View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

मनीषा पंचकम्

सत्याचार्यस्य गमने कदाचिन्मुक्ति दायकम् ।
काशीक्शेत्रं प्रति सह गौर्या मार्गे तु शंकरम् ॥ (अनुष्टुप्)

अंत्यवेषधरं दृष्ट्वा गच्छ गच्छेति चाब्रवीत् ।
शंकरःसोऽपि चांडलस्तं पुनः प्राह शंकरम् ॥ (अनुष्टुप्)

अन्नमयादन्नमयमथवा चैतन्यमेव चैतन्यात् ।
यतिवर दूरीकर्तुं वांछसि किं ब्रूहि गच्छ गच्छेति ॥ (आर्या वृत्त)

प्रत्यग्वस्तुनि निस्तरंगसहजानंदावबोधांबुधौ
विप्रोऽयं श्वपचोऽयमित्यपि महान्कोऽयं विभेदभ्रमः ।
किं गंगांबुनि बिंबितेऽंबरमणौ चांडालवीथीपयः
पूरे वाऽंतरमस्ति कांचनघटीमृत्कुंभयोर्वाऽंबरे ॥ (शार्दूल विक्रीडित)

जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरा या संविदुज्जृंभते
या ब्रह्मादिपिपीलिकांततनुषु प्रोता जगत्साक्षिणी ।
सैवाहं न च दृश्यवस्त्विति दृढप्रज्ञापि यस्यास्ति चे-
च्चांडालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम ॥ 1॥

ब्रह्मैवाहमिदं जगच्च सकलं चिन्मात्रविस्तारितं
सर्वं चैतदविद्यया त्रिगुणयाऽशेषं मया कल्पितम् ।
इत्थं यस्य दृढा मतिः सुखतरे नित्ये परे निर्मले
चांडालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम ॥ 2॥

शश्वन्नश्वरमेव विश्वमखिलं निश्चित्य वाचा गुरो-
र्नित्यं ब्रह्म निरंतरं विमृशता निर्व्याजशांतात्मना ।
भूतं भावि च दुष्कृतं प्रदहता संविन्मये पावके
प्रारब्धाय समर्पितं स्ववपुरित्येषा मनीषा मम ॥ 3॥

या तिर्यङ्नरदेवताभिरहमित्यंतः स्फुटा गृह्यते
यद्भासा हृदयाक्षदेहविषया भांति स्वतोऽचेतनाः ।
तां भास्यैः पिहितार्कमंडलनिभां स्फूर्तिं सदा भावय-
न्योगी निर्वृतमानसो हि गुरुरित्येषा मनीषा मम ॥ 4॥

यत्सौख्यांबुधिलेशलेशत इमे शक्रादयो निर्वृता
यच्चित्ते नितरां प्रशांतकलने लब्ध्वा मुनिर्निर्वृतः ।
यस्मिन्नित्यसुखांबुधौ गलितधीर्ब्रह्मैव न ब्रह्मविद्
यः कश्चित्स सुरेंद्रवंदितपदो नूनं मनीषा मम ॥ 5॥

दासस्तेऽहं देहदृष्ट्याऽस्मि शंभो
जातस्तेंऽशो जीवदृष्ट्या त्रिदृष्टे ।
सर्वस्याऽऽत्मन्नात्मदृष्ट्या त्वमेवे-
त्येवं मे धीर्निश्चिता सर्वशास्त्रैः ॥

॥ इति श्रीमच्छंकरभगवतः कृतौ मनीषापंचकं संपूर्णम् ॥




Browse Related Categories: