View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

चाणक्य नीति - सप्तमोऽध्यायः

अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
वंचनं चापमानं च मतिमान्न प्रकाशयेत् ॥ 01 ॥

धनधान्यप्रयोगेषु विद्यासंग्रहणे तथा ।
आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ॥ 02 ॥

संतोषामृततृप्तानां यत्सुखं शांतिरेव च ।
न च तद्धनलुब्धानामितश्चेतश्च धावताम् ॥ 03 ॥

संतोषस्त्रिषु कर्तव्यः स्वदारे भोजने धने ।
त्रिषु चैव न कर्तव्योऽध्ययने जपदानयोः ॥ 04 ॥

विप्रयोर्विप्रवह्न्योश्च दंपत्योः स्वामिभृत्ययोः ।
अंतरेण न गंतव्यं हलस्य वृषभस्य च ॥ 05 ॥

पादाभ्यां न स्पृशेदग्निं गुरुं ब्राह्मणमेव च ।
नैव गां न कुमारीं च न वृद्धं न शिशुं तथा ॥ 06 ॥

शकटं पंचहस्तेन दशहस्तेन वाजिनम् ।
गजं हस्तसहस्रेण देशत्यागेन दुर्जनम् ॥ 07 ॥

हस्ती अंकुशमात्रेण वाजी हस्तेन ताड्यते ।
श‍ऋंगी लगुडहस्तेन खड्गहस्तेन दुर्जनः ॥ 08 ॥

तुष्यंति भोजने विप्रा मयूरा घनगर्जिते ।
साधवः परसंपत्तौ खलाः परविपत्तिषु ॥ 09 ॥

अनुलोमेन बलिनं प्रतिलोमेन दुर्जनम् ।
आत्मतुल्यबलं शत्रुं विनयेन बलेन वा ॥ 10 ॥

बाहुवीर्यं बलं राज्ञां ब्रह्मणो ब्रह्मविद्बली ।
रूपयौवनमाधुर्यं स्त्रीणां बलमनुत्तमम् ॥ 11 ॥

नात्यंतं सरलैर्भाव्यं गत्वा पश्य वनस्थलीम् ।
छिद्यंते सरलास्तत्र कुब्जास्तिष्ठंति पादपाः ॥ 12 ॥

यत्रोदकं तत्र वसंति हंसा-
स्तथैव शुष्कं परिवर्जयंति ।
न हंसतुल्येन नरेण भाव्यं
पुनस्त्यजंतः पुनराश्रयंते ॥ 13 ॥

उपार्जितानां वित्तानां त्याग एव हि रक्षणम् ।
तडागोदरसंस्थानां परीवाह इवांभसाम् ॥ 14 ॥

यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बांधवाः ।
यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पंडितः ॥ 15 ॥

स्वर्गस्थितानामिह जीवलोके
चत्वारि चिह्नानि वसंति देहे ।
दानप्रसंगो मधुरा च वाणी
देवार्चनं ब्राह्मणतर्पणं च ॥ 16 ॥

अत्यंतकोपः कटुका च वाणी
दरिद्रता च स्वजनेषु वैरम् ।
नीचप्रसंगः कुलहीनसेवा
चिह्नानि देहे नरकस्थितानाम् ॥ 17 ॥

गम्यते यदि मृगेंद्रमंदिरं
लभ्यते करिकपालमौक्तिकम् ।
जंबुकालयगते च प्राप्यते
वत्सपुच्छखरचर्मखंडनम् ॥ 18 ॥

शुनः पुच्छमिव व्यर्थं जीवितं विद्यया विना ।
न गुह्यगोपने शक्तं न च दंशनिवारणे ॥ 19 ॥

वाचां शौचं च मनसः शौचमिंद्रियनिग्रहः ।
सर्वभूतदयाशौचमेतच्छौचं परार्थिनाम् ॥ 20 ॥

पुष्पे गंधं तिले तैलं काष्ठेऽग्निं पयसि घृतम् ।
इक्षौ गुडं तथा देहे पश्यात्मानं विवेकतः ॥ 21 ॥




Browse Related Categories: