View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

चाणक्य नीति - षोडशोऽध्यायः

न ध्यातं पदमीश्वरस्य विधिवत्संसारविच्छित्तये
स्वर्गद्वारकपाटपाटनपटुर्धर्मोऽपि नोपार्जितः ।
नारीपीनपयोधरोरुयुगला स्वप्नेऽपि नालिंगितं
मातुः केवलमेव यौवनवनच्छेदे कुठारा वयम् ॥ 01 ॥

जल्पंति सार्धमन्येन पश्यंत्यन्यं सविभ्रमाः ।
हृदये चिंतयंत्यन्यं न स्त्रीणामेकतो रतिः ॥ 02 ॥

यो मोहान्मन्यते मूढो रक्तेयं मयि कामिनी ।
स तस्या वशगो भूत्वा नृत्येत् क्रीडाशकुंतवत् ॥ 03 ॥

कोऽर्थान्प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः
स्त्रीभिः कस्य न खंडितं भुवि मनः को नाम राजप्रियः ।
कः कालस्य न गोचरत्वमगमत् कोऽर्थी गतो गौरवं
को वा दुर्जनदुर्गमेषु पतितः क्षेमेण यातः पथि ॥ 04 ॥

न निर्मितो न चैव न दृष्टपूर्वो
न श्रूयते हेममयः कुरंगः ।
तथाऽपि तृष्णा रघुनंदनस्य
विनाशकाले विपरीतबुद्धिः ॥ 05 ॥

गुणैरुत्तमतां याति नोच्चैरासनसंस्थिताः ।
प्रासादशिखरस्थोऽपि काकः किं गरुडायते ॥ 06 ॥

गुणाः सर्वत्र पूज्यंते न महत्योऽपि संपदः ।
पूर्णेंदुः किं तथा वंद्यो निष्कलंको यथा कृशः ॥ 07 ॥

परैरुक्तगुणो यस्तु निर्गुणोऽपि गुणी भवेत् ।
इंद्रोऽपि लघुतां याति स्वयं प्रख्यापितैर्गुणैः ॥ 08 ॥

विवेकिनमनुप्राप्ता गुणा यांति मनोज्ञताम् ।
सुतरां रत्नमाभाति चामीकरनियोजितम् ॥ 09 ॥

गुणैः सर्वज्ञतुल्योऽपि सीदत्येको निराश्रयः ।
अनर्घ्यमपि माणिक्यं हेमाश्रयमपेक्षते ॥ 10 ॥

अतिक्लेशेन यद्द्रव्यमतिलोभेन यत्सुखम् ।
शत्रूणां प्रणिपातेन ते ह्यर्था मा भवंतु मे ॥ 11 ॥

किं तया क्रियते लक्ष्म्या या वधूरिव केवला ।
या तु वेश्येव सामान्या पथिकैरपि भुज्यते ॥ 12 ॥

धनेषु जीवितव्येषु स्त्रीषु चाहारकर्मसु ।
अतृप्ताः प्राणिनः सर्वे याता यास्यंति यांति च ॥ 13 ॥

क्षीयंते सर्वदानानि यज्ञहोमबलिक्रियाः ।
न क्षीयते पात्रदानमभयं सर्वदेहिनाम् ॥ 14 ॥

तृणं लघु तृणात्तूलं तूलादपि च याचकः ।
वायुना किं न नीतोऽसौ मामयं याचयिष्यति ॥ 15 ॥

वरं प्राणपरित्यागो मानभंगेन जीवनात् ।
प्राणत्यागे क्षणं दुःखं मानभंगे दिने दिने ॥ 16 ॥

प्रियवाक्यप्रदानेन सर्वे तुष्यंति जंतवः ।
तस्मात्तदेव वक्तव्यं वचने का दरिद्रता ॥ 17 ॥

संसारकटुवृक्षस्य द्वे फलेऽमृतोपमे ।
सुभाषितं च सुस्वादु संगतिः सज्जने जने ॥ 18 ॥

जन्म जन्म यदभ्यस्तं दानमध्ययनं तपः ।
तेनैवाऽभ्यासयोगेन देही चाभ्यस्यते पुनः ॥ 19 ॥

पुस्तकस्था तु या विद्या परहस्तगतं धनम् ।
कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥ 20 ॥




Browse Related Categories: