View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Shani Vajrapanjara Kavacham

nīlāmbarō nīlavapuḥ kirīṭī
gṛdhrasthitāstrakarō dhanuṣmān ।
chaturbhujaḥ sūryasutaḥ prasannaḥ
sadā mamasyādvaradaḥ praśāntaḥ ॥

brahmā uvācha ।

śṛṇudhvaṃ ṛṣayaḥ sarvē śani pīḍāharaṃ mahat ।
kavachaṃ śanirājasya saurairidamanuttamam ॥

kavachaṃ dēvatāvāsaṃ vajra pañjara saṃṅgakam ।
śanaiśchara prītikaraṃ sarvasaubhāgyadāyakam ॥

atha śrī śani vajra pañjara kavacham ।

ōṃ śrī śanaiścharaḥ pātu bhālaṃ mē sūryanandanaḥ ।
nētrē Chāyātmajaḥ pātu pātu karṇau yamānujaḥ ॥ 1 ॥

nāsāṃ vaivasvataḥ pātu mukhaṃ mē bhāskaraḥ sadā ।
snigdhakaṇṭhaścha mē kaṇṭhaṃ bhujau pātu mahābhujaḥ ॥ 2 ॥

skandhau pātu śaniśchaiva karau pātu śubhapradaḥ ।
vakṣaḥ pātu yamabhrātā kukṣiṃ pātvasitastathā ॥ 3 ॥

nābhiṃ grahapatiḥ pātu mandaḥ pātu kaṭiṃ tathā ।
ūrū mamāntakaḥ pātu yamō jānuyugaṃ tathā ॥ 4 ॥

pādau mandagatiḥ pātu sarvāṅgaṃ pātu pippalaḥ ।
aṅgōpāṅgāni sarvāṇi rakṣēn mē sūryanandanaḥ ॥ 5 ॥

phalaśrutiḥ

ityētatkavachaṃ divyaṃ paṭhētsūryasutasya yaḥ ।
na tasya jāyatē pīḍā prītō bhavati sūryajaḥ ॥

vyayajanmadvitīyasthō mṛtyusthānagatōpivā ।
kalatrasthō gatōvāpi suprītastu sadā śaniḥ ॥

aṣṭamasthō sūryasutē vyayē janmadvitīyagē ।
kavachaṃ paṭhatē nityaṃ na pīḍā jāyatē kvachit ॥

ityētatkavachaṃ divyaṃ saurēryannirmitaṃ purā ।
dvādaśāṣṭamajanmasthadōṣānnāśayatē sadā ।
janmalagnasthitān dōṣān sarvānnāśayatē prabhuḥ ॥

iti śrī brahmāṇḍapurāṇē brahmanāradasaṃvādē śanivajrapañjara kavachaṃ sampūrṇam ॥




Browse Related Categories: