nīlāmbarō nīlavapuḥ kirīṭī
gṛdhrasthitāstrakarō dhanuṣmān ।
chaturbhujaḥ sūryasutaḥ prasannaḥ
sadā mamasyādvaradaḥ praśāntaḥ ॥
brahmā uvācha ।
śṛṇudhvaṃ ṛṣayaḥ sarvē śani pīḍāharaṃ mahat ।
kavachaṃ śanirājasya saurairidamanuttamam ॥
kavachaṃ dēvatāvāsaṃ vajra pañjara saṃṅgakam ।
śanaiśchara prītikaraṃ sarvasaubhāgyadāyakam ॥
atha śrī śani vajra pañjara kavacham ।
ōṃ śrī śanaiścharaḥ pātu bhālaṃ mē sūryanandanaḥ ।
nētrē Chāyātmajaḥ pātu pātu karṇau yamānujaḥ ॥ 1 ॥
nāsāṃ vaivasvataḥ pātu mukhaṃ mē bhāskaraḥ sadā ।
snigdhakaṇṭhaścha mē kaṇṭhaṃ bhujau pātu mahābhujaḥ ॥ 2 ॥
skandhau pātu śaniśchaiva karau pātu śubhapradaḥ ।
vakṣaḥ pātu yamabhrātā kukṣiṃ pātvasitastathā ॥ 3 ॥
nābhiṃ grahapatiḥ pātu mandaḥ pātu kaṭiṃ tathā ।
ūrū mamāntakaḥ pātu yamō jānuyugaṃ tathā ॥ 4 ॥
pādau mandagatiḥ pātu sarvāṅgaṃ pātu pippalaḥ ।
aṅgōpāṅgāni sarvāṇi rakṣēn mē sūryanandanaḥ ॥ 5 ॥
phalaśrutiḥ
ityētatkavachaṃ divyaṃ paṭhētsūryasutasya yaḥ ।
na tasya jāyatē pīḍā prītō bhavati sūryajaḥ ॥
vyayajanmadvitīyasthō mṛtyusthānagatōpivā ।
kalatrasthō gatōvāpi suprītastu sadā śaniḥ ॥
aṣṭamasthō sūryasutē vyayē janmadvitīyagē ।
kavachaṃ paṭhatē nityaṃ na pīḍā jāyatē kvachit ॥
ityētatkavachaṃ divyaṃ saurēryannirmitaṃ purā ।
dvādaśāṣṭamajanmasthadōṣānnāśayatē sadā ।
janmalagnasthitān dōṣān sarvānnāśayatē prabhuḥ ॥
iti śrī brahmāṇḍapurāṇē brahmanāradasaṃvādē śanivajrapañjara kavachaṃ sampūrṇam ॥