nyāsaḥ
aṅganyāsaḥ
ōṃ ōṃ pādayōḥ namaḥ ।
ōṃ naṃ jānunōḥ namaḥ ।
ōṃ mōṃ ūrvōḥ namaḥ ।
ōṃ nāṃ udarē namaḥ ।
ōṃ rāṃ hṛdi namaḥ ।
ōṃ yaṃ urasi namaḥ ।
ōṃ ṇāṃ mukhē namaḥ ।
ōṃ yaṃ śirasi namaḥ ।
karanyāsaḥ
ōṃ ōṃ dakṣiṇatarjanyāṃ namaḥ ।
ōṃ naṃ dakṣiṇamadhyamāyāṃ namaḥ ।
ōṃ mōṃ dakṣiṇānāmikāyāṃ namaḥ ।
ōṃ bhaṃ dakṣiṇakaniṣṭhikāyāṃ namaḥ ।
ōṃ gaṃ vāmakaniṣṭhikāyāṃ namaḥ ।
ōṃ vaṃ vāmānikāyāṃ namaḥ ।
ōṃ tēṃ vāmamadhyamāyāṃ namaḥ ।
ōṃ vāṃ vāmatarjanyāṃ namaḥ ।
ōṃ suṃ dakṣiṇāṅguṣṭhōrdhvaparvaṇi namaḥ ।
ōṃ dēṃ dakṣiṇāṅguṣṭhādhaḥ parvaṇi namaḥ ।
ōṃ vāṃ vāmāṅguṣṭhōrdhvaparvaṇi namaḥ ।
ōṃ yaṃ vāmāṅguṣṭhādhaḥ parvaṇi namaḥ ।
viṣṇuṣaḍakṣaranyāsaḥ
ōṃ ōṃ hṛdayē namaḥ ।
ōṃ viṃ mūrdhnai namaḥ ।
ōṃ ṣaṃ bhrurvōrmadhyē namaḥ ।
ōṃ ṇaṃ śikhāyāṃ namaḥ ।
ōṃ vēṃ nētrayōḥ namaḥ ।
ōṃ naṃ sarvasandhiṣu namaḥ ।
ōṃ maḥ prāchyāṃ astrāya phaṭ ।
ōṃ maḥ āgnēyyāṃ astrāya phaṭ ।
ōṃ maḥ dakṣiṇasyāṃ astrāya phaṭ ।
ōṃ maḥ naiṛtyē astrāya phaṭ ।
ōṃ maḥ pratīchyāṃ astrāya phaṭ ।
ōṃ maḥ vāyavyē astrāya phaṭ ।
ōṃ maḥ udīchyāṃ astrāya phaṭ ।
ōṃ maḥ aiśānyāṃ astrāya phaṭ ।
ōṃ maḥ ūrdhvāyāṃ astrāya phaṭ ।
ōṃ maḥ adharāyāṃ astrāya phaṭ ।
śrī hariḥ
atha śrīnārāyaṇakavacha
rājōvācha
yayā guptaḥ sahasrākṣaḥ savāhān ripusainikān ।
krīḍanniva vinirjitya trilōkyā bubhujē śriyam ॥ 1 ॥
bhagavaṃstanmamākhyāhi varma nārāyaṇātmakam ।
yathā''tatāyinaḥ śatrūn yēna guptō'jayanmṛdhē ॥ 2 ॥
śrī śuka uvācha
vṛtaḥ purōhitastvāṣṭrō mahēndrāyānupṛchChatē ।
nārāyaṇākhyaṃ varmāha tadihaikamanāḥ śṛṇu ॥ 3 ॥
śrīviśvarūpa uvācha
dhautāṅghripāṇirāchamya sapavitra udaṅmukhaḥ ।
kṛtasvāṅgakaranyāsō mantrābhyāṃ vāgyataḥ śuchiḥ ॥ 4 ॥
nārāyaṇamayaṃ varma sannahyēdbhaya āgatē ।
daivabhūtātmakarmabhyō nārāyaṇamayaḥ pumān ॥ 5 ॥
pādayōrjānunōrūrvōrudarē hṛdyathōrasi ।
mukhē śirasyānupūrvyādōṅkārādīni vinyasēt ॥ 6 ॥
ōṃ namō nārāyaṇāyēti viparyayamathāpi vā ।
karanyāsaṃ tataḥ kuryāddvādaśākṣaravidyayā ॥ 7 ॥
praṇavādiyakārāntamaṅgulyaṅguṣṭhaparvasu ।
nyasēddhṛdaya ōṅkāraṃ vikāramanu mūrdhani ॥ 8 ॥
ṣakāraṃ tu bhruvōrmadhyē ṇakāraṃ śikhayā nyasēt ।
vēkāraṃ nētrayōryuñjyānnakāraṃ sarvasandhiṣu ॥ 9 ॥
makāramastramuddiśya mantramūrtirbhavēdbudhaḥ ।
savisargaṃ phaḍantaṃ tatsarvadikṣu vinirdiśēt ॥ 10 ॥
ōṃ viṣṇavē namaḥ ॥
ityātmānaṃ paraṃ dhyāyēddhyēyaṃ ṣaṭChaktibhiryutam ।
vidyātējastapōmūrtimimaṃ mantramudāharēt ॥ 11 ॥
ōṃ harirvidadhyānmama sarvarakṣāṃ
nyastāṅghripadmaḥ patagēndra pṛṣṭhē ।
darāricharmāsigadēṣuchāpa-
-pāśāndadhānō'ṣṭaguṇō'ṣṭabāhuḥ ॥ 12 ॥
jalēṣu māṃ rakṣatu matsyamūrti-
-ryādōgaṇēbhyō varuṇasya pāśāt ।
sthalēṣu māyāvaṭuvāmanō'vyā-
-ttrivikramaḥ khē'vatu viśvarūpaḥ ॥ 13 ॥
durgēṣvaṭavyājimukhādiṣu prabhuḥ
pāyānnṛsiṃhō'surayūthapāriḥ ।
vimuñchatō yasya mahāṭṭahāsaṃ
diśō vinēdurnyapataṃścha garbhāḥ ॥ 14 ॥
rakṣatvasau mādhvani yajñakalpaḥ
svadaṃṣṭrayōnnītadharō varāhaḥ ।
rāmō'drikūṭēṣvatha vipravāsē
salakṣmaṇō'vyādbharatāgrajō'smān ॥ 15 ॥
māmugradharmādakhilātpramādā-
-nnārāyaṇaḥ pātu naraścha hāsāt ।
dattastvayōgādatha yōganāthaḥ
pāyādguṇēśaḥ kapilaḥ karmabandhāt ॥ 16 ॥
sanatkumārō'vatu kāmadēvā-
-ddhayānanō māṃ pathi dēvahēlanāt ।
dēvarṣivaryaḥ puruṣārchanāntarā-
-tkūrmō harirmāṃ nirayādaśēṣāt ॥ 17 ॥
dhanvantarirbhagavānpātvapathyā-
-ddvandvādbhayādṛṣabhō nirjitātmā ।
yajñaścha lōkādavatājjanāntā-
-dbalō gaṇātkrōdhavaśādahīndraḥ ॥ 18 ॥
dvaipāyanō bhagavānaprabōdhā-
-dbuddhastu pāṣaṇḍagaṇātpramādāt ।
kalkiḥ kalēḥ kālamalātprapātu
dharmāvanāyōrukṛtāvatāraḥ ॥ 19 ॥
māṃ kēśavō gadayā prātaravyā-
-dgōvinda āsaṅgavamāttavēṇuḥ ।
nārāyaṇaḥ prāhṇa udāttaśakti-
-rmadhyandinē viṣṇurarīndrapāṇiḥ ॥ 20 ॥
dēvō'parāhṇē madhuhōgradhanvā
sāyaṃ tridhāmāvatu mādhavō mām ।
dōṣē hṛṣīkēśa utārdharātrē
niśītha ēkō'vatu padmanābhaḥ ॥ 21 ॥
śrīvatsadhāmā'pararātra īśaḥ
pratyuṣa īśō'sidharō janārdanaḥ ।
dāmōdarō'vyādanusandhyaṃ prabhātē
viśvēśvarō bhagavānkālamūrtiḥ ॥ 22 ॥
chakraṃ yugāntānalatigmanēmi
bhramatsamantādbhagavatprayuktam ।
dandagdhi dandagdhyarisainyamāśu
kakṣaṃ yathā vātasakhō hutāśaḥ ॥ 23 ॥
gadē'śanisparśanavisphuliṅgē
niṣpiṇḍhi niṣpiṇḍhyajitapriyāsi ।
kūṣmāṇḍavaināyakayakṣarakṣō
bhūtagrahāṃśchūrṇaya chūrṇayārīn ॥ 24 ॥
tvaṃ yātudhānapramathaprētamātṛ-
-piśāchavipragrahaghōradṛṣṭīn ।
darēndra vidrāvaya kṛṣṇapūritō
bhīmasvanō'rērhṛdayāni kampayan ॥ 25 ॥
tvaṃ tigmadhārāsivarārisainya-
-mīśaprayuktō mama Chindhi Chindhi ।
chakṣūṃṣi charman śatachandra Chādaya
dviṣāmaghōnāṃ hara pāpachakṣuṣām ॥ 26 ॥
yannō bhayaṃ grahēbhyō'bhūtkētubhyō nṛbhya ēva cha ।
sarīsṛpēbhyō daṃṣṭribhyō bhūtēbhyō'ghēbhya ēva cha ॥ 27 ॥
sarvāṇyētāni bhagavannāmarūpāstrakīrtanāt ।
prayāntu saṅkṣayaṃ sadyō yē naḥ śrēyaḥpratīpakāḥ ॥ 28 ॥
garuḍō bhagavān stōtrastōmaśChandōmayaḥ prabhuḥ ।
rakṣatvaśēṣakṛchChrēbhyō viṣvaksēnaḥ svanāmabhiḥ ॥ 29 ॥
sarvāpadbhyō harērnāmarūpayānāyudhāni naḥ ।
buddhīndriyamanaḥprāṇānpāntu pārṣadabhūṣaṇāḥ ॥ 30 ॥
yathā hi bhagavānēva vastutaḥ sadasachcha yat ।
satyēnānēna naḥ sarvē yāntu nāśamupadravāḥ ॥ 31 ॥
yathaikātmyānubhāvānāṃ vikalparahitaḥ svayam ।
bhūṣaṇāyudhaliṅgākhyā dhattē śaktīḥ svamāyayā ॥ 32 ॥
tēnaiva satyamānēna sarvajñō bhagavān hariḥ ।
pātu sarvaiḥ svarūpairnaḥ sadā sarvatra sarvagaḥ ॥ 33 ॥
vidikṣu dikṣūrdhvamadhaḥ samantā-
-dantarbahirbhagavānnārasiṃhaḥ ।
prahāpayaँllōkabhayaṃ svanēna
svatējasā grastasamastatējāḥ ॥ 34 ॥
maghavannidamākhyātaṃ varma nārāyaṇātmakam ।
vijēṣyasyañjasā yēna daṃśitō'surayūthapān ॥ 35 ॥
ētaddhārayamāṇastu yaṃ yaṃ paśyati chakṣuṣā ।
padā vā saṃspṛśētsadyaḥ sādhvasātsa vimuchyatē ॥ 36 ॥
na kutaśchidbhayaṃ tasya vidyāṃ dhārayatō bhavēt ।
rājadasyugrahādibhyō vyādhyādibhyaścha karhichit ॥ 37 ॥
imāṃ vidyāṃ purā kaśchitkauśikō dhārayan dvijaḥ ।
yōgadhāraṇayā svāṅgaṃ jahau sa marudhanvani ॥ 38 ॥
tasyōpari vimānēna gandharvapatirēkadā ।
yayau chitrarathaḥ strībhirvṛtō yatra dvijakṣayaḥ ॥ 39 ॥
gaganānnyapatatsadyaḥ savimānō hyavākChirāḥ ।
sa vālakhilyavachanādasthīnyādāya vismitaḥ ।
prāpya prāchyāṃ sarasvatyāṃ snātvā dhāma svamanvagāt ॥ 40 ॥
śrī śuka uvācha
ya idaṃ śṛṇuyātkālē yō dhārayati chādṛtaḥ ।
taṃ namasyanti bhūtāni muchyatē sarvatō bhayāt ॥ 41 ॥
ētāṃ vidyāmadhigatō viśvarūpāchChatakratuḥ ।
trailōkyalakṣmīṃ bubhujē vinirjitya mṛdhē'surān ॥ 42 ॥
iti śrīmadbhāgavatē mahāpurāṇē ṣaṣṭhaskandhē nārāyaṇavarmōpadēśō nāmāṣṭamō'dhyāyaḥ ।