View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Shukra Kavacham

dhyānam
mṛṇālakundēndupayōjasuprabhaṃ
pītāmbaraṃ prasṛtamakṣamālinam ।
samastaśāstrārthavidhiṃ mahāntaṃ
dhyāyētkaviṃ vāñChitamarthasiddhayē ॥ 1 ॥

atha śukrakavacham
śirō mē bhārgavaḥ pātu bhālaṃ pātu grahādhipaḥ ।
nētrē daityaguruḥ pātu śrōtrē mē chandanadyutiḥ ॥ 2 ॥

pātu mē nāsikāṃ kāvyō vadanaṃ daityavanditaḥ ।
vachanaṃ chōśanāḥ pātu kaṇṭhaṃ śrīkaṇṭhabhaktimān ॥ 3 ॥

bhujau tējōnidhiḥ pātu kukṣiṃ pātu manōvrajaḥ ।
nābhiṃ bhṛgusutaḥ pātu madhyaṃ pātu mahīpriyaḥ ॥ 4 ॥

kaṭiṃ mē pātu viśvātmā urū mē surapūjitaḥ ।
jānuṃ jāḍyaharaḥ pātu jaṅghē jñānavatāṃ varaḥ ॥ 5 ॥

gulphau guṇanidhiḥ pātu pātu pādau varāmbaraḥ ।
sarvāṇyaṅgāni mē pātu svarṇamālāpariṣkṛtaḥ ॥ 6 ॥

phalaśrutiḥ
ya idaṃ kavachaṃ divyaṃ paṭhati śraddhayānvitaḥ ।
na tasya jāyatē pīḍā bhārgavasya prasādataḥ ॥ 7 ॥

॥ iti śrībrahmāṇḍapurāṇē śukrakavachaṃ sampūrṇam ॥




Browse Related Categories: