View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

एकात्मता स्तोत्रम्

ॐ सच्चिदानन्द रूपाय नमोस्तु परमात्मने ।
ज्योतिर्मय स्वरूपाय विश्वमाङ्गल्यमूर्तये ॥

प्रकृतिः पञ्च भूतानि ग्रहालोकाः स्वरा स्तधा ।
दिशः कालश्च सर्वेषां सदा कुर्वन्तु मङ्गलम्‌ ॥

रत्नाकरा धौतपदां हिमालय किरीटिनीम्‌ ।
ब्रह्मराजर्षि रत्नाढ्यां वन्दे भारत मातरम्‌ ॥

महेन्द्रो मलयः सह्यो देवतात्मा हिमालयः ।
ध्येयो रैवतको विन्ध्यो गिरिश्चारावलिस्तधा ॥

गङ्गा सरस्वती सिन्धुर्‌ ब्रह्मपुत्रश्च गण्डकी ।
कावेरी यमुना रेवा कृष्णागोदा महानदी ॥

अयोध्या मधुरा माया काशीकाञ्ची अवन्तिका ।
वैशाली द्वारिका ध्येया पुरी तक्षशिला गया ॥

प्रयागः पाटली पुत्रं विजयानगरं महत्‌ ।
इन्द्रप्रस्धं सोमनाधः तधामृतसरः प्रियम्‌ ॥

चतुर्वेदाः पुराणानि सर्वोपनिषदस्तधा ।
रामायणं भारतं च गीता षड्दर्शनानि च ॥

जैनागमा स्त्रिपिटका गुरुग्रन्धः सतां गिरः ।
एषः ज्ञाननिधिः श्रेष्ठः हृदि सर्वदा ॥

अरुन्धत्यनसूय च सावित्री जानकी सती ।
द्रौपदी कण्णगी गार्गी मीरा दुर्गावती तधा ॥

लक्ष्मी रहल्या चॆन्नम्मा रुद्रमाम्बा सुविक्रमा ।
निवेदिता शारदा च प्रणम्याः मातृदेवताः ॥

श्रीरामो भरतः कृष्णो भीष्मो धर्म स्तधार्जुनः ।
मार्कण्डेया हरिश्चन्द्रः प्रह्लादो नारदो ध्रुवः ॥

हनुमान्‌ जनको व्यासो वशिष्ठश्च शुको बलिः ।
दधीचि विश्वकर्माणौ पृधु वाल्मीकि भार्गवाः ॥

भगीरधश्चैकलव्यो मनुर्धन्वन्तरिस्तधा ।
शिबिश्च रन्तिदेवश्च पुराणोद्गीत कीर्तयः ॥

बुद्धोजिनेन्द्रा गोरक्षः तिरुवल्लुवरस्तधा ।
नायन्मारालवाराश्च कम्बश्च बसवेश्वरः ॥

देवलो रविदासश्च कबीरो गुरुनानकः ।
नरसिस्तुलसीदासो दशमेशो दृढव्रतः ॥

श्रीमत्‌ शङ्करदेवश्च बन्धू सायणमाधवौ ।
ज्ञानेश्वर स्तुकारामो रामदासः पुरन्दरः ॥

विरजा सहजानन्दो रामासन्द्स्तधा महान्‌ ।
वितरस्तु सदैवैते दैवीं सद्गुण सम्पदम्‌ ॥

भरतर्षिः कालिदासः श्रीभोजो जकणस्तधा ।
सूरदासस्त्यागराजो रसखानश्च सत्कविः ॥

रविवर्मा भारतखण्डे भाग्यचन्द्रः स भूपतिः ।
कलावन्तश्च विख्याताः स्मरणीय निरन्तरम्‌ ॥

अगस्त्यः कम्बुकौण्डिन्यौ राजेन्द्रश्चोलवंशजः ।
अशोकः पुष्यमित्रश्च खारवेलाः सुनीतिमान्‌ ॥

चाणक्य चन्द्रगुप्तौ च विक्रमः शालिवाहनः ।
समुद्र गुप्तः श्री हर्षःशैलेन्द्रो बप्परावलः ॥

लाचित्‌ भास्करवर्माच यशोधर्मा च हूणजित्‌ ।
श्रीकृष्णदेवरायश्च ललितादित्य उद्बलः ॥

मुसुनूरि नायका तौ प्रतापः शिवभूपतिः ।
रणजित्‌ सिंह इत्येते वीरा विख्यात विक्रमाः ॥

वैज्ञानिकाश्च कपिलः कणादः शुश्रत स्तधा ।
चरको भास्कराचार्यो वराहमिहरः सुधीः ॥

नागार्जुनो भरद्वाजः आर्यभट्टो वसुर्भुधः ।
ध्येयो वेङ्कटरामश्च विज्ञा रामानुजादयः ॥

रामकृष्णो दयानन्दो रवीन्द्रो राममोहनः ।
रामतीर्धो रविन्दश्च विवेकानन्द उड्यशाः ॥

दादाभायी गोपबन्धुः तिलको गान्धिरादृताः ।
रमणो मालवीयश्च श्री सुब्रह्मण्य भारती ॥

सुभाषः प्रणवानन्दः क्रान्तिवीरो विनायकः ।
ठक्करो भीमरावश्च पुलेनारायणो गुरुः ॥

सङ्घशक्तिः प्रणेतारौ केशवो माधवश्तधा ।
स्मरणीया सदैवैते नवचैतन्यदायकाः ॥

अनुक्ता ये भक्ताः प्रभुचरण संसक्त हृदयाः ।
अविज्ञाता वीराः अधिसमरमुद्ध्वस्तरिपवः ॥

समाजोद्धर्तारः सुहितकरविज्ञान निपुणाः ।
नम स्तेभ्यो भूयात्‌ सकल सुजनेभ्यः प्रतिदिनम्‌ ॥

इदमेकात्मतास्तोत्रं श्रद्धया यः सदा पठेत्‌ ।
स राष्ट्र धर्म निष्टावान्‌ अखण्डं भारतं स्मरेत्‌ ॥




Browse Related Categories: