View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री अन्नपूर्णा अष्टोत्तरशत नाम्स्तोत्रम्

अस्य श्री अन्नपूर्णाष्टोत्तर शतनामस्तोत्र महामंत्रस्य ब्रह्मा ऋषिः अनुष्टुप्छंदः श्री अन्नपूर्णेश्वरी देवता स्वधा बीजं स्वाहा शक्तिः ॐ कीलकं मम सर्वाभीष्टप्रसादसिद्ध्यर्थे जपे विनियोगः ।

ॐ अन्नपूर्णा शिवा देवी भीमा पुष्टिस्सरस्वती ।
सर्वज्ञा पार्वती दुर्गा शर्वाणी शिववल्लभा ॥ 1 ॥

वेदवेद्या महाविद्या विद्यादात्री विशारदा ।
कुमारी त्रिपुरा बाला लक्ष्मीश्श्रीर्भयहारिणी ॥ 2 ॥

भवानी विष्णुजननी ब्रह्मादिजननी तथा ।
गणेशजननी शक्तिः कुमारजननी शुभा ॥ 3 ॥

भोगप्रदा भगवती भक्ताभीष्टप्रदायिनी ।
भवरोगहरा भव्या शुभ्रा परममंगला ॥ 4 ॥

भवानी चंचला गौरी चारुचंद्रकलाधरा ।
विशालाक्षी विश्वमाता विश्ववंद्या विलासिनी ॥ 5 ॥

आर्या कल्याणनिलया रुद्राणी कमलासना ।
शुभप्रदा शुभाऽनंता वृत्तपीनपयोधरा ॥ 6 ॥

अंबा संहारमथनी मृडानी सर्वमंगला ।
विष्णुसंसेविता सिद्धा ब्रह्माणी सुरसेविता ॥ 7 ॥

परमानंददा शांतिः परमानंदरूपिणी ।
परमानंदजननी परानंदप्रदायिनी ॥ 8 ॥

परोपकारनिरता परमा भक्तवत्सला ।
पूर्णचंद्राभवदना पूर्णचंद्रनिभांशुका ॥ 9 ॥

शुभलक्षणसंपन्ना शुभानंदगुणार्णवा ।
शुभसौभाग्यनिलया शुभदा च रतिप्रिया ॥ 10 ॥

चंडिका चंडमथनी चंडदर्पनिवारिणी ।
मार्तांडनयना साध्वी चंद्राग्निनयना सती ॥ 11 ॥

पुंडरीकहरा पूर्णा पुण्यदा पुण्यरूपिणी ।
मायातीता श्रेष्ठमाया श्रेष्ठधर्मात्मवंदिता ॥ 12 ॥

असृष्टिस्संगरहिता सृष्टिहेतु कपर्दिनी ।
वृषारूढा शूलहस्ता स्थितिसंहारकारिणी ॥ 13 ॥

मंदस्मिता स्कंदमाता शुद्धचित्ता मुनिस्तुता ।
महाभगवती दक्षा दक्षाध्वरविनाशिनी ॥ 14 ॥

सर्वार्थदात्री सावित्री सदाशिवकुटुंबिनी ।
नित्यसुंदरसर्वांगी सच्चिदानंदलक्षणा ॥ 15 ॥

नाम्नामष्टोत्तरशतमंबायाः पुण्यकारणम् ।
सर्वसौभाग्यसिद्ध्यर्थं जपनीयं प्रयत्नतः ॥ 16 ॥

इदं जपाधिकारस्तु प्राणमेव ततस्स्तुतः ।
आवहंतीति मंत्रेण प्रत्येकं च यथाक्रमम् ॥ 17 ॥

कर्तव्यं तर्पणं नित्यं पीठमंत्रेति मूलवत् ।
तत्तन्मंत्रेतिहोमेति कर्तव्यश्चेति मालवत् ॥ 18 ॥

एतानि दिव्यनामानि श्रुत्वा ध्यात्वा निरंतरम् ।
स्तुत्वा देवीं च सततं सर्वान्कामानवाप्नुयात् ॥ 19 ॥

इति श्री ब्रह्मोत्तरखंडे आगमप्रख्यातिशिवरहस्ये अन्नपूर्णाष्टोत्तर शतनामस्तोत्रम् ॥




Browse Related Categories: