View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

मृत्तिका सूक्तम् (महानारायण उपनिषद्)

भूमि-र्धेनु-र्धरणी लो॑कधा॒रिणी । उ॒धृता॑-ऽसि व॑राहे॒ण॒ कृ॒ष्णे॒न श॑त बा॒हुना । मृ॒त्तिके॑ हन॑ मे पा॒पं॒-यँ॒न्म॒या दु॑ष्कृत॒-ङ्कृतम् । मृ॒त्तिके᳚ ब्रह्म॑दत्ता॒-ऽसि॒ का॒श्यपे॑नाभि॒मन्त्रि॑ता । मृ॒त्तिके॑ देहि॑ मे पु॒ष्टि॒-न्त्व॒यि स॑र्व-म्प्र॒तिष्ठि॑तम् ॥ 1.39

मृ॒त्तिके᳚ प्रतिष्ठि॑ते स॒र्व॒-न्त॒न्मे नि॑र्णुद॒ मृत्ति॑के । तया॑ ह॒तेन॑ पापे॒न॒ ग॒च्छा॒मि प॑रमा॒-ङ्गतिम् ॥ 1.40 (तै. अर. 6.1.9)




Browse Related Categories: