dhyānam
mṛṇālakundēndupayōjasuprabhaṃ
pītāmbaraṃ prasṛtamakṣamālinam ।
samastaśāstrārthavidhiṃ mahāntaṃ
dhyāyētkaviṃ vāñChitamarthasiddhayē ॥ 1 ॥
atha śukrakavacham
śirō mē bhārgavaḥ pātu bhālaṃ pātu grahādhipaḥ ।
nētrē daityaguruḥ pātu śrōtrē mē chandanadyutiḥ ॥ 2 ॥
pātu mē nāsikāṃ kāvyō vadanaṃ daityavanditaḥ ।
vachanaṃ chōśanāḥ pātu kaṇṭhaṃ śrīkaṇṭhabhaktimān ॥ 3 ॥
bhujau tējōnidhiḥ pātu kukṣiṃ pātu manōvrajaḥ ।
nābhiṃ bhṛgusutaḥ pātu madhyaṃ pātu mahīpriyaḥ ॥ 4 ॥
kaṭiṃ mē pātu viśvātmā urū mē surapūjitaḥ ।
jānuṃ jāḍyaharaḥ pātu jaṅghē jñānavatāṃ varaḥ ॥ 5 ॥
gulphau guṇanidhiḥ pātu pātu pādau varāmbaraḥ ।
sarvāṇyaṅgāni mē pātu svarṇamālāpariṣkṛtaḥ ॥ 6 ॥
phalaśrutiḥ
ya idaṃ kavachaṃ divyaṃ paṭhati śraddhayānvitaḥ ।
na tasya jāyatē pīḍā bhārgavasya prasādataḥ ॥ 7 ॥
॥ iti śrībrahmāṇḍapurāṇē śukrakavachaṃ sampūrṇam ॥