dhyānaṃ
mādhavōmādhavāvīśau sarvasiddhivihāyinau ।
vandē parasparātmānau parasparanutipriyau ॥
stōtraṃ
gōvinda mādhava mukunda harē murārē
śambhō śivēśa śaśiśēkhara śūlapāṇē ।
dāmōdarā'chyuta janārdana vāsudēva
tyājyābhaṭāya iti santatamāmananti ॥ 1
gaṅgādharāndhakaripō hara nīlakaṇṭha
vaikuṇṭhakaiṭabharipō kamaṭhābjapāṇē ।
bhūtēśa khaṇḍaparaśō mṛḍa chaṇḍikēśa
tyājyābhaṭāya iti santatamāmananti ॥ 2
viṣṇō nṛsiṃha madhusūdana chakrapāṇē
gaurīpatē giriśa śaṅkara chandrachūḍa ।
nārāyaṇā'suranibarhaṇa śārṅgapāṇē
tyājyābhaṭāya iti santatamāmananti ॥ 3
mṛtyuñjayōgra viṣamēkṣaṇa kāmaśatrō
śrīkaṇṭha pītavasanāmbudanīlaśaurē ।
īśāna kṛttivasana tridaśaikanātha
tyājyābhaṭāya iti santatamāmananti ॥ 4
lakṣmīpatē madhuripō puruṣōttamādya
śrīkaṇṭha digvasana śānta pinākapāṇē ।
ānandakanda dharaṇīdhara padmanābha
tyājyābhaṭāya iti santatamāmananti ॥ 5
sarvēśvara tripurasūdana dēvadēva
brahmaṇyadēva garuḍadhvaja śaṅkhapāṇē ।
tryakṣōragābharaṇa bālamṛgāṅkamauḻē
tyājyābhaṭāya iti santatamāmananti ॥ 6
śrīrāma rāghava ramēśvara rāvaṇārē
bhūtēśa manmatharipō pramathādhinātha ।
chāṇūramardana hṛṣīkapatē murārē
tyājyābhaṭāya iti santatamāmananti ॥ 7
śūlin girīśa rajanīśakaḻāvataṃsa
kaṃsapraṇāśana sanātana kēśināśa ।
bharga trinētra bhava bhūtapatē purārē
tyājyābhaṭāya iti santatamāmananti ॥ 8
gōpīpatē yadupatē vasudēvasūnō
karpūragaura vṛṣabhadhvaja phālanētra ।
gōvardhanōddharaṇa dharmadhurīṇa gōpa
tyājyābhaṭāya iti santatamāmananti ॥ 9
sthāṇō trilōchana pinākadhara smarārē
kṛṣṇā'niruddha kamalākara kalmaṣārē ।
viśvēśvara tripathagārdrajaṭākalāpa
tyājyābhaṭāya iti santatamāmananti ॥ 10
aṣṭōttarādhikaśatēna suchārunāmnāṃ
sandharbhitāṃ lalitaratnakadambakēna ।
sannāmakāṃ dṛḍhaguṇāṃ dvijakaṇṭhagāṃ yaḥ
kuryādimāṃ srajamahō sa yamaṃ na paśyēt ॥ 11
iti yamakṛta śrī śivakēśava stutiḥ ।