View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

गोदा देवी अष्टोत्तर शत स्तोत्रम्

ध्यानम् ।
शतमखमणि नीला चारुकल्हारहस्ता
स्तनभरनमितांगी सांद्रवात्सल्यसिंधुः ।
अलकविनिहिताभिः स्रग्भिराकृष्टनाथा
विलसतु हृदि गोदा विष्णुचित्तात्मजा नः ॥

अथ स्तोत्रम् ।
श्रीरंगनायकी गोदा विष्णुचित्तात्मजा सती ।
गोपीवेषधरा देवी भूसुता भोगशालिनी ॥ 1 ॥

तुलसीकाननोद्भूता श्रीधन्विपुरवासिनी ।
भट्टनाथप्रियकरी श्रीकृष्णहितभोगिनी ॥ 2 ॥

आमुक्तमाल्यदा बाला रंगनाथप्रिया परा ।
विश्वंभरा कलालापा यतिराजसहोदरी ॥ 3 ॥

कृष्णानुरक्ता सुभगा सुलभश्रीः सुलक्षणा ।
लक्ष्मीप्रियसखी श्यामा दयांचितदृगंचला ॥ 4 ॥

फल्गुन्याविर्भवा रम्या धनुर्मासकृतव्रता ।
चंपकाशोकपुन्नागमालतीविलसत्कचा ॥ 5 ॥

आकारत्रयसंपन्ना नारायणपदाश्रिता ।
श्रीमदष्टाक्षरीमंत्रराजस्थितमनोरथा ॥ 6 ॥

मोक्षप्रदाननिपुणा मनुरत्नाधिदेवता ।
ब्रह्मण्या लोकजननी लीलामानुषरूपिणी ॥ 7 ॥

ब्रह्मज्ञानप्रदा माया सच्चिदानंदविग्रहा ।
महापतिव्रता विष्णुगुणकीर्तनलोलुपा ॥ 8 ॥

प्रपन्नार्तिहरा नित्या वेदसौधविहारिणी ।
श्रीरंगनाथमाणिक्यमंजरी मंजुभाषिणी ॥ 9 ॥

पद्मप्रिया पद्महस्ता वेदांतद्वयबोधिनी ।
सुप्रसन्ना भगवती श्रीजनार्दनदीपिका ॥ 10 ॥

सुगंधावयवा चारुरंगमंगलदीपिका ।
ध्वजवज्रांकुशाब्जांकमृदुपादलतांचिता ॥ 11 ॥

तारकाकारनखरा प्रवालमृदुलांगुली ।
कूर्मोपमेयपादोर्ध्वभागा शोभनपार्ष्णिका ॥ 12 ॥

वेदार्थभावतत्त्वज्ञा लोकाराध्यांघ्रिपंकजा ।
आनंदबुद्बुदाकारसुगुल्फा परमाणुका ॥ 13 ॥

तेजःश्रियोज्ज्वलधृतपादांगुलिसुभूषिता ।
मीनकेतनतूणीरचारुजंघाविराजिता ॥ 14 ॥

ककुद्वज्जानुयुग्माढ्या स्वर्णरंभाभसक्थिका ।
विशालजघना पीनसुश्रोणी मणिमेखला ॥ 15 ॥

आनंदसागरावर्तगंभीरांभोजनाभिका ।
भास्वद्वलित्रिका चारुजगत्पूर्णमहोदरी ॥ 16 ॥

नववल्लीरोमराजी सुधाकुंभायितस्तनी ।
कल्पमालानिभभुजा चंद्रखंडनखांचिता ॥ 17 ॥

सुप्रवाशांगुलीन्यस्तमहारत्नांगुलीयका ।
नवारुणप्रवालाभपाणिदेशसमंचिता ॥ 18 ॥

कंबुकंठी सुचुबुका बिंबोष्ठी कुंददंतयुक् ।
कारुण्यरसनिष्यंदनेत्रद्वयसुशोभिता ॥ 19 ॥

मुक्ताशुचिस्मिता चारुचांपेयनिभनासिका ।
दर्पणाकारविपुलकपोलद्वितयांचिता ॥ 20 ॥

अनंतार्कप्रकाशोद्यन्मणिताटंकशोभिता ।
कोटिसूर्याग्निसंकाशनानाभूषणभूषिता ॥ 21 ॥

सुगंधवदना सुभ्रू अर्धचंद्रललाटिका ।
पूर्णचंद्रानना नीलकुटिलालकशोभिता ॥ 22 ॥

सौंदर्यसीमा विलसत्कस्तूरीतिलकोज्ज्वला ।
धगद्धगायमानोद्यन्मणिसीमंतभूषणा ॥ 23 ॥

जाज्वल्यमानसद्रत्नदिव्यचूडावतंसका ।
सूर्यार्धचंद्रविलसत् भूषणांचितवेणिका ॥ 24 ॥

अत्यर्कानलतेजोधिमणिकंचुकधारिणी ।
सद्रत्नांचितविद्योतविद्युत्कुंजाभशाटिका ॥ 25 ॥

नानामणिगणाकीर्णहेमांगदसुभूषिता ।
कुंकुमागरुकस्तूरीदिव्यचंदनचर्चिता ॥ 26 ॥

स्वोचितौज्ज्वल्यविविधविचित्रमणिहारिणी ।
असंख्येयसुखस्पर्शसर्वातिशयभूषणा ॥ 27 ॥

मल्लिकापारिजातादिदिव्यपुष्पस्रगंचिता ।
श्रीरंगनिलया पूज्या दिव्यदेशसुशोभिता ॥ 28 ॥

इति श्रीगोदाष्टोत्तरशतनामस्तोत्रम् ।




Browse Related Categories: