudrārādhitadaivatē munisutē māṃ pāhi mīnāmbikē ॥ 4 ॥

gandharvāmarayakṣapannaganutē gaṅgādharāliṅgitē
gāyatrīgaruḍāsanē kamalajē suśyāmalē susthitē ।
khātītē khaladārupāvakaśikhē khadyōtakōṭyujjvalē
mantrārādhitadaivatē munisutē māṃ pāhī mīnāmbikē ॥ 5 ॥

nādē nāradatumburādyavinutē nādāntanādātmikē
nityē nīlalatātmikē nirupamē nīvāraśūkōpamē ।
kāntē kāmakalē kadambanilayē kāmēśvarāṅkasthitē
madvidyē madabhīṣṭakalpalatikē māṃ pāhi mīnāmbikē ॥ 6 ॥

vīṇānādanimīlitārdhanayanē visrastachūlībharē
tāmbūlāruṇapallavādharayutē tāṭaṅkahārānvitē ।
śyāmē chandrakaḻāvataṃsakalitē kastūrikāphālikē
pūrṇē pūrṇakalābhirāmavadanē māṃ pāhi mīnāmbikē ॥ 7 ॥

śabdabrahmamayī charācharamayī jyōtirmayī vāṅmayī
nityānandamayī nirañjanamayī tattvammayī chinmayī ।
tattvātītamayī parātparamayī māyāmayī śrīmayī
sarvaiśvaryamayī sadāśivamayī māṃ pāhi mīnāmbikē ॥ 8 ॥

iti śrīmatparamahaṃsaparivrājakāchāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmachChaṅkarabhagavataḥ kṛtau mīnākṣī stōtram ।




Browse Related Categories: