aruṇāya śaraṇyāya karuṇārasasindhavē ।
asamānabalāyā''rtarakṣakāya namō namaḥ ॥ 1 ॥
ādityāyā''dibhūtāya akhilāgamavēdinē ।
achyutāyā'khilajñāya anantāya namō namaḥ ॥ 2 ॥
ināya viśvarūpāya ijyāyaindrāya bhānavē ।
indirāmandirāptāya vandanīyāya tē namaḥ ॥ 3 ॥
īśāya suprasannāya suśīlāya suvarchasē ।
vasupradāya vasavē vāsudēvāya tē namaḥ ॥ 4 ॥
ujjvalāyōgrarūpāya ūrdhvagāya vivasvatē ।
udyatkiraṇajālāya hṛṣīkēśāya tē namaḥ ॥ 5 ॥
ūrjasvalāya vīrāya nirjarāya jayāya cha ।
ūrudvayābhāvarūpayuktasārathayē namaḥ ॥ 6 ॥
ṛṣivandyāya rugghantrē ṛkṣachakracharāya cha ।
ṛjusvabhāvachittāya nityastutyāya tē namaḥ ॥ 7 ॥
ṝkāramātṛkāvarṇarūpāyōjjvalatējasē ।
ṝkṣādhināthamitrāya puṣkarākṣāya tē namaḥ ॥ 8 ॥
luptadantāya śāntāya kāntidāya ghanāya cha ।
kanatkanakabhūṣāya khadyōtāya namō namaḥ ॥ 9 ॥
lūnitākhiladaityāya satyānandasvarūpiṇē ।
apavargapradāyā''rtaśaraṇyāya namō namaḥ ॥ 10 ॥
ēkākinē bhagavatē sṛṣṭisthityantakāriṇē ।
guṇātmanē ghṛṇibhṛtē bṛhatē brahmaṇē namaḥ ॥ 11 ॥
aiśvaryadāya śarvāya haridaśvāya śaurayē ।
daśadiksamprakāśāya bhaktavaśyāya tē namaḥ ॥ 12 ॥
ōjaskarāya jayinē jagadānandahētavē ।
janmamṛtyujarāvyādhivarjitāya namō namaḥ ॥ 13 ॥
aunnatyapadasañchārarathasthāyātmarūpiṇē ।
kamanīyakarāyā'bjavallabhāya namō namaḥ ॥ 14 ॥
antarbahiḥprakāśāya achintyāyā''tmarūpiṇē ।
achyutāya surēśāya parasmai jyōtiṣē namaḥ ॥ 15 ॥
ahaskarāya ravayē harayē paramātmanē ।
taruṇāya varēṇyāya grahāṇāṃ patayē namaḥ ॥ 16 ॥
ōṃ namō bhāskarāyā''dimadhyāntarahitāya cha ।
saukhyapradāya sakalajagatāṃ patayē namaḥ ॥ 17 ॥
namaḥ sūryāya kavayē namō nārāyaṇāya cha ।
namō namaḥ parēśāya tējōrūpāya tē namaḥ ॥ 18 ॥
ōṃ śrīṃ hiraṇyagarbhāya ōṃ hrīṃ sampatkarāya cha ।
ōṃ aiṃ iṣṭārthadāyā'nuprasannāya namō namaḥ ॥ 19 ॥
śrīmatē śrēyasē bhaktakōṭisaukhyapradāyinē ।
nikhilāgamavēdyāya nityānandāya tē namaḥ ॥ 20 ॥
iti śrī sūrya aṣṭōttaraśatanāma stōtram ।