ॐ अथात्मानग्ं शिवात्मानं श्री रुद्ररूप-न्ध्यायेत् ॥
शुद्धस्फटिक सङ्काश-न्त्रिनेत्र-म्पञ्च वक्त्रकम् ।
गङ्गाधर-न्दशभुजं सर्वाभरण भूषितम् ॥
नीलग्रीवं शशाङ्काङ्क-न्नाग यज्ञोप वीतिनम् ।
व्याघ्र चर्मोत्तरीय-ञ्च वरेण्यमभय प्रदम् ॥
कमण्डल्-वक्ष सूत्राणा-न्धारिणं शूलपाणिनम् ।
ज्वलन्त-म्पिङ्गलजटा शिखा मुद्द्योत धारिणम् ॥
वृष स्कन्ध समारूढं उमा देहार्थ धारिणम् ।
अमृतेनाप्लुतं शान्त-न्दिव्यभोग समन्वितम् ॥
दिग्देवता समायुक्तं सुरासुर नमस्कृतम् ।
नित्य-ञ्च शाश्वतं शुद्ध-न्ध्रुव-मक्षर-मव्ययम् ।
सर्व व्यापिन-मीशानं रुद्रं-वैँ विश्वरूपिणम् ।
एव-न्ध्यात्वा द्विज-स्सम्य-क्ततो यजनमारभेत् ॥
अथातो रुद्र स्नानार्चनाभिषेक विधिं-व्याँ᳚क्ष्यास्यामः ।
आदित एव तीर्थे स्नात्वा,
उदेत्य शुचिः प्रयतो ब्रह्मचारी शुक्लवासा देवाभिमुख-स्स्थित्वा,
आत्मनि देवता-स्स्थापयेत् ॥
प्रजनने ब्रह्मा तिष्ठतु ।
पादयोर्विष्णुस्तिष्ठतु ।
हस्तयोर्हरस्तिष्ठतु ।
बाह्वोरिन्द्रस्तिष्टतु ।
जठरे-ऽअग्निस्तिष्ठतु ।
हृद॑ये शिवस्तिष्ठतु ।
कण्ठे वसवस्तिष्ठन्तु ।
वक्त्रे सरस्वती तिष्ठतु ।
नासिकयो-र्वायुस्तिष्ठतु ।
नयनयो-श्चन्द्रादित्यौ तिष्टेताम् ।
कर्णयोरश्विनौ तिष्टेताम् ।
ललाटे रुद्रास्तिष्ठन्तु ।
मूर्थ्न्यादित्यास्तिष्ठन्तु ।
शिरसि महादेवस्तिष्ठतु ।
शिखायां-वाँमदेवास्तिष्ठतु ।
पृष्ठे पिनाकी तिष्ठतु ।
पुरत-श्शूली तिष्ठतु ।
पार्श्वयो-श्शिवाशङ्करौ तिष्ठेताम् ।
सर्वतो वायुस्तिष्ठतु ।
ततो बहि-स्सर्वतो-ऽग्निर्ज्वालामाला-परिवृतस्तिष्ठतु ।
सर्वेष्वङ्गेषु सर्वा देवता यथास्थान-न्तिष्ठन्तु ।
माग्ं रक्षन्तु ।
अ॒ग्निर्मे॑ वा॒चि श्रि॒तः । वाघृद॑ये । हृद॑य॒-म्मयि॑ । अ॒हम॒मृते᳚ । अ॒मृत॒-म्ब्रह्म॑णि ।
वा॒युर्मे᳚ प्रा॒णे श्रि॒तः । प्रा॒णो हृद॑ये । हृद॑य॒-म्मयि॑ । अ॒हम॒मृते᳚ । अ॒मृत॒-म्ब्रह्म॑णि ।
सूर्यो॑ मे॒ चक्षुषि श्रि॒तः । चक्षु॒र्हृद॑ये । हृद॑य॒-म्मयि॑ । अ॒हम॒मृते᳚ । अ॒मृत॒-म्ब्रह्म॑णि ।
च॒न्द्रमा॑ मे॒ मन॑सि श्रि॒तः । मनो॒ हृद॑ये । हृद॑य॒-म्मयि॑ । अ॒हम॒मृते᳚ । अ॒मृत॒-म्ब्रह्म॑णि ।
दिशो॑ मे॒ श्रोत्रे᳚ श्रि॒ताः । श्रोत्र॒ग्ं॒ हृद॑ये । हृद॑य॒-म्मयि॑ । अ॒हम॒मृते᳚ । अ॒मृत॒-म्ब्रह्म॑णि ।
आपोमे॒ रेतसि श्रि॒ताः । रेतो हृद॑ये । हृद॑य॒-म्मयि॑ । अ॒हम॒मृते᳚ । अ॒मृत॒-म्ब्रह्म॑णि ।
पृ॒थि॒वी मे॒ शरी॑रे श्रि॒ता । शरी॑र॒ग्ं॒ हृद॑ये । हृद॑य॒-म्मयि॑ । अ॒हम॒मृते᳚ । अ॒मृत॒-म्ब्रह्म॑णि ।
ओ॒ष॒धि॒ व॒न॒स्पतयो॑ मे॒ लोम॑सु श्रि॒ताः । लोमा॑नि॒ हृद॑ये । हृद॑य॒-म्मयि॑ । अ॒हम॒मृते᳚ । अ॒मृत॒-म्ब्रह्म॑णि ।
इन्द्रो॑ मे॒ बले᳚ श्रि॒तः । बल॒ग्ं॒ हृद॑ये । हृद॑य॒-म्मयि॑ । अ॒हम॒मृते᳚ । अ॒मृत॒-म्ब्रह्म॑णि ।
प॒र्जन्यो॑ मे॒ मू॒र्द्नि श्रि॒तः । मू॒र्धा हृद॑ये । हृद॑य॒-म्मयि॑ । अ॒हम॒मृते᳚ । अ॒मृत॒-म्ब्रह्म॑णि ।
ईशा॑नो मे॒ म॒न्यौ श्रि॒तः । म॒न्युर्हृद॑ये । हृद॑य॒-म्मयि॑ । अ॒हम॒मृते᳚ । अ॒मृत॒-म्ब्रह्म॑णि ।
आ॒त्मा म॑ आ॒त्मनि॑ श्रि॒तः । आ॒त्मा हृद॑ये । हृद॑य॒-म्मयि॑ । अ॒हम॒मृते᳚ । अ॒मृत॒-म्ब्रह्म॑णि ।
पुन॑र्म आ॒त्मा पुन॒रायु॒ रागा᳚त् । पुनः॑ प्रा॒णः पुन॒राकू॑त॒मागा᳚त् । वै॒श्वा॒न॒रो र॒श्मिभि॑र्वावृधा॒नः । अ॒न्तस्ति॑ष्ठ॒त्वमृत॑स्य गो॒पाः ॥
अस्य श्री रुद्राध्याय प्रश्न महामन्त्रस्य,
अघोर ऋषिः,
अनुष्टु-प्छन्दः,
सङ्कर्षण मूर्ति स्वरूपो यो-ऽसावादित्यः परमपुरुष-स्स एष रुद्रो देवता ।
नम-श्शिवायेति बीजम् ।
शिवतरायेति शक्तिः ।
महादेवायेति कीलकम् ।
श्री साम्ब सदाशिव प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥
ॐ अग्निहोत्रात्मने अङ्गुष्ठाभ्या-न्नमः ।
दर्शपूर्ण मासात्मने तर्जनीभ्या-न्नमः ।
चातुर्मास्यात्मने मध्यमाभ्या-न्नमः ।
निरूढ पशुबन्धात्मने अनामिकाभ्या-न्नमः ।
ज्योतिष्टोमात्मने कनिष्ठिकाभ्या-न्नमः ।
सर्वक्रत्वात्मने करतल करपृष्ठाभ्या-न्नमः ॥
अग्निहोत्रात्मने हृदयाय नमः ।
दर्शपूर्ण मासात्मने शिरसे स्वाहा ।
चातुर्मास्यात्मने शिखायै वषट् ।
निरूढ पशुबन्धात्मने कवचाय हुम् ।
ज्योतिष्टोमात्मने नेत्रत्रयाय वौषट् ।
सर्वक्रत्वात्मने अस्त्रायफट् । भूर्भुवस्सुवरोमिति दिग्बन्धः ॥
ध्यानं
आपाताल-नभस्स्थलान्त-भुवन-ब्रह्माण्ड-माविस्फुरत्-
ज्योति-स्स्फाटिक-लिङ्ग-मौलि-विलसत्-पूर्णेन्दु-वान्तामृतैः ।
अस्तोकाप्लुत-मेक-मीश-मनिशं रुद्रानु-वाकाञ्जपन्
ध्याये-दीप्सित-सिद्धये ध्रुवपदं-विँप्रो-ऽभिषिञ्चे-च्चिवम् ॥
ब्रह्माण्ड व्याप्तदेहा भसित हिमरुचा भासमाना भुजङ्गैः
कण्ठे कालाः कपर्दाः कलित-शशिकला-श्चण्ड कोदण्ड हस्ताः ।
त्र्यक्षा रुद्राक्षमालाः प्रकटितविभवा-श्शाम्भवा मूर्तिभेदाः
रुद्रा-श्श्रीरुद्रसूक्त-प्रकटितविभवा नः प्रयच्चन्तु सौख्यम् ॥
ओ-ङ्ग॒णाना᳚-न्त्वा ग॒णप॑तिग्ं हवामहे क॒वि-ङ्क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राज॒-म्ब्रह्म॑णा-म्ब्रह्मणस्पद॒ आ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥
महागणपतये॒ नमः ॥
श-ञ्च॑ मे॒ मय॑श्च मे प्रि॒य-ञ्च॑ मे-ऽनुका॒मश्च॑ मे॒ काम॑श्च मे सौमनस॒श्च॑ मे भ॒द्र-ञ्च॑ मे॒ श्रेय॑श्च मे॒ वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒ द्रवि॑ण-ञ्च मे य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्व॑-ञ्च मे॒ मह॑श्च मे सं॒विँच्च॑ मे॒ ज्ञात्र॑-ञ्च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीर॑-ञ्च मे ल॒यश्च॑ म ऋ॒त-ञ्च॑ मे॒-ऽमृत॑-ञ्च मे-ऽय॒क्ष्म-ञ्च॒ मे-ऽना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्व-ञ्च॑ मे-ऽनमि॒त्र-ञ्च॒ मे-ऽभ॑य-ञ्च मे सु॒ग-ञ्च॑ मे॒ शय॑न-ञ्च मे सू॒षा च॑ मे॒ सु॒दिन॑-ञ्च मे ॥
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥