View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

उद्धवगीता - अस्श्टमोऽध्यायः

अथास्श्टमोऽध्यायः ।

सुखं ऐंद्रियकं राजन् स्वर्गे नरकः एव च ।
देहिनः यत् यथा दुःखं तस्मात् न इच्छेत तत् बुधाः ॥ 1॥

ग्रासं सुमृष्टं विरसं महांतं स्तोकं एव वा ।
यदृच्छया एव अपतितं ग्रसेत् आजगरः अक्रियः ॥ 2॥

शयीत अहानि भूरीणि निराहारः अनुपक्रमः ।
यदि न उपनमेत् ग्रासः महाहिः इव दिष्टभुक् ॥ 3॥

ओजः सहोबलयुतं बिभ्रत् देहं अकर्मकम् ।
शयानः वीतनिद्रः च नेहेत इंद्रियवान् अपि ॥ 4॥

मुनिः प्रसन्नगंभीरः दुर्विगाह्यः दुरत्ययः ।
अनंतपारः हि अक्षोभ्यः स्तिमित उदः इव अर्णवः ॥ 5॥

समृद्धकामः हीनः वा नारायणपरः मुनिः ।
न उत्सर्पेत न शुष्येत सरिद्भिः इव सागरः ॥ 6॥

दृष्ट्वा स्त्रियं देवमायां तत् भावैः अजितेंद्रियः ।
प्रलोभितः पतति अंधे तमसि अग्नौ पतंगवत् ॥ 7॥

योषित् हिरण्य आभरण अंबरादि
द्रव्येषु मायारचितेषु मूढः ।
प्रलोभितात्मा हि उपभोगबुद्ध्या
पतंगवत् नश्यति नष्टदृष्टिः ॥ 8॥

स्तोकं स्तोकं ग्रसेत् ग्रासं देहः वर्तेत यावता ।
गृहान् अहिंसत् न आतिष्ठेत् वृत्तिं माधुकरीं मुनिः ॥ 9॥

अणुभ्यः च महद्भ्यः च शास्त्रेभ्यः कुशलः नरः ।
सर्वतः सारं आदद्यात् पुष्पेभ्यः इव षट्पदः ॥ 10॥

सायंतनं श्वस्तनं वा न संगृह्णीत भिक्षितम् ।
पाणिपात्र उदरामत्रः मक्षिका इव न संग्रही ॥ 11॥

सायंतनं श्वस्तनं वा न संगृह्णीत भिक्षुकः ।
मक्षिकाः इव संगृह्णन् सह तेन विनश्यति ॥ 12॥

पद अपि युवतीं भिक्षुः न स्पृशेत् दारवीं अपि ।
स्पृशन् करीव बध्येत करिण्या अंगसंगतः ॥ 13॥

न अधिगच्छेत् स्त्रियं प्राज्ञः कर्हिचित् मृत्युं आत्मनः ।
बल अधिकैः स हन्येत गजैः अन्यैः गजः यथा ॥ 14॥

न देयं न उपभोग्यं च लुब्धैः यत् दुःख संचितम् ।
भुंक्ते तत् अपि तत् च अन्यः मधुहेव अर्थवित् मधु ॥ 15॥

सुख दुःख उपार्जितैः वित्तैः आशासानां गृह आशिषः ।
मधुहेव अग्रतः भुंक्ते यतिः वै गृहमेधिनाम् ॥ 16॥

ग्राम्यगीतं न श्रुणुयात् यतिः वनचरः क्वचित् ।
शिखेत हरिणात् वद्धात् मृगयोः गीतमोहितात् ॥ 17॥

नृत्यवादित्रगीतानि जुषन् ग्राम्याणि योषिताम् ।
आसां क्रीडनकः वश्यः ऋष्यश‍ऋंगः मृगीसुतः ॥ 18॥

जिह्वया अतिप्रमाथिन्या जनः रसविमोहितः ।
मृत्युं ऋच्छति असत् बुद्धिः मीनः तु बडिशैः यथा ॥ 19॥

इंद्रियाणि जयंति आशुः निराहाराः मनीषिणः ।
वर्जयित्वा तु रसनं तत् निरन्नस्य वर्धते ॥ 20॥

तावत् जितेंद्रियः न स्यात् विजितानि इंद्रियः पुमान् ।
न जयेत् रसनं यावत् जितं सर्वं जिते रसे ॥ 21॥

पिंगला नाम वेश्या आसीत् विदेहनगरे पुरा ।
तस्या मे शिक्षितं किंचित् निबोध नृपनंदन ॥ 22॥

सा स्वैरिण्येकदा कांतं संकेत उपनेष्यती ।
अभूत्काले बहिर्द्वारि बिभ्रती रूपमुत्तमम् ॥ 23॥

मार्ग आगच्छतो वीक्ष्य पुरुषान्पुरुषर्षभ ।
तान् शुल्कदान्वित्तवतः कांतान्मेनेऽर्थकामुका ॥ 24॥

आगतेष्वपयातेषु सा संकेतोपजीवनी ।
अप्यन्यो वित्तवान्कोऽपि मामुपैष्यति भूरिदः ॥ 25॥

एअवं दुराशया ध्वस्तनिद्रा द्वार्यवलंबती ।
निर्गच्छंती प्रविशती निशीथं समपद्यत ॥ 26॥

तस्या वित्ताशया शुष्यद्वक्त्राया दीनचेतसः ।
निर्वेदः परमो जज्ञे चिंताहेतुः सुखावहः ॥ 27॥

तस्या निर्विण्णचित्ताया गीतं श्रुणु यथा मम ।
निर्वेद आशापाशानां पुरुषस्य यथा ह्यसिः ॥ 28॥

न हि अंगाजातनिर्वेदः देहबंधं जिहासति ।
यथा विज्ञानरहितः मनुजः ममतां नृप ॥ 29॥

पिंगला उवाच ।
अहो मे मोहविततिं पश्यत अविजित आत्मनः ।
या कांतात् असतः कामं कामये येन बालिशा ॥ 30॥

संतं समीपे रमणं रतिप्रदं
वित्तप्रदं नित्यं इमं विहाय ।
अकामदं दुःखभय आदि शोक
मोहप्रदं तुच्छं अहं भजे अज्ञा ॥ 31॥

अहो मयात्मा परितापितो वृथा
सांकेत्यवृत्त्याऽतिविगर्ह्यवार्तया ।
स्त्रैणान्नराद्याऽर्थतृषोऽनुशोच्या
त्क्रीतेन वित्तं रतिमात्मनेच्छती ॥ 32॥

यदस्थिभिर्निर्मितवंशवंश्य
स्थूणं त्वचा रोमनखैः पिनद्धम् ।
क्षरन्नवद्वारमगारमेतद्
विण्मूत्रपूर्णं मदुपैति कान्या ॥ 33॥

विदेहानां पुरे ह्यस्मिन्नहमेकैव मूढधीः ।
याऽन्यस्मिच्छंत्यसत्यस्मादात्मदात्काममच्युतात् ॥ 34॥

सुहृत्प्रेष्ठतमो नाथ आत्मा चायं शरीरिणाम् ।
तं विक्रीयात्मनैवाहं रमेऽनेन यथा रमा ॥ 35॥

कियत्प्रियं ते व्यभजन्कामा ये कामदा नराः ।
आद्यंतवंतो भार्याया देवा वा कालविद्रुताः ॥ 36॥

नूनं मे भगवान् प्रीतः विष्णुः केन अपि कर्मणा ।
निर्वेदः अयं दुराशाया यत् मे जातः सुखावहः ॥ 37॥

मैवं स्युर्मंदभग्यायाः क्लेशा निर्वेदहेतवः ।
येनानुबंधं निहृत्य पुरुषः शममृच्छति ॥ 38॥

तेन उपकृतं आदाय शिरसा ग्राम्यसंगताः ।
त्यक्त्वा दुराशाः शरणं व्रजामि तं अधीश्वरम् ॥ 39॥

संतुष्टा श्रद्दधत्येतद्यथालाभेन जीवती ।
विहराम्यमुनैवाहमात्मना रमणेन वै ॥ 40॥

संसारकूपे पतितं विषयैर्मुषितेक्षणम् ।
ग्रस्तं कालाहिनाऽऽत्मानं कोऽन्यस्त्रातुमधीश्वरः ॥ 41॥

आत्मा एव हि आत्मनः गोप्ता निर्विद्येत यदाखिलात् ।
अप्रमत्तः इदं पश्यत् ग्रस्तं कालाहिना जगत् ॥ 42॥

ब्राह्मण उवाच ।
एअवं व्यवसितमतिर्दुराशां कांततर्षजाम् ।
छित्वोपशममास्थाय शय्यामुपविवेश सा ॥ 43॥

आशा हि परमं दुःखं नैराश्यं परमं सुखम् ।
यथा संछिद्य कांताशां सुखं सुष्वाप पिंगला ॥ 44॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कंधे पिंगलोपाख्याऽनेष्टमोऽध्यायः ॥




Browse Related Categories: