View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

उद्धवगीता - प्रथमोऽध्यायः

श्रीराधाकृष्णाभ्यां नमः ।
श्रीमद्भागवतपुराणम् ।
एकादशः स्कंधः । उद्धव गीता ।
अथ प्रथमोऽध्यायः ।

श्रीबादरायणिः उवाच ।
कृत्वा दैत्यवधं कृष्णः सरमः यदुभिः वृतः ।
भुवः अवतारवत् भारं जविष्ठन् जनयन् कलिम् ॥ 1॥

ये कोपिताः सुबहु पांडुसुताः सपत्नैः
दुर्द्यूतहेलनकचग्रहण आदिभिः तान् ।
कृत्वा निमित्तं इतर इतरतः समेतान्
हत्वा नृपान् निरहरत् क्षितिभारं ईशः ॥ 2॥

भूभारराजपृतना यदुभिः निरस्य
गुप्तैः स्वबाहुभिः अचिंतयत् अप्रमेयः ।
मन्ये अवनेः ननु गतः अपि अगतं हि भारम्
यत् यादवं कुलं अहो हि अविषह्यं आस्ते ॥ 3॥

न एव अन्यतः परिभवः अस्य भवेत् कथंचित्
मत् संश्रयस्य विभव उन्नहन् अस्य नित्यम् ।
अंतःकलिं यदुकुलस्य विध्हाय वेणुः
तंबस्य वह्निं इव शांतिं उपैमि धाम ॥ 4॥

एवं व्यवसितः राजन् सत्यसंकल्पः ईश्वरः ।
शापव्याजेन विप्राणां संजह्वे स्वकुलं विभुः ॥ 5॥

स्वमूर्त्या लोकलावण्यनिर्मुक्त्या लोचनं नृणाम् ।
गीर्भिः ताः स्मरतां चित्तं पदैः तान् ईक्षतां क्रिया ॥ 6॥

आच्छिद्य कीर्तिं सुश्लोकां वितत्य हि अंजसा नु कौ ।
तमः अनया तरिष्यंति इति अगात् स्वं पदं ईश्वरः ॥ 7॥

राजा उवाच ।
ब्रह्मण्यानां वदान्यानां नित्यं वृद्धौपसेविनाम् ।
विप्रशापः कथं अभूत् वृष्णीनां कृष्णचेतसाम् ॥ 8॥

यत् निमित्तः सः वै शापः यादृशः द्विजसत्तम ।
कथं एकात्मनां भेदः एतत् सर्वं वदस्व मे ॥ 9॥

श्रीशुकः उवाच ।
बिभ्रत् वपुः सकलसुंदरसंनिवेशम्
कर्माचरन् भुवि सुमंगलं आप्तकामः ।
आस्थाय धाम रममाणः उदारकीर्तिः
संहर्तुं ऐच्छत कुलं स्थितकृत्यशेषः ॥ 10॥

कर्माणि पुण्यनिवहानि सुमंगलानि
गायत् जगत् कलिमलापहराणि कृत्वा ।
काल आत्मना निवसता यदुदेवगेहे
पिंडारकं समगमन् मुनयः निसृष्टाः ॥ 11॥

विश्वामित्रः असितः कण्वः दुर्वासाः भृगुः अंगिराः ।
कश्यपः वामदेवः अत्रिः वसिष्ठः नारद आदयः ॥ 12॥

क्रीडंतः तान् उपव्रज्य कुमाराः यदुनंदनाः ।
उपसंगृह्य पप्रच्छुः अविनीता विनीतवत् ॥ 13॥

ते वेषयित्वा स्त्रीवेषैः सांबं जांबवतीसुतम् ।
एषा पृच्छति वः विप्राः अंतर्वत् न्यसित ईक्षणा ॥ 14॥

प्रष्टुं विलज्जति साक्षात् प्रब्रूत अमोघदर्शनाः ।
प्रसोष्यंति पुत्रकामा किंस्वित् संजनयिष्यति ॥ 15॥

एवं प्रलब्ध्वा मुनयः तान् ऊचुः कुपिता नृप ।
जनयिष्यति वः मंदाः मुसलं कुलनाशनम् ॥ 16॥

तत् श‍ऋत्वा ते अतिसंत्रस्ताः विमुच्य सहसोदरम् ।
सांबस्य ददृशुः तस्मिन् मुसलं खलु अयस्मयम् ॥ 17॥

किं कृतं मंदभाग्यैः किं वदिष्यंति नः जनाः ।
इति विह्वलिताः गेहान् आदाय मुसलं ययुः ॥ 18॥

तत् च उपनीय सदसि परिम्लानमुखश्रियः ।
राज्ञः आवेदयान् चक्रुः सर्वयादवसंनिधौ ॥ 19॥

श्रुत्वा अमोघं विप्रशापं दृष्ट्वा च मुसलं नृप ।
विस्मिताः भयसंत्रस्ताः बभूवुः द्वारकौकसः ॥ 20॥

तत् चूर्णयित्वा मुसलं यदुराजः सः आहुकः ।
समुद्रसलिले प्रास्यत् लोहं च अस्य अवशेषितम् ॥ 21॥

कश्चित् मत्स्यः अग्रसीत् लोहं चूर्णानि तरलैः ततः ।
उह्यमानानि वेलायां लग्नानि आसन् किल ऐरिकाः ॥ 22॥

मत्स्यः गृहीतः मत्स्यघ्नैः जालेन अन्यैः सह अर्णवे ।
तस्य उदरगतं लोहं सः शल्ये लुब्धकः अकरोत् ॥ 23॥

भगवान् ज्ञातसर्वार्थः ईश्वरः अपि तदन्यथा ।
कर्तुं न ऐच्छत् विप्रशापं कालरूपी अन्वमोदत ॥ 24॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कंधे विप्रशापो नाम प्रथमोऽध्यायः ॥




Browse Related Categories: