View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Budha Ashtottara Sata Nama Stotram

budhō budhārchitaḥ saumyaḥ saumyachittaḥ śubhapradaḥ ।
dṛḍhavratō dṛḍhaphalaḥ śrutijālaprabōdhakaḥ ॥ 1 ॥

satyavāsaḥ satyavachāḥ śrēyasāṃ patiravyayaḥ ।
sōmajaḥ sukhadaḥ śrīmān sōmavaṃśapradīpakaḥ ॥ 2 ॥

vēdavidvēdatattvajñō vēdāntajñānabhāsvaraḥ ।
vidyāvichakṣaṇa vibhurvidvatprītikarō ṛjaḥ ॥ 3 ॥

viśvānukūlasañchārō viśēṣavinayānvitaḥ ।
vividhāgamasārajñō vīryavān vigatajvaraḥ ॥ 4 ॥

trivargaphaladō'nantaḥ tridaśādhipapūjitaḥ ।
buddhimān bahuśāstrajñō balī bandhavimōchakaḥ ॥ 5 ॥

vakrātivakragamanō vāsavō vasudhādhipaḥ ।
prasannavadanō vandyō varēṇyō vāgvilakṣaṇaḥ ॥ 6 ॥

satyavān satyasaṅkalpaḥ satyabandhuḥ sadādaraḥ ।
sarvarōgapraśamanaḥ sarvamṛtyunivārakaḥ ॥ 7 ॥

vāṇijyanipuṇō vaśyō vātāṅgō vātarōgahṛt ।
sthūlaḥ sthairyaguṇādhyakṣaḥ sthūlasūkṣmādikāraṇaḥ ॥ 8 ॥

aprakāśaḥ prakāśātmā ghanō gaganabhūṣaṇaḥ ।
vidhistutyō viśālākṣō vidvajjanamanōharaḥ ॥ 9 ॥

chāruśīlaḥ svaprakāśaḥ chapalaścha jitēndriyaḥ ।
udaṅmukhō makhāsaktō magadhādhipatirharaḥ ॥ 10 ॥

saumyavatsarasañjātaḥ sōmapriyakaraḥ sukhī ।
siṃhādhirūḍhaḥ sarvajñaḥ śikhivarṇaḥ śivaṅkaraḥ ॥ 11 ॥

pītāmbarō pītavapuḥ pītachChatradhvajāṅkitaḥ ।
khaḍgacharmadharaḥ kāryakartā kaluṣahārakaḥ ॥ 12 ॥

ātrēyagōtrajō'tyantavinayō viśvapāvanaḥ ।
chāmpēyapuṣpasaṅkāśaḥ chāraṇaḥ chārubhūṣaṇaḥ ॥ 13 ॥

vītarāgō vītabhayō viśuddhakanakaprabhaḥ ।
bandhupriyō bandhamuktō bāṇamaṇḍalasaṃśritaḥ ॥ 14 ॥

arkēśānapradēśasthaḥ tarkaśāstraviśāradaḥ ।
praśāntaḥ prītisaṃyuktaḥ priyakṛt priyabhāṣaṇaḥ ॥ 15 ॥

mēdhāvī mādhavāsaktō mithunādhipatiḥ sudhīḥ ।
kanyārāśipriyaḥ kāmapradō ghanaphalāśrayaḥ ॥ 16 ॥

budhasyaivaṃ prakārēṇa nāmnāmaṣṭōttaraṃ śatam ।
sampūjya vidhivatkartā sarvānkāmānavāpnuyāt ॥ 17 ॥

iti śrī budha aṣṭōttaraśatanāma stōtram ।




Browse Related Categories: