View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Yama Kruta Shiva Keshava Stotram

dhyānaṃ
mādhavōmādhavāvīśau sarvasiddhivihāyinau ।
vandē parasparātmānau parasparanutipriyau ॥

stōtraṃ
gōvinda mādhava mukunda harē murārē
śambhō śivēśa śaśiśēkhara śūlapāṇē ।
dāmōdarā'chyuta janārdana vāsudēva
tyājyābhaṭāya iti santatamāmananti ॥ 1

gaṅgādharāndhakaripō hara nīlakaṇṭha
vaikuṇṭhakaiṭabharipō kamaṭhābjapāṇē ।
bhūtēśa khaṇḍaparaśō mṛḍa chaṇḍikēśa
tyājyābhaṭāya iti santatamāmananti ॥ 2

viṣṇō nṛsiṃha madhusūdana chakrapāṇē
gaurīpatē giriśa śaṅkara chandrachūḍa ।
nārāyaṇā'suranibarhaṇa śārṅgapāṇē
tyājyābhaṭāya iti santatamāmananti ॥ 3

mṛtyuñjayōgra viṣamēkṣaṇa kāmaśatrō
śrīkaṇṭha pītavasanāmbudanīlaśaurē ।
īśāna kṛttivasana tridaśaikanātha
tyājyābhaṭāya iti santatamāmananti ॥ 4

lakṣmīpatē madhuripō puruṣōttamādya
śrīkaṇṭha digvasana śānta pinākapāṇē ।
ānandakanda dharaṇīdhara padmanābha
tyājyābhaṭāya iti santatamāmananti ॥ 5

sarvēśvara tripurasūdana dēvadēva
brahmaṇyadēva garuḍadhvaja śaṅkhapāṇē ।
tryakṣōragābharaṇa bālamṛgāṅkamauḻē
tyājyābhaṭāya iti santatamāmananti ॥ 6

śrīrāma rāghava ramēśvara rāvaṇārē
bhūtēśa manmatharipō pramathādhinātha ।
chāṇūramardana hṛṣīkapatē murārē
tyājyābhaṭāya iti santatamāmananti ॥ 7

śūlin girīśa rajanīśakaḻāvataṃsa
kaṃsapraṇāśana sanātana kēśināśa ।
bharga trinētra bhava bhūtapatē purārē
tyājyābhaṭāya iti santatamāmananti ॥ 8

gōpīpatē yadupatē vasudēvasūnō
karpūragaura vṛṣabhadhvaja phālanētra ।
gōvardhanōddharaṇa dharmadhurīṇa gōpa
tyājyābhaṭāya iti santatamāmananti ॥ 9

sthāṇō trilōchana pinākadhara smarārē
kṛṣṇā'niruddha kamalākara kalmaṣārē ।
viśvēśvara tripathagārdrajaṭākalāpa
tyājyābhaṭāya iti santatamāmananti ॥ 10

aṣṭōttarādhikaśatēna suchārunāmnāṃ
sandharbhitāṃ lalitaratnakadambakēna ।
sannāmakāṃ dṛḍhaguṇāṃ dvijakaṇṭhagāṃ yaḥ
kuryādimāṃ srajamahō sa yamaṃ na paśyēt ॥ 11

iti yamakṛta śrī śivakēśava stutiḥ ।




Browse Related Categories: