asya śrībṛhaspati kavachamahā mantrasya, īśvara ṛṣiḥ,
anuṣṭup Chandaḥ, bṛhaspatirdēvatā,
gaṃ bījaṃ, śrīṃ śaktiḥ, klīṃ kīlakam,
bṛhaspati prasāda siddhyarthē japē viniyōgaḥ ॥
dhyānam
abhīṣṭaphaladaṃ vandē sarvajñaṃ surapūjitam ।
akṣamālādharaṃ śāntaṃ praṇamāmi bṛhaspatim ॥
atha bṛhaspati kavacham
bṛhaspatiḥ śiraḥ pātu lalāṭaṃ pātu mē guruḥ ।
karṇau suraguruḥ pātu nētrē mēbhīṣṭadāyakaḥ ॥ 1 ॥
jihvāṃ pātu surāchāryaḥ nāsaṃ mē vēdapāragaḥ ।
mukhaṃ mē pātu sarvajñaḥ kaṇṭhaṃ mē dēvatāguruḥ ॥ 2 ॥
bhujā vaṅgīrasaḥ pātu karau pātu śubhapradaḥ ।
stanau mē pātu vāgīśaḥ kukṣiṃ mē śubhalakṣaṇaḥ ॥ 3 ॥
nābhiṃ dēvaguruḥ pātu madhyaṃ pātu sukhapradaḥ ।
kaṭiṃ pātu jagadvandyaḥ ūrū mē pātu vākpatiḥ ॥ 4 ॥
jānujaṅghē surāchāryaḥ pādau viśvātmakaḥ sadā ।
anyāni yāni chāṅgāni rakṣēnmē sarvatō guruḥ ॥ 5 ॥
phalaśṛtiḥ
ityētatkavachaṃ divyaṃ trisandhyaṃ yaḥ paṭhēnnaraḥ ।
sarvān kāmānavāpnōti sarvatra vijayī bhavēt ॥
॥ iti śrī bṛhaspati kavacham ॥