ōṃ asya śrīmahāgaṇapati mantravigraha kavachasya । śrīśiva ṛṣiḥ । dēvīgāyatrī Chandaḥ । śrī mahāgaṇapatirdēvatā । ōṃ śrīṃ hrīṃ klīṃ glauṃ gaṃ bījāni । gaṇapatayē varavaradēti śaktiḥ । sarvajanaṃ mē vaśamānaya svāhā kīlakam । śrī mahāgaṇapatiprasādasiddhyarthē japē viniyōgaḥ ।
karanyāsaḥ ।
ōṃ śrīṃ hrīṃ klīṃ – aṅguṣṭhābhyāṃ namaḥ ।
glauṃ gaṃ gaṇapatayē – tarjanībhyāṃ namaḥ ।
varavarada – madhyamābhyāṃ namaḥ ।
sarvajanaṃ mē – anāmikābhyāṃ namaḥ ।
vaśamānaya – kaniṣṭhikābhyāṃ namaḥ ।
svāhā – karatala karapṛṣṭhābhyāṃ namaḥ ।
nyāsaḥ ।
ōṃ śrīṃ hrīṃ klīṃ – hṛdayāya namaḥ ।
glauṃ gaṃ gaṇapatayē – śirasē svāhā ।
varavarada – śikhāyai vaṣaṭ ।
sarvajanaṃ mē – kavachāya hum ।
vaśamānaya – nētratrayāya vauṣaṭ ।
svāhā – astrāya phaṭ ।
dhyānam –
bījāpūragadēkṣukārmuka ṛjā chakrābjapāśōtpala
vrīhyagrasvaviṣāṇaratnakalaśaprōdyatkarāmbhōruhaḥ ।
dhyēyō vallabhayā sapadmakarayā śliṣṭōjvaladbhūṣayā
viśvōtpattivipattisaṃsthitikarō vighnēśa iṣṭārthadaḥ ।
iti dhyātvā । laṃ ityādi mānasōpachāraiḥ sampūjya kavachaṃ paṭhēt ।
ōṅkārō mē śiraḥ pātu śrīṅkāraḥ pātu phālakam ।
hrīṃ bījaṃ mē lalāṭē'vyāt klīṃ bījaṃ bhrūyugaṃ mama ॥ 1 ॥
glauṃ bījaṃ nētrayōḥ pātu gaṃ bījaṃ pātu nāsikām ।
gaṃ bījaṃ mukhapadmē'vyādmahāsiddhiphalapradam ॥ 2 ॥
ṇakārō dantayōḥ pātu pakārō lambikāṃ mama ।
takāraḥ pātu mē tālvōryēkāra ōṣṭhayōrmama ॥ 3 ॥
vakāraḥ kaṇṭhadēśē'vyādrakāraśchōpakaṇṭhakē ।
dvitīyastu vakārō mē hṛdayaṃ pātu sarvadā ॥ 4 ॥
rakārastu dvitīyō vai ubhau pārśvau sadā mama ।
dakāra udarē pātu sakārō nābhimaṇḍalē ॥ 5 ॥
rvakāraḥ pātu mē liṅgaṃ jakāraḥ pātu guhyakē ।
nakāraḥ pātu mē jaṅghē mēkārō jānunōrdvayōḥ ॥ 6 ॥
vakāraḥ pātu mē gulphau śakāraḥ pādayōrdvayōḥ ।
mākārastu sadā pātu dakṣapādāṅgulīṣu cha ॥ 7 ॥
nakārastu sadā pātu vāmapādāṅgulīṣu cha ।
yakārō mē sadā pātu dakṣapādatalē tathā ॥ 8 ॥
svākārō brahmarūpākhyō vāmapādatalē tathā ।
hākāraḥ sarvadā pātu sarvāṅgē gaṇapaḥ prabhuḥ ॥ 9 ॥
pūrvē māṃ pātu śrīrudraḥ śrīṃ hrīṃ klīṃ phaṭ kalādharaḥ ।
āgnēyyāṃ mē sadā pātu hrīṃ śrīṃ klīṃ lōkamōhanaḥ ॥ 10 ॥
dakṣiṇē śrīyamaḥ pātu krīṃ hraṃ aiṃ hrīṃ hsrauṃ namaḥ ।
nairṛtyē nirṛtiḥ pātu āṃ hrīṃ krōṃ krōṃ namō namaḥ ॥ 11 ॥
paśchimē varuṇaḥ pātu śrīṃ hrīṃ klīṃ phaṭ hsrauṃ namaḥ ।
vāyurmē pātu vāyavyē hrūṃ hrīṃ śrīṃ hsphrēṃ namō namaḥ ॥ 12 ॥
uttarē dhanadaḥ pātu śrīṃ hrīṃ śrīṃ hrīṃ dhanēśvaraḥ ।
īśānyē pātu māṃ dēvō hrauṃ hrīṃ jūṃ saḥ sadāśivaḥ ॥ 13 ॥
prapannapārijātāya svāhā māṃ pātu īśvaraḥ ।
ūrdhvaṃ mē sarvadā pātu gaṃ glauṃ klīṃ hsrauṃ namō namaḥ ॥ 14 ॥
anantāya namaḥ svāhā adhastāddiśi rakṣatu ।
pūrvē māṃ gaṇapaḥ pātu dakṣiṇē kṣētrapālakaḥ ॥ 15 ॥
paśchimē pātu māṃ durgā aiṃ hrīṃ klīṃ chaṇḍikā śivā ।
uttarē vaṭukaḥ pātu hrīṃ vaṃ vaṃ vaṭukaḥ śivaḥ ॥ 16 ॥
svāhā sarvārthasiddhēścha dāyakō viśvanāyakaḥ ।
punaḥ pūrvē cha māṃ pātu śrīmānasitabhairavaḥ ॥ 17 ॥
āgnēyyāṃ pātu nō hrīṃ hrīṃ hruṃ krōṃ krōṃ rurubhairavaḥ ।
dakṣiṇē pātu māṃ krauṃ krōṃ hraiṃ hraiṃ mē chaṇḍabhairavaḥ ॥ 18 ॥
nairṛtyē pātu māṃ hrīṃ hrūṃ hrauṃ hrauṃ hrīṃ hsraiṃ namō namaḥ ।
svāhā mē sarvabhūtātmā pātu māṃ krōdhabhairavaḥ ॥ 19 ॥
paśchimē īśvaraḥ pātu krīṃ klīṃ unmattabhairavaḥ ।
vāyavyē pātu māṃ hrīṃ klīṃ kapālī kamalēkṣaṇaḥ ॥ 20 ॥
uttarē pātu māṃ dēvō hrīṃ hrīṃ bhīṣaṇabhairavaḥ ।
īśānyē pātu māṃ dēvaḥ klīṃ hrīṃ saṃhārabhairavaḥ ॥ 21 ॥
ūrdhvaṃ mē pātu dēvēśaḥ śrīsammōhanabhairavaḥ ।
adhastādvaṭukaḥ pātu sarvataḥ kālabhairavaḥ ॥ 22 ॥
itīdaṃ kavachaṃ divyaṃ brahmavidyākalēvaram ।
gōpanīyaṃ prayatnēna yadīchChēdātmanaḥ sukham ॥ 23 ॥
jananījāravadgōpyā vidyaiṣētyāgamā jaguḥ ।
aṣṭamyāṃ cha chaturdaśyāṃ saṅkrāntau grahaṇēṣvapi ॥ 24 ॥
bhaumē'vaśyaṃ paṭhēddhīrō mōhayatyakhilaṃ jagat ।
ēkāvṛtyā bhavēdvidyā dvirāvṛtyā dhanaṃ labhēt ॥ 25 ॥
trirāvṛtyā rājavaśyaṃ turyāvṛtyā'khilāḥ prajāḥ ।
pañchāvṛtyā grāmavaśyaṃ ṣaḍāvṛtyā cha mantriṇaḥ ॥ 26 ॥
saptāvṛtyā sabhāvaśyā aṣṭāvṛtyā bhuvaḥ śriyam ।
navāvṛtyā cha nārīṇāṃ sarvākarṣaṇakārakam ॥ 27 ॥
daśāvṛttīḥ paṭhēnnityaṃ ṣaṇmāsābhyāsayōgataḥ ।
dēvatā vaśamāyāti kiṃ punarmānavā bhuvi ॥ 28 ॥
kavachasya cha divyasya sahasrāvartanānnaraḥ ।
dēvatādarśanaṃ sadyō nātrakāryā vichāraṇā ॥ 29 ॥
ardharātrē samutthāya chaturthyāṃ bhṛguvāsarē ।
raktamālāmbaradharō raktagandhānulēpanaḥ ॥ 30 ॥
sāvadhānēna manasā paṭhēdēkōttaraṃ śatam ।
svapnē mūrtimayaṃ dēvaṃ paśyatyēva na saṃśayaḥ ॥ 31 ॥
idaṃ kavachamajñātvā gaṇēśaṃ bhajatē naraḥ ।
kōṭilakṣaṃ prajaptvāpi na mantraṃ siddhidō bhavēt ॥ 32 ॥
puṣpāñjalyaṣṭakaṃ datvā mūlēnaiva sakṛt paṭhēt ।
apivarṣasahasrāṇāṃ pūjāyāḥ phalamāpnuyāt ॥ 33 ॥
bhūrjē likhitvā svarṇastāṃ guṭikāṃ dhārayēdyadi ।
kaṇṭhē vā dakṣiṇē bāhau sakuryāddāsavajjagat ॥ 34 ॥
na dēyaṃ paraśiṣyēbhyō dēyaṃ śiṣyēbhya ēva cha ।
abhaktēbhyōpi putrēbhyō datvā narakamāpnuyāt ॥ 35 ॥
gaṇēśabhaktiyuktāya sādhavē cha prayatnataḥ ।
dātavyaṃ tēna vighnēśaḥ suprasannō bhaviṣyati ॥ 36 ॥
iti śrīdēvīrahasyē śrīmahāgaṇapati mantravigrahakavachaṃ sampūrṇam ।