View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

ईशावास्योपनिषद् (ईशोपनिषद्)

ओ-म्पूर्ण॒मदः॒ पूर्ण॒मिद॒-म्पूर्णा॒त्पूर्ण॒मुद॒च्यते ।
पूर्ण॒स्य पूर्ण॒मादा॒य पूर्ण॒मेवावशि॒ष्यते ॥

ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥

ॐ ई॒शा वा॒स्य॑मि॒दग्ं सर्वं॒-यँत्किञ्च॒ जग॑त्वा॒-ञ्जग॑त् ।
तेन॑ त्य॒क्तेन॑ भुञ्जीथा॒ मा गृ॑धः॒ कस्य॑स्वि॒द्धनम्᳚ ॥ 1 ॥

कु॒र्वन्ने॒वेह कर्मा᳚णि जिजीवि॒षेच्च॒तग्ं समाः᳚ ।
ए॒व-न्त्वयि॒ नान्यथे॒तो᳚-ऽस्ति॒ न कर्म॑ लिप्यते॑ नरे᳚ ॥ 2 ॥

अ॒सु॒र्या॒ नाम॒ ते लो॒का अ॒न्धेन॒ तम॒सा-ऽऽवृ॑ताः ।
ताग्ंस्ते प्रेत्या॒भिग॑च्छन्ति॒ ये के चा᳚त्म॒हनो॒ जनाः᳚ ॥ 3 ॥

अने᳚ज॒देक॒-म्मन॑सो॒ जवी᳚यो॒ नैन॑द्दे॒वा आ᳚प्नुव॒न्पूर्व॒मर्​ष॑त् ।
तद्धाव॑तो॒-ऽन्यानत्ये᳚ति॒ तिष्ठ॒त्तस्मिन्᳚न॒पो मा᳚त॒रिश्वा᳚ दधाति ॥ 4 ॥

तदे᳚जति॒ तन्नेज॑ति॒ तद्दू॒रे तद्व॑न्ति॒के ।
तद॒न्तर॑स्य॒ सर्व॑स्य॒ तदु॒ सर्व॑स्यास्य बाह्य॒तः ॥ 5 ॥

यस्तु सर्वा᳚णि भू॒तान्या॒त्मन्ये॒वानु॒पश्य॑ति ।
स॒र्व॒भू॒तेषु॑ चा॒त्मान॒-न्ततो॒ न विहु॑गुप्सते ॥ 6 ॥

यस्मि॒न्सर्वा᳚णि भू॒तान्या॒त्मैवाभू᳚द्विजान॒तः ।
तत्र॒ को मोहः॒ क-श्शोकः॑ एक॒त्वम॑नु॒पश्य॑तः ॥ 7 ॥

स पर्य॑गाच्चु॒क्रम॑का॒यम॑प्रण॒म॑स्नावि॒रग्ं शु॒द्धमपा᳚पविद्धम् ।
क॒विर्म॑नी॒षी प॑रि॒भू-स्स्व॑य॒म्भू-र्या᳚थातथ्य॒तो-ऽर्था॒न्
व्य॑दधाच्छाश्व॒तीभ्य॒-स्समा᳚भ्यः ॥ 8 ॥

अ॒न्ध-न्तमः॒ प्रवि॑शन्ति॒ ये-ऽवि॑द्यामु॒पास॑ते ।
ततो॒ भूय॑ इव॒ ते तमो॒ य उ॑ वि॒द्याया᳚ग्ं र॒ताः ॥ 9 ॥

अ॒न्यदे॒वायुरि॒द्यया॒-ऽन्यदा᳚हु॒रवि॑द्यया ।
इति॑ शुशुम॒ धीरा᳚णां॒-येँ न॒स्तद्वि॑चचक्षि॒रे ॥ 10 ॥

वि॒द्या-ञ्चावि॑द्या-ञ्च॒ यस्तद्वेदो॒भय॑ग्ं स॒ह ।
अवि॑द्यया मृ॒त्यु-न्ती॒र्त्वा वि॒द्यया-ऽमृत॑मश्नुते ॥ 11 ॥

अ॒न्ध-न्तमः॒ प्रवि॑शन्ति॒ ये-ऽसम्᳚भूतिमु॒पास॑ते ।
ततो॒ भूय॑ इव॒ ते तमो॒ य उ॒ सम्भू᳚त्याग्ं र॒ताः ॥ 12 ॥

अ॒न्यदे॒वाहु-स्सम्᳚भ॒वाद॒न्यदा᳚हु॒रसम्᳚भवात् ।
इति॑ शुश्रुम॒ धीरा᳚णां॒-येँ न॒स्तद्वि॑चचक्षि॒रे ॥ 13 ॥

सम्भू᳚ति-ञ्च विणा॒श-ञ्च॒ यस्तद्वेदो॒भय॑ग्ं स॒ह ।
वि॒ना॒शेन॑ मृ॒त्यु-न्ती॒र्त्वा सम्भू᳚त्या॒-ऽमृत॑मश्नुते ॥ 14 ॥

हि॒र॒ण्मये᳚न॒ पात्रे᳚ण स॒त्यस्यापि॑हित॒-म्मुखम्᳚ ।
तत्व-म्पू᳚ष॒न्नपावृ॑णु स॒त्यध᳚र्माय दृ॒ष्टये᳚ ॥ 15 ॥

पूष॑न्नेकर्​षे यम सूर्य॒ प्राजा᳚पत्य॒ व्यू᳚ह र॒श्मीन्
समू᳚ह॒ तेजो॒ यत्ते᳚ रू॒प-ङ्कल्या᳚णतम॒-न्तत्ते᳚ पश्यामि ।
यो॒-ऽसाव॒सौ पुरु॑ष॒-स्सो॒-ऽहम॑स्मि ॥ 16 ॥

वा॒युरनि॑लम॒मृत॒मथेद-म्भस्मा᳚न्त॒ग्ं॒ शरी॑रम् ।
ॐ 3 क्रतो॒ स्मर॑ कृ॒तग्ं स्म॑र॒ क्रतो॒ स्मर॑ कृ॒तग्ं स्म॑र ॥ 17 ॥

अग्ने॒ नय॑ सु॒पथा᳚ रा॒ये अ॒स्मान् विश्वा॑नि देव व॒यना॑नि वि॒द्वान् ।
यु॒यो॒ध्य॒स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्टा-न्ते॒ नम॑उक्तिं-विँधेम ॥ 18 ॥

ओ-म्पूर्ण॒मदः॒ पूर्ण॒मिद॒-म्पूर्णा॒त्पूर्ण॒मुद॒च्यते ।
पूर्ण॒स्य पूर्ण॒मादा॒य पूर्ण॒मेवावशि॒ष्यते ॥

ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥




Browse Related Categories: