budhō budhārchitaḥ saumyaḥ saumyachittaḥ śubhapradaḥ ।
dṛḍhavratō dṛḍhaphalaḥ śrutijālaprabōdhakaḥ ॥ 1 ॥
satyavāsaḥ satyavachāḥ śrēyasāṃ patiravyayaḥ ।
sōmajaḥ sukhadaḥ śrīmān sōmavaṃśapradīpakaḥ ॥ 2 ॥
vēdavidvēdatattvajñō vēdāntajñānabhāsvaraḥ ।
vidyāvichakṣaṇa vibhurvidvatprītikarō ṛjaḥ ॥ 3 ॥
viśvānukūlasañchārō viśēṣavinayānvitaḥ ।
vividhāgamasārajñō vīryavān vigatajvaraḥ ॥ 4 ॥
trivargaphaladō'nantaḥ tridaśādhipapūjitaḥ ।
buddhimān bahuśāstrajñō balī bandhavimōchakaḥ ॥ 5 ॥
vakrātivakragamanō vāsavō vasudhādhipaḥ ।
prasannavadanō vandyō varēṇyō vāgvilakṣaṇaḥ ॥ 6 ॥
satyavān satyasaṅkalpaḥ satyabandhuḥ sadādaraḥ ।
sarvarōgapraśamanaḥ sarvamṛtyunivārakaḥ ॥ 7 ॥
vāṇijyanipuṇō vaśyō vātāṅgō vātarōgahṛt ।
sthūlaḥ sthairyaguṇādhyakṣaḥ sthūlasūkṣmādikāraṇaḥ ॥ 8 ॥
aprakāśaḥ prakāśātmā ghanō gaganabhūṣaṇaḥ ।
vidhistutyō viśālākṣō vidvajjanamanōharaḥ ॥ 9 ॥
chāruśīlaḥ svaprakāśaḥ chapalaścha jitēndriyaḥ ।
udaṅmukhō makhāsaktō magadhādhipatirharaḥ ॥ 10 ॥
saumyavatsarasañjātaḥ sōmapriyakaraḥ sukhī ।
siṃhādhirūḍhaḥ sarvajñaḥ śikhivarṇaḥ śivaṅkaraḥ ॥ 11 ॥
pītāmbarō pītavapuḥ pītachChatradhvajāṅkitaḥ ।
khaḍgacharmadharaḥ kāryakartā kaluṣahārakaḥ ॥ 12 ॥
ātrēyagōtrajō'tyantavinayō viśvapāvanaḥ ।
chāmpēyapuṣpasaṅkāśaḥ chāraṇaḥ chārubhūṣaṇaḥ ॥ 13 ॥
vītarāgō vītabhayō viśuddhakanakaprabhaḥ ।
bandhupriyō bandhamuktō bāṇamaṇḍalasaṃśritaḥ ॥ 14 ॥
arkēśānapradēśasthaḥ tarkaśāstraviśāradaḥ ।
praśāntaḥ prītisaṃyuktaḥ priyakṛt priyabhāṣaṇaḥ ॥ 15 ॥
mēdhāvī mādhavāsaktō mithunādhipatiḥ sudhīḥ ।
kanyārāśipriyaḥ kāmapradō ghanaphalāśrayaḥ ॥ 16 ॥
budhasyaivaṃ prakārēṇa nāmnāmaṣṭōttaraṃ śatam ।
sampūjya vidhivatkartā sarvānkāmānavāpnuyāt ॥ 17 ॥
iti śrī budha aṣṭōttaraśatanāma stōtram ।