View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

अष्टावक्र गीता सप्तमोऽध्यायः

जनक उवाच ॥

मय्यनंतमहांभोधौ विश्वपोत इतस्ततः ।
भ्रमति स्वांतवातेन न ममास्त्यसहिष्णुता ॥ 7-1॥

मय्यनंतमहांभोधौ जगद्वीचिः स्वभावतः ।
उदेतु वास्तमायातु न मे वृद्धिर्न च क्षतिः ॥ 7-2॥

मय्यनंतमहांभोधौ विश्वं नाम विकल्पना ।
अतिशांतो निराकार एतदेवाहमास्थितः ॥ 7-3॥

नात्मा भावेषु नो भावस्तत्रानंते निरंजने ।
इत्यसक्तोऽस्पृहः शांत एतदेवाहमास्थितः ॥ 7-4॥

अहो चिन्मात्रमेवाहमिंद्रजालोपमं जगत् ।
इति मम कथं कुत्र हेयोपादेयकल्पना ॥ 7-5॥




Browse Related Categories: