| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
ईशावास्योपनिषद् (ईशोपनिषद्) ओ-म्पूर्ण॒मदः॒ पूर्ण॒मिद॒-म्पूर्णा॒त्पूर्ण॒मुद॒च्यते । ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥ ॐ ई॒शा वा॒स्य॑मि॒दग्ं सर्वं॒-यँत्किञ्च॒ जग॑त्वा॒-ञ्जग॑त् । कु॒र्वन्ने॒वेह कर्मा᳚णि जिजीवि॒षेच्च॒तग्ं समाः᳚ । अ॒सु॒र्या॒ नाम॒ ते लो॒का अ॒न्धेन॒ तम॒सा-ऽऽवृ॑ताः । अने᳚ज॒देक॒-म्मन॑सो॒ जवी᳚यो॒ नैन॑द्दे॒वा आ᳚प्नुव॒न्पूर्व॒मर्ष॑त् । तदे᳚जति॒ तन्नेज॑ति॒ तद्दू॒रे तद्व॑न्ति॒के । यस्तु सर्वा᳚णि भू॒तान्या॒त्मन्ये॒वानु॒पश्य॑ति । यस्मि॒न्सर्वा᳚णि भू॒तान्या॒त्मैवाभू᳚द्विजान॒तः । स पर्य॑गाच्चु॒क्रम॑का॒यम॑प्रण॒म॑स्नावि॒रग्ं शु॒द्धमपा᳚पविद्धम् । अ॒न्ध-न्तमः॒ प्रवि॑शन्ति॒ ये-ऽवि॑द्यामु॒पास॑ते । अ॒न्यदे॒वायुरि॒द्यया॒-ऽन्यदा᳚हु॒रवि॑द्यया । वि॒द्या-ञ्चावि॑द्या-ञ्च॒ यस्तद्वेदो॒भय॑ग्ं स॒ह । अ॒न्ध-न्तमः॒ प्रवि॑शन्ति॒ ये-ऽसम्᳚भूतिमु॒पास॑ते । अ॒न्यदे॒वाहु-स्सम्᳚भ॒वाद॒न्यदा᳚हु॒रसम्᳚भवात् । सम्भू᳚ति-ञ्च विणा॒श-ञ्च॒ यस्तद्वेदो॒भय॑ग्ं स॒ह । हि॒र॒ण्मये᳚न॒ पात्रे᳚ण स॒त्यस्यापि॑हित॒-म्मुखम्᳚ । पूष॑न्नेकर्षे यम सूर्य॒ प्राजा᳚पत्य॒ व्यू᳚ह र॒श्मीन् वा॒युरनि॑लम॒मृत॒मथेद-म्भस्मा᳚न्त॒ग्ं॒ शरी॑रम् । अग्ने॒ नय॑ सु॒पथा᳚ रा॒ये अ॒स्मान् विश्वा॑नि देव व॒यना॑नि वि॒द्वान् । ओ-म्पूर्ण॒मदः॒ पूर्ण॒मिद॒-म्पूर्णा॒त्पूर्ण॒मुद॒च्यते । ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥
|