prārthana
śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ chaturbhujam ।
prasanna vadanaṃ dhyāyētsarva vighnōpaśāntayē ॥
ayaṃ muhūrtassumuhūrtō'stu ।
tadēva lagnaṃ sudinaṃ tadēva, tārābalaṃ chandrabalaṃ tadēva, vidyābalaṃ daivabalaṃ tadēva, lakṣmīpatē tēṅghriyugaṃ smarāmi, sumuhūrtō'stu ।
yaśśivō nāmarūpānabhyāṃ yādēvī sarvamaṅgaḻā ।
tayōssaṃsmaraṇātpuṃsāṃ sarvatō jaya maṅgaḻam ॥
lābhastēṣāṃ jayastēṣāṃ kutastēṣāṃ parābhavaḥ ।
yēṣāmindīvaraśṣyāmō hṛdayasthōjanārthanaḥ ॥
āpadāmapahartāraṃ dātāraṃ sarvasampadām ।
lōkābhirāmaṃ śrīrāmaṃ bhūyō bhūyōnamāmyaham ॥
sumukhaśchaikadantaścha kapilō gajakarṇakaḥ ।
lambōdaraścha vikaṭō vighnarājō gaṇādhipaḥ ॥
dhūmrakētu-rgaṇādhyakṣō phālachandrō gajānanaḥ ।
vakratuṇḍa-śśūrpakarṇō hēramba-sskandapūrvajaḥ ॥
ṣōḍaśaitāni nāmāni yaḥ paṭhē-chChṛṇu-yādapi ।
vidyārambhē vivāhē cha pravēśē nirgamē tathā ।
saṅgrāmē sarva kāryēṣu vighnastasya na jāyatē ॥
abhīpsitārtha siddhyarthaṃ pūjitō yassurairapi ।
sarvavighnachchidētasmai śrī mahāgaṇādhipatayē namaḥ ॥
ōṃ śrīlakṣmī nārāyaṇābhyāṃ namaḥ ।
ōṃ umāmahēśvarābhyāṃ namaḥ ।
ōṃ vāṇī hiraṇyagarbhābhyāṃ namaḥ ।
ōṃ śachīpurandarābhyāṃ namaḥ ।
ōṃ arundhatī vaśiṣṭhābhyāṃ namaḥ ।
ōṃ śrī sitārāmābhyāṃ namaḥ ॥
namassarvēbhyōṃ mahājanēbhyaḥ ayaṃ muhūrta-ssumuhūrtō'stu ॥
śarīra śuddhi
apavitraḥ pavitrō vā sarvāvasthā̎-ṅgatō-'pivā ।
ya-ssmarē-tpuṇḍarīkākṣaṃ sa bāhyābhyantara śśuchiḥ ॥
puṇḍarīkākṣa ! puṇḍarīkākṣa ! puṇḍarīkākṣāya namaḥ ।
āchamanaḥ
ōṃ āchamya
ōṃ kēśavāya svāhā
ōṃ nārāyaṇāya svāhā
ōṃ mādhavāya svāhā (iti trirāchamya)
ōṃ gōvindāya namaḥ (pāṇī mārjayitvā)
ōṃ viṣṇavē namaḥ
ōṃ madhusūdanāya namaḥ (ōṣṭhau mārjayitvā)
ōṃ trivikramāya namaḥ
ōṃ vāmanāya namaḥ (śirasi jalaṃ prōkṣya)
ōṃ śrīdharāya namaḥ
ōṃ hṛṣīkēśāya namaḥ (vāmahaste jalaṃ prōkṣya)
ōṃ padmanābhāya namaḥ (pādayōḥ jalaṃ prōkṣya)
ōṃ dāmōdarāya namaḥ (śirasi jalaṃ prōkṣya)
ōṃ saṅkarṣaṇāya namaḥ (aṅguḻibhiśchibukaṃ jalaṃ prōkṣya)
ōṃ vāsudēvāya namaḥ
ōṃ pradyumnāya namaḥ (nāsikāṃ spṛṣṭvā)
ōṃ aniruddhāya namaḥ
ōṃ puruṣōttamāya namaḥ
ōṃ adhōkṣajāya namaḥ
ōṃ nārasiṃhāya namaḥ (nētrē śrōtrē cha spṛṣṭvā)
ōṃ achyutāya namaḥ (nābhiṃ spṛṣṭvā)
ōṃ janārdhanāya namaḥ (hṛdayaṃ spṛṣṭvā)
ōṃ upēndrāya namaḥ (hastaṃ śirasi nikṣipya)
ōṃ harayē namaḥ
ōṃ śrīkṛṣṇāya namaḥ (aṃsau spṛṣṭvā)
ōṃ śrīkṛṣṇa parabrahmaṇē namō namaḥ
bhūtōchchāṭana
uttiṣṭhantu । bhūta piśāchāḥ । yē tē bhūmibhārakāḥ । yē tēṣāmavirōdhēna । brahmakarma samārabhē । ōṃ bhūrbhuvassuvaḥ ।
daivī gāyatrī chandaḥ prāṇāyāmē viniyōgaḥ
prāṇāyāmaḥ
ō-mbhūḥ । ō-mbhuvaḥ । ōgṃ suvaḥ । ō-mmahaḥ । ō-ñjanaḥ । ō-ntapaḥ । ōgṃ sa̠tyam ।
ō-ntathsa̍vi̠turvarē̎ṇyaṃ̠ bhargō̍ dē̠vasya̍ dhīmahi ।
dhiyō̠ yō na̍ḥ prachōdayā̎t ॥
ōmāpō̠ jyōtī̠ rasō̠-'mṛta̠-mbrahma̠ bhū-rbhuva̠-ssuva̠rōm ॥
saṅkalpaḥ
mamōpātta, durita kṣayadvārā, śrī paramēśvara-muddisya, śrī paramēśvara prītyarthaṃ, śubhē, śōbhanē, abhyudaya muhūrtē, śrī mahāviṣṇō rājñayā, pravarta mānasya, adya brahmaṇaḥ, dvitīya parārthē, śvētavarāha kalpē, vaivaśvata manvantarē, kaliyugē, prathama pādē, (bhārata dēśaḥ - jambū dvīpē, bharata varṣē, bharata khaṇḍē, mērōḥ dakṣiṇa/uttara digbhāgē; amērikā - krauñcha dvīpē, ramaṇaka varṣē, aindrika khaṇḍē, sapta samudrāntarē, kapilāraṇyē), śōbhana gṛhē, samasta dēvatā brāhmaṇa, harihara gurucharaṇa sannithau, asmin, vartamāna, vyāvahārika, chāndramāna, ... saṃvatsarē, ... ayanē, ... ṛtē, ... māsē, ... pakṣē, ... tithau, ... vāsarē, ... śubha nakṣatra, śubha yōga, śubha karaṇa, ēvaṅguṇa, viśēṣaṇa, viśiṣṭhāyāṃ, śubha tithau, śrīmān, ... gōtraḥ, ... nāmadhēyaḥ, ... gōtrasya, ... nāmadhēyōhaṃ ... mama dharmapatnī samētasya, asmākaṃ sahakuṭumbasya, kṣēmasthairya vijaya abhaya āyurārōgya aiśvaryābhivṛdhhyarthaṃ, dharmārtha kāma mōkṣa chaturvidha phala puruṣārtha siddyarthaṃ, putrapautrābhivṛddhyarthaṃ sakalakāryēṣu sarvadā digvijayasiddhyarthaṃ, śrī varasiddhi vināyaka dēvatā muddhisya śrī varasiddhi vināyaka dēvatā prītyarthaṃ kalpōkta prakārēṇa yāvachChakti dhyānāvāhanādi ṣōḍaśōpachārapūjāṃ kariṣyē ।
kalaśa pūja
kalaśasya mukhē viṣṇuḥ kaṇṭhē rudra-ssamāhitaḥ ।
mūlē tatra sthitō brahmā madhyē mātṛgaṇāsmṛtāḥ ॥
kukṣautu sāgarāḥ sarvē saptadvvīpā vasundharā ।
ṛgvēdōdha yajurvēda-ssāmavēdō-hyadharvaṇaḥ ॥
aṅgaiścha sahitāssarvē kalaśāmbu samāśritāḥ ।
gaṅgē cha yamunē chaiva gōdāvari sarasvatī ।
narmadē sindhu kāvērī jalēsmin sannidhiṃ kuru ॥
āyāntu dēvapūjārthaṃ duritakṣayakārakāḥ ।
(kalaśōdakēna pūjādravyāṇi, ātmānaṃ, dēvaṃ cha samprōkṣya)
ō-ṅga̠ṇānā̎-ntvā ga̠ṇapa̍tigṃ havāmahē ka̠vi-ṅka̍vī̠nāṃ upa̠maśra̍vastavam । jyē̠ṣṭha̠rāja̠-mbrahma̍ṇā-mbrahmaṇaspata̠ ā na̍-śśṛ̠ṇvannū̠tibhi̍ssīda̠ sāda̍nam ॥
śrī varasiddhi vināyaka dēvatāyē namaḥ ।
atha prāṇapratiṣṭhāpanaṃ kariṣyē ।
ṣōḍaśōpachāra pūjā
prārthana
bhavasañchitapāpaughavidhvaṃsanavichakṣaṇam ।
vighnāndhakārabhāsvantaṃ vighnarājamahaṃ bhajē ॥
ēkadantaṃ śūrpakarṇaṃ gajavaktraṃ chaturbhujam ।
pāśāṅkuśadharaṃ dēvaṃ dhyāyētsiddhivināyakam ॥
uttamaṃ gaṇanāthasya vrataṃ sampatkaraṃ śubham ।
bhaktābhīṣṭapradaṃ tasmāddhyāyēttaṃ vighnanāyakam ॥
ṣōḍasōpachāra pūjā
dhyānaṃ
dhyāyēdgajānanaṃ dēvaṃ taptakāñchanasannibham ।
chaturbhujaṃ mahākāyaṃ sarvābharaṇabhūṣitam ॥
ōṃ śrī siddhivināyaka svāminē namaḥ dhyāyāmi ।
āvāhanaṃ
atrāgachCha jagadvandya surarājārchitēśvara ।
anāthanātha sarvajña gaurīgarbhasamudbhava ॥
ōṃ śrī siddhivināyaka svāminē namaḥ āvāhayāmi ।
āsanaṃ
mauktikaiḥ puṣparāgaiścha nānāratnairvirājitam ।
ratnasiṃhāsanaṃ chāru prītyarthaṃ pratigṛhyatām ॥
ōṃ śrī siddhivināyaka svāminē namaḥ āsanaṃ samarpayāmi ।
arghyaṃ
gaurīputra namastē'stu śaṅkarapriyanandana ।
gṛhāṇārghyaṃ mayā dattaṃ gandhapuṣpākṣatairyutam ॥
ōṃ śrī siddhivināyaka svāminē namaḥ arghyaṃ samarpayāmi ।
pādyaṃ
gajavaktra namastē'stu sarvābhīṣṭapradāyaka ।
bhaktyā pādyaṃ mayā dattaṃ gṛhāṇa dviradānana ॥
ōṃ śrī siddhivināyaka svāminē namaḥ pādyaṃ samarpayāmi ।
āchamanīyaṃ
anāthanātha sarvajña gīrvāṇavarapūjita ।
gṛhāṇāchamanaṃ dēva tubhyaṃ dattaṃ mayā prabhō ॥
ōṃ śrī siddhivināyaka svāminē namaḥ āchamanīyaṃ samarpayāmi ।
madhuparkaṃ
dadhikṣīrasamāyuktaṃ madhvājyēna samanvitam ।
madhuparkaṃ gṛhāṇēdaṃ gajavaktra namō'stu tē ॥
ōṃ śrī siddhivināyaka svāminē namaḥ madhuparkaṃ samarpayāmi ।
pañchāmṛta snānaṃ
snānaṃ pañchāmṛtairdēva gṛhāṇa gaṇanāyaka ।
anāthanātha sarvajña gīrvāṇagaṇapūjita ॥
ōṃ śrī siddhivināyaka svāminē namaḥ pañchāmṛta snānaṃ samarpayāmi ।
śuddhōdaka snānaṃ
gaṅgādisarvatīrthēbhya āhṛtairamalairjalaiḥ ।
snānaṃ kuruṣya bhagavannumāputra namō'stu tē ॥
ōṃ śrī siddhivināyaka svāminē namaḥ śuddhōdaka snānaṃ samarpayāmi ।
snānānantaraṃ āchamanīyaṃ samarpayāmi ।
vastraṃ
raktavastradvayaṃ chāru dēvayōgyaṃ cha maṅgaḻam ।
śubhaprada gṛhāṇa tvaṃ lambōdara harātmaja ॥
ōṃ śrī siddhivināyaka svāminē namaḥ vastrayugmaṃ samarpayāmi ।
yajñōpavītaṃ
rājataṃ brahmasūtraṃ cha kāñchanaṃ chōttarīyakam ।
gṛhāṇa dēva sarvajña bhaktānāmiṣṭadāyaka ॥
ōṃ śrī siddhivināyaka svāminē namaḥ yajñōpavītaṃ samarpayāmi ।
gandhaṃ
chandanāgaru karpūra kastūrī kuṅkumānvitam ।
vilēpanaṃ suraśrēṣṭha prītyarthaṃ pratigṛhyatām ॥
ōṃ śrī siddhivināyaka svāminē namaḥ śrīgandhān dhārayāmi ।
akṣatān
akṣatān dhavaḻān divyān śālīyāṃstaṇḍulān śubhān ।
gṛhāṇa paramānanda śambhuputra namō'stu tē ॥
ōṃ śrī siddhivināyaka svāminē namaḥ alaṅkaraṇārthaṃ akṣatān samarpayāmi ।
puṣpāṇi
sugandhāni cha puṣpāṇi jātīkundamukhāni cha ।
ēkaviṃśatipatrāṇi saṅgṛhāṇa namō'stu tē ॥
ōṃ śrī siddhivināyaka svāminē namaḥ puṣpaiḥ pūjayāmi ।
athāṅgapūjā
ōō gaṇēśāya namaḥ - pādau pūjayāmi ।
ōō ēkadantāya namaḥ - gulphau pūjayāmi ।
ōō śūrpakarṇāya namaḥ - jānunī pūjayāmi ।
ōō vighnarājāya namaḥ - jaṅghē pūjayāmi ।
ōō ākhuvāhanāya namaḥ - ūrūṃ pūjayāmi ।
ōō hērambāya namaḥ - kaṭiṃ pūjayāmi ।
ōō lambōdarāya namaḥ - udaraṃ pūjayāmi ।
ōō gaṇanāthāya namaḥ - nābhiṃ pūjayāmi ।
ōō gaṇēśāya namaḥ - hṛdayaṃ pūjayāmi ।
ōō sthūlakaṇṭhāya namaḥ - kaṇṭhaṃ pūjayāmi ।
ōō skandāgrajāya ṇamaha śkandhau pōōjayāmi ।
ōō pāśahastāya ṇamaha hasthau pōōjayāmi ।
ōō gajavaktrāya namaḥ - vaktraṃ pūjayāmi ।
ōō vighnahantrē namaḥ - nētraṃ pūjayāmi ।
ōō śūrpakarṇāya namaḥ - karṇau pūjayāmi ।
ōō phālachandrāya namaḥ - lalāṭaṃ pūjayāmi ।
ōō sarvēśvarāya namaḥ - śiraḥ pūjayāmi ।
ōō vighnarājāya namaḥ - sarvāṅgāṇi pūjayāmi ।
athaikaviṃśati patrapūja
sumukhāyanamaḥ - māchīpatraṃ pūjayāmi (darbha) ।
gaṇādhipāya namaḥ - bṛhatīpatraṃ pūjayāmi ।
umāputrāya namaḥ - bilvapatraṃ pūjayāmi (mārēḍu) ।
gajānanāya namaḥ - durvāyugmaṃ pūjayāmi(garika) ।
harasūnavēnamaḥ - dattūrapatraṃ pūjayāmi (ummetta) ।
lambōdarāyanamaḥ - badarīpatraṃ pūjayāmi (rēgu) ।
guhāgrajāyanamaḥ - apāmārgapatraṃ pūjayāmi (uttarēṇi) ।
gajakarṇāyanamaḥ - tulasīpatraṃ pūjayāmi ।
ēkadantāya namaḥ - chūtapatraṃ pūjayāmi (āmra) ।
vikaṭāya namaḥ - karavīrapatraṃ pūjayāmi (gannēru)।
bhinnadantāya namaḥ - viṣṇukrāntapatraṃ pūjayāmi ।
vaṭavēnamaḥ - dāḍimīpatraṃ pūjayāmi (dānimma) ।
sarvēśvarāyanamaḥ - dēvadārupatraṃ pūjayāmi ।
phālachandrāya namaḥ - maruvakapatraṃ pūjayāmi ।
hērambāyanamaḥ - sindhuvārapatraṃ pūjayāmi ।
śūrpakarṇāyanamaḥ - jājīpatraṃ pūjayāmi ।
surāgrajāyanamaḥ - gaṇḍakīpatraṃ pūjayāmi ।
ibhavaktrāyanamaḥ - śamīpatraṃ pūjayāmi (jammi) ।
vināyakāya namaḥ - aśvatthapatraṃ pūjayāmi (rāvi) ।
surasēvitāya namaḥ - arjunapatraṃ pūjayāmi (maddi) ।
kapilāya namaḥ - arkapatraṃ pūjayāmi (jillēḍu) ।
śrī gaṇēśvarāya namaḥ - ēkaviṃśati patrāṇi pūjayāmi ।
ēkaviṃśati puṣpa pūjā
ōṃ pañchāsya gaṇapatayē namaḥ - punnāga puṣpaṃ samarpayāmi ।
ōṃ mahā gaṇapatayē namaḥ - mandāra puṣpaṃ samarpayāmi ।
ōṃ dhīra gaṇapatayē namaḥ - dāḍimī puṣpaṃ samarpayāmi ।
ōṃ viṣvaksēna gaṇapatayē namaḥ - vakuḻa puṣpaṃ samarpayāmi ।
ōṃ āmōda gaṇapatayē namaḥ - amṛṇāḻa(tāmara) puṣpaṃ samarpayāmi ।
ōṃ pramatha gaṇapatayē namaḥ - pāṭalī puṣpaṃ samarpayāmi ।
ōṃ rudra gaṇapatayē namaḥ - drōṇa puṣpaṃ samarpayāmi ।
ōṃ vidyā gaṇapatayē namaḥ - dhattūra puṣpaṃ samarpayāmi ।
ōṃ vighna gaṇapatayē namaḥ - champaka puṣpaṃ samarpayāmi ।
ōṃ durita gaṇapatayē namaḥ - rasāla puṣpaṃ samarpayāmi ।
ōṃ kāmitārthaprada gaṇapatayē namaḥ - kētakī puṣpaṃ samarpayāmi ।
ōṃ sammōha gaṇapatayē namaḥ - mādhavī puṣpaṃ samarpayāmi ।
ōṃ viṣṇu gaṇapatayē namaḥ - śamyāka puṣpaṃ samarpayāmi ।
ōṃ īśa gaṇapatayē namaḥ - arka puṣpaṃ samarpayāmi ।
ōṃ gajāsya gaṇapatayē namaḥ - kalhāra puṣpaṃ samarpayāmi ।
ōṃ sarvasiddhi gaṇapatayē namaḥ - sēvantikā puṣpaṃ samarpayāmi ।
ōṃ vīra gaṇapatayē namaḥ - bilva puṣpaṃ samarpayāmi ।
ōṃ kandarpa gaṇapatayē namaḥ - karavīra puṣpaṃ samarpayāmi ।
ōṃ uchChiṣṭha gaṇapatayē namaḥ - kunda puṣpaṃ samarpayāmi ।
ōṃ brahma gaṇapatayē namaḥ - pārijāta puṣpaṃ samarpayāmi ।
ōṃ jñāna gaṇapatayē namaḥ - jātī puṣpaṃ samarpayāmi ।
ēkaviṃśati dūrvāyugma pūjā
ōṃ gaṇādhipāya namaḥ - dūrvāyugmaṃ samarpayāmi ।
ōṃ pāśāṅkuśadharāya namaḥ - dūrvāyugmaṃ samarpayāmi ।
ōṃ ākhuvāhanāya namaḥ - dūrvāyugmaṃ samarpayāmi ।
ōṃ vināyakāya namaḥ - dūrvāyugmaṃ samarpayāmi ।
ōṃ īśaputrāya namaḥ - dūrvāyugmaṃ samarpayāmi ।
ōṃ sarvasiddhipradāya namaḥ - dūrvāyugmaṃ samarpayāmi ।
ōṃ ēkadantāya namaḥ - dūrvāyugmaṃ samarpayāmi ।
ōṃ ibhavaktrāya namaḥ - dūrvāyugmaṃ samarpayāmi ।
ōṃ mūṣakavāhanāya namaḥ - dūrvāyugmaṃ samarpayāmi ।
ōṃ kumāraguravē namaḥ - dūrvāyugmaṃ samarpayāmi ।
ōṃ kapilavarṇāya namaḥ - dūrvāyugmaṃ samarpayāmi ।
ōṃ brahmachāriṇē namaḥ - dūrvāyugmaṃ samarpayāmi ।
ōṃ mōdakahastāya namaḥ - dūrvāyugmaṃ samarpayāmi ।
ōṃ suraśrēṣṭhāya namaḥ - dūrvāyugmaṃ samarpayāmi ।
ōṃ gajanāsikāya namaḥ - dūrvāyugmaṃ samarpayāmi ।
ōṃ kapitthaphalapriyāya namaḥ - dūrvāyugmaṃ samarpayāmi ।
ōṃ gajamukhāya namaḥ - dūrvāyugmaṃ samarpayāmi ।
ōṃ suprasannāya namaḥ - dūrvāyugmaṃ samarpayāmi ।
ōṃ surāgrajāya namaḥ - dūrvāyugmaṃ samarpayāmi ।
ōṃ umāputrāya namaḥ - dūrvāyugmaṃ samarpayāmi ।
ōṃ skandapriyāya namaḥ - dūrvāyugmaṃ samarpayāmi ।
ōṃ śrī siddhivināyaka svāminē namaḥ nānāvidha patra puṣpāṇi samarpayāmi ।
śrī vināyaka aṣṭōttara śata nāma pūjā
ōṃ gajānanāya namaḥ
ōṃ gaṇādhyakṣāya namaḥ
ōṃ vighnarājāya namaḥ
ōṃ vināyakāya namaḥ
ōṃ dvaimāturāya namaḥ
ōṃ dvimukhāya namaḥ
ōṃ pramukhāya namaḥ
ōṃ sumukhāya namaḥ
ōṃ kṛtinē namaḥ
ōṃ supradīptāya namaḥ (10)
ōṃ sukhanidhayē namaḥ
ōṃ surādhyakṣāya namaḥ
ōṃ surārighnāya namaḥ
ōṃ mahāgaṇapatayē namaḥ
ōṃ mānyāya namaḥ
ōṃ mahākālāya namaḥ
ōṃ mahābalāya namaḥ
ōṃ hērambāya namaḥ
ōṃ lambajaṭharāya namaḥ
ōṃ hrasvagrīvāya namaḥ (20)
ōṃ prathamāya namaḥ
ōṃ prājñāya namaḥ
ōṃ pramōdāya namaḥ
ōṃ mōdakapriyāya namaḥ
ōṃ vighnakartrē namaḥ
ōṃ vighnahantrē namaḥ
ōṃ viśvanētrē namaḥ
ōṃ virāṭpatayē namaḥ
ōṃ śrīpatayē namaḥ
ōṃ vākpatayē namaḥ (30)
ōṃ śṛṅgāriṇē namaḥ
ōṃ āśritavatsalāya namaḥ
ōṃ śivapriyāya namaḥ
ōṃ śīghrakāriṇē namaḥ
ōṃ śāśvatāya namaḥ
ōṃ balvānvitāya namaḥ
ōṃ balōddatāya namaḥ
ōṃ bhaktanidhayē namaḥ
ōṃ bhāvagamyāya namaḥ
ōṃ bhāvātmajāya namaḥ (40)
ōṃ agragāminē namaḥ
ōṃ mantrakṛtē namaḥ
ōṃ chāmīkara prabhāya namaḥ
ōṃ sarvāya namaḥ
ōṃ sarvōpāsyāya namaḥ
ōṃ sarvakartrē namaḥ
ōṃ sarvanētrē namaḥ
ōṃ sarvasiddhipradāya namaḥ
ōṃ sarvasiddhāya namaḥ
ōṃ sarvavandyāya namaḥ (50)
ōṃ narvasiddi-pradāya namaḥ
ōṃ pañchahastāya namaḥ
ōṃ pārvatīnandanāya namaḥ
ōṃ prabhavē namaḥ
ōṃ kumāra guravē namaḥ
ōṃ kuñjarāsura-bhañjanāya namaḥ
ōṃ kāntimatē namaḥ
ōṃ dhṛtimatē namaḥ
ōṃ kāminē namaḥ
ōṃ kapitthaphalapriyāya namaḥ (60)
ōṃ brahmachāriṇē namaḥ
ōṃ brahmarūpiṇē namaḥ
ōṃ mahōdarāya namaḥ
ōṃ madōtkaṭāya namaḥ
ōṃ mahāvīrāya namaḥ
ōṃ mantriṇē namaḥ
ōṃ maṅgaḻasusvarāya namaḥ
ōṃ pramadāya namaḥ
ōṃ jyāyasē namaḥ
ōṃ yakṣikinnarasēvitāya namaḥ (70)
ōṃ gaṅgāsutāya namaḥ
ōṃ gaṇādhīśāya namaḥ
ōṃ gambhīraninadāya namaḥ
ōṃ vaṭavē namaḥ
ōṃ jyōtiṣē namaḥ
ōṃ akrānta-padachitprabhavē namaḥ
ōṃ abhīṣṭavaradāya namaḥ
ōṃ maṅgaḻapradāya namaḥ
ōṃ avyakta rūpāya namaḥ
ōṃ purāṇapuruṣāya namaḥ (80)
ōṃ pūṣṇē namaḥ
ōṃ puṣkarōtkṣipta-vāraṇāya namaḥ
ōṃ agragaṇyāya namaḥ
ōṃ agrapūjyāya namaḥ
ōṃ apākṛtaparākramāya namaḥ
ōṃ satyadharmiṇē namaḥ
ōṃ sakhyai namaḥ
ōṃ sārāya namaḥ
ōṃ sarasāmbunidhayē namaḥ
ōṃ mahēśāya namaḥ (90)
ōṃ viśadāṅgāya namaḥ
ōṃ maṇikiṅkiṇī mēkhalāya namaḥ
ōṃ samastadēvatāmūrtayē namaḥ
ōṃ sahiṣṇavē namaḥ
ōṃ brahmavidyādi dānabhuvē namaḥ
ōṃ viṣṇavē namaḥ
ōṃ viṣṇupriyāya namaḥ
ōṃ bhaktajīvitāya namaḥ
ōṃ aiśvaryakāraṇāya namaḥ
ōṃ satatōtthitāya namaḥ (100)
ōṃ viṣvagdṛśēnamaḥ
ōṃ viśvarakṣā-vidhānakṛtē namaḥ
ōṃ kaḻyāṇaguravē namaḥ
ōṃ unmattavēṣāya namaḥ
ōṃ parajayinē namaḥ
ōṃ samasta jagadādhārāya namaḥ
ōṃ sarvaiśvaryapradāya namaḥ
ōṃ śrī vighnēśvarāya namaḥ (108)
śrī mahāgaṇādhipatayē namaḥ ।
nānāvidha parimaḻa patrapuṣpa pūjāṃ samarpayāmi ।
dhūpaṃ
daśāṅgaṃ guggulōpētaṃ sugandhi sumanōharam ।
umāsuta namastubhyaṃ gṛhāṇa varadō bhava ॥
ōṃ śrī siddhivināyaka svāminē namaḥ dhūpamāghrāpayāmi ।
dīpaṃ
sājyaṃ trivartisaṃyuktaṃ vahninā dyōtitaṃ mayā ।
gṛhāṇa maṅgaḻaṃ dīpaṃ īśaputra namō'stu tē ॥
ōṃ śrī siddhivināyaka svāminē namaḥ dīpaṃ darśayāmi ।
naivēdyaṃ
sugandhān sukṛtāṃśchaiva mōdakān ghṛta pāchitān ।
naivēdyaṃ gṛhyatāṃ dēva chaṇamudgaiḥ prakalpitān ॥
bhakṣyaṃ bhōjyaṃ cha lēhyaṃ cha chōṣyaṃ pānīyamēva cha ।
idaṃ gṛhāṇa naivēdyaṃ mayā dattaṃ vināyaka ॥
ōṃ śrī siddhivināyaka svāminē namaḥ naivēdyaṃ samarpayāmi ।
tāmbūlaṃ
pūgīphalasamāyuktaṃ nāgavallīdaḻairyutam ।
karpūrachūrṇasaṃyuktaṃ tāmbūlaṃ pratigṛhyatām ॥
ōṃ śrī siddhivināyaka svāminē namaḥ tāmbūlaṃ samarpayāmi ।
tāmbūla charvaṇānantaraṃ āchamanīyaṃ samarpayāmi ।
nīrājanaṃ
ghṛtavarti sahasraiścha karpūraśakalaistathā ।
nīrājanaṃ mayā dattaṃ gṛhāṇa varadō bhava ॥
ōṃ śrī siddhivināyaka svāminē namaḥ nīrājanaṃ samarpayāmi ।
nīrājanānantaraṃ āchamanīyaṃ samarpayāmi ।
mantrapuṣpaṃ
gaṇādhipa namastē'stu umāputrāghanāśana ।
vināyakēśatanaya sarvasiddhipradāyaka ॥
ēkadantaikavadana tathā mūṣakavāhana ।
kumāraguravē tubhyamarpayāmi sumāñjalim ॥
ōṃ śrī siddhivināyaka svāminē namaḥ mantrapuṣpaṃ samarpayāmi ।
pradakṣiṇaṃ
pradakṣiṇaṃ kariṣyāmi satataṃ mōdakapriya ।
madvighnaṃ harayē śīghraṃ bhaktānāmiṣṭadāyaka ॥
ākhuvāhana dēvēśa viśvavyāpin vināyaka ।
pradakṣiṇaṃ karōmi tvāṃ prasīda varadō bhava ॥
yāni kāni cha pāpāni janmāntarakṛtāni cha ।
tāni tāni praṇaśyanti pradakṣiṇa padē padē ॥
pāpō'haṃ pāpakarmā'haṃ pāpātmā pāpasambhavaḥ ।
trāhi māṃ kṛpayā dēva śaraṇāgatavatsala ॥
anyathā śaraṇaṃ nāsti tvamēva śaraṇaṃ mama ।
tasmātkāruṇya bhāvēna rakṣa rakṣa vināyaka ॥
ōṃ śrī siddhivināyaka svāminē namaḥ ātmapradakṣiṇa namaskārān samarpayāmi ।
sāṣṭāṅga namaskāraṃ
namō namō gaṇēśāya namastē viśvarūpiṇē ।
nirvighnaṃ kuru mē kāmaṃ namāmi tvāṃ gajānanā ॥
agajānana padmārkaṃ gajānana maharniśam ।
anēkadaṃ taṃ bhaktānāṃ ēkadantamupāsmahē ॥
namastē bhinnadantāya namastē harasūnavē ।
mamābhīṣṭapradō bhūyō vināyaka namō'stu tē ॥
ōṃ śrī siddhivināyaka svāminē namaḥ sāṣṭāṅga namaskāraṃ samarpayāmi ।
prārthana
prasīda dēvadēvēśa prasīda gaṇanāyaka ।
īpsitaṃ mē varaṃ dēhi paratra cha parāṅgatim ॥
vināyaka varaṃ dēhi mahātman mōdakapriya ।
avighnaṃ kuru mē dēva sarvakāryēṣu sarvadā ॥
ōṃ śrī siddhivināyaka svāminē namaḥ prārthana namaskārān samarpayāmi ।
rājōpachāra pūjā
ōṃ śrī siddhivināyaka svāminē namaḥ । ChatramāchChādayāmi ।
ōṃ śrī siddhivināyaka svāminē namaḥ । chāmarairvījayāmi ।
ōṃ śrī siddhivināyaka svāminē namaḥ । gītaṃ śrāvayāmi ।
ōṃ śrī siddhivināyaka svāminē namaḥ । nṛtyaṃ darśayāmi ।
ōṃ śrī siddhivināyaka svāminē namaḥ । vādyaṃ ghōṣayāmi ।
ōṃ śrī siddhivināyaka svāminē namaḥ । āndōḻikān ārōhayāmi ।
ōṃ śrī siddhivināyaka svāminē namaḥ । aśvān ārōhayāmi ।
ōṃ śrī siddhivināyaka svāminē namaḥ । gajān ārōhayāmi ।
ōṃ śrī siddhivināyaka svāminē namaḥ । samasta rājōpachārān dēvōpachārān samarpayāmi ।
punararghyaṃ
arghyaṃ gṛhāṇa hēramba varaprada vināyaka ।
gandhapuṣpākṣatairyuktaṃ bhaktyā dattaṃ mayā prabhō ॥
ōṃ śrī siddhivināyaka svāminē namaḥ idamarghyaṃ idamarghyaṃ idamarghyam ।
namastubhyaṃ gaṇēśāya namastē vighnanāyaka ।
punararghyaṃ pradāsyāmi gṛhāṇa gaṇanāyaka ॥
ōṃ śrī siddhivināyaka svāminē namaḥ idamarghyaṃ idamarghyaṃ idamarghyam ।
namastē bhinnadantāya namastē harasūnavē ।
yidamarghyaṃ pradāsyāmi gṛhāṇa gaṇanāyaka ॥
ōṃ śrī siddhivināyaka svāminē namaḥ idamarghyaṃ idamarghyaṃ idamarghyam ।
gauryaṅgamalasambhūta svāmi jyēṣṭha vināyaka ।
gaṇēśvara gṛhāṇārghyaṃ gajānana namō'stu tē ॥
ōṃ śrī siddhivināyaka svāminē namaḥ idamarghyaṃ idamarghyaṃ idamarghyam ।
samarpaṇaṃ
yasya smṛtyā cha nāmōktyā tapaḥ pūjā kriyādiṣu ।
nyūnaṃ sampūrṇatāṃ yāti sadyō vandē gajānanam ॥
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ vināyaka ।
yatpūjitaṃ mayā dēva paripūrṇaṃ tadastu tē ॥
anayā dhyānāvahanādi ṣōḍaśōpachāra pūjayā bhagavān sarvātmakaḥ śrī siddhi vināyakaḥ svāmi suprītō suprasannō varadō bhavantu ।
vighnēśvara kathā
A very long time ago, sages who had accomplished the most intense meditative vows and other distinguished brahmins had gathered in the Naimisha forest to ask Suta, an accomplished Sage, if there was any sacred vow that one can undertake so as to complete one’s work or initiative without any obstacles and can bear fruits of labour as desired, and that if there was one, they requested him to kindly throw light upon it.
Upon being greeted with verbal niceties in this manner, Sage Suta, who was an erudite Puranic scholar and a master of all Shastras, says, “In the past, during the gory war for the kingdom of Hastinapura between the cousins – Pandavas and Kauravas, the eldest of the Pandavas, Dharma Raja (Yudhishtira) requests Krishna to enlighten him of the God who is to be prayed to win the war and of a sacred vow that when carried out would help win back the lost kingdom.
To this, Lord Krishna answers that every year, on the 4th day of the bright fortnight in the Bhadrapada month, one must perform Sri Varasiddhi Vinayaka Vrata. He adds that the vower must bathe with sesame seed oil, dressed in clean and new clothes, be clean minded on that day and to the best of his strength and ability, make an idol of the Lord using gold, silver, copper or clay, and pray to this idol. He further adds that this idol of Ganesha must be Ekadanta – one-toothed (one-tusked); Shurpa-karna – comprising of ears like a winnowing fan; Chatur-bhuja – the one with four hands, and there’s a noose, elephant goad, kadubu – a traditional stuffed dessert and Abhaya mudra – a gesture of fearlessness in each of his hands. This idol is seated on a well-decorated ornamental dais and is to be worshipped with bhakti – infallible devotion. The vower must offer sandalwood in the name of Ganadhipa (The chief of all Ganas or clans); flowers in the name of Vinayaka (the one without a ruler); incense sticks in the name of Umasuta (the son of Goddess Uma); lamps lit using cotton wicks soaked in ghee, in the name of Rudrapriya (the one loved by Lord Rudra); twenty-one modaks (fried or steamed stuffed dumplings) in the name of Vighna-nashaka (the destroyer of Obstacles); twenty-one fresh Bermuda grass strips, while chanting twenty-one Ganadhipa names, and aarti (a religious ritual where in a flame/light is offered to the deity) using camphor. Ten of the twenty-one modaks should be donated to needy people along with dakshina (a token of offering either in money or material gifts) and their blessings are to be accepted.
If thus done, all the good-intentioned goals and aspirations shall fructify. Earlier, Lord Shiva during the burning of Tripura; King Rama during the search for his wife, Sita; Bhagiratha who got Ganga (the river Ganges) to the earth; the Gods and demons during the churning of ocean for Amrita (the elixir of life) and even Samba Shiva, ailing with leprosy, had performed and gained blessings by observing Varasiddhi Vinayaka Vrata. And thus, Krishna persuaded Yudhishtira to undertake this sacred vow to win back his kingdom.”
“By observing this vrata, the impoverished gain wealth, the childless beget offspring, a married woman is guaranteed with long companionship, students earn useful knowledge, and a maiden would be blessed with a perfect husband.” Thus, Sage Suta preaches the other saints about the Varasiddhi Vinayaka Vrata and summarizes that one would befall wrongful accusations if one peeks at the Moon on the fourth day of the bright fortnight in the Bhadrapada month. As a remedy, one must listen to the Syamantakopakhyana (an apologue about a jewel named Syamantaka). Upon hearing this, the other scholarly monks request Sage Suta to elaborate about the legend behind Syamantaka jewel.
śyamantakōpākhyāna (The legend of the Syamantaka Jewel)
A very long time ago, Lord Shiva anoints Ganesha as the chief of all Ganas (clan of attendants to Lord Shiva), blesses him with the eight classical siddhis (accomplishments) and buddhi (knowledge) as his two wives in the presence of all the Gods. Lord Brahma further blesses that anyone who offers twenty-one modaks to Lord Ganesha, their hard work shall be fructified with the blessings of the Lord Ganesha. Saying so, Lord Brahma offers twenty-one modaks to Lord Ganesha and seeks blessings to carry on his work of Creation without any impediments. The blissful Ganesha then happens to set off on his vehicle – the mouse along with his two wives, Siddhi and Buddhi on a relaxed vacation.
As He passed by the haughty Chandra (the Moon personified), who was arrogant of his beauty, in the Chandraloka (the Moon), He was laughed at in a condescending manner by Chandra. The enraged Ganesha curses that his beauty shall wane. Chandra gets terrified of the curse and hides under a lotus. The other Gods found pity and persuaded Chandra to offer respectful apologies to the Lord. Upon doing so, an obliging Ganesha, offered to reduce the gravity of curse and announced that anyone who peeks at Chandra on the fourth day of the bright fortnight in the Bhadrapada month shall be subject to wrongful accusations, and to be released of the perilous bane, one must read or listen to the legend of Syamantaka jewel. Chandra was filled with humility and devotion and observed the Varasiddhi Vinayaka Vrata as a token of gratitude.
In the Dwapara Yuga, Lord Narayana incarnates as the son of Vasudeva and Devaki, bearing the name Krishna, with a sole intention of relieving the earth of all the evils (and thus reducing the load it bears). Ugrasena’s son Satrajit, a Yadava nobleman prayed ardently to the Sun God. Upon being delighted by his devotion, the Sun God appears in front of him as a dazzling fiery shape. Satrajit requests the Lord to appear in a less blinding form. The Sun God removes the Syamantaka jewel off his neck so as to show His real self with a body like burnished copper and slightly red eyes. Satrajit was elated and offered his greetings and adorations, for which he was gifted with the boon of Syamantaka jewel. He was also apprised that if worn with utter austerity and cleanliness (with respect to both body and mind), the jewel would bestow eight folds of gold each day. When Satrajit returned to Dwaraka with Syamantaka jewel around his neck, people mistook him for the Sun God. He later presented it to his brother Prasena, who was also a ruler of the Yadava province.
On one such day, Prasena happened to wear the Syamantaka jewel and set off hunting with Krishna and Balarama. In the forest, Prasena was killed unfortunately by a lion that takes the jewel along with it. However, later, the lion was killed by the king of bears, Jambavanta, who adorned this jewel on his daughter, baby Jambavati in his cave.
At the same time, as Krishna returned to Dwaraka sans Prasena, a wrongful rumour spread across the city like wildfire alleging that Krishna killed Prasena in the forest for the Syamantaka jewel. Krishna having felt miserable at this blame, learnt from Sage Narada that performing Varasiddhi Vinayaka Vrata on the fourth day of the bright fortnight in the Bhadrapada month would liberate him of all the blame. Having followed his instructions, Krishna set off to the forest, tracing the whereabouts of Prasena. The path led him to the traces of Prasena and the lion, both of whom were dead by then, and then to the cave of Jambavanta. Krishna discovered the Syamantaka jewel around Jambavati, who was sleeping in her cradle. An overjoyed Krishna blew his conch and attracted the attention of Jambavanta. A violent war broke out between the two inside the cave for twenty-one days. The people outside the cave almost lost hopes that Krishna would make it alive, while inside the cave Krishna had to engage for a very long time to gradually tire out Jambavanta. Eventually, Krishna presents his Ramavatara (incarnation as Lord Rama) and thus reveals that He is indeed the respected friend of Jambavanta from the Treta Yuga. Jambavanta then, graciously accepts defeat and offers his daughter Jambavati in marriage to Krishna. And then, along with her even the Syamantaka jewel makes its way to Dwaraka. Krishna goes on to return the jewel to Satrajit, who upon knowing the truth, offers his daughter Satyabhama in marriage to Krishna and lets him keep the Syamantaka jewel. Thus, the peeking of Chandra on that particular day and the corresponding observance of Varasiddhi Vinayaka Vrata absolved Krishna off the wrongful accusation.
Similarly, anyone who happens to catch a glimpse of the moon on the fourth day of Bhadrapada month, during the bright fortnight can chant the following verse to be free of the consequences:
siṃhaḥ prasēnamavadhīt siṃhō jāmbavatā hataḥ ।
sukumārakamārōdīḥ tapahyēṣa śamantakaḥ ॥
A lion killed Prasena; the lion was killed by Jambavan.
Don't cry, O dear child! This Syamantaka jewel is yours.
Also, one is not just liberated from wrongful blame due to such circumstances by either reading or listening to this legend about the Syamantaka jewel but is also blessed with all kinds of comforts and happiness by Ganesha. It is in this way, Sage Suta explains about the story behind Varasiddhi Vinayaka to all the scholars and monks seated in his hermitage.
Thus, ends the excerpt from Skanda Purana about the Legend of Syamantaka Jewel.
vināyaka maṅgaḻācharaṇaṃ (telugu)
u ॥ toṇḍamunēkadantamu tōrapu bojjayu vāma hastamun
meṇḍuga mrōyu gajjelu mellani chūpulu mandahāsamun
koṇḍoka gujju rūpamuna kōrina vidyalakella nojjavai
yuṇḍeḍu pārvatī tanaya ōyi gaṇādhipā! nīku mrokkedan
toluta navighnamastanuchu dhūrjaṭī nandana nīku mrokkedan
phalitamu sēyavayya ninu prārdhana jēseda nēkadanta nā
valapaṭi chēti ghaṇṭamuna vākkuna nepuḍu bāyakuṇḍumī
talapuna ninnu vēḍedanu daivagaṇādhipa lōka nāyakā!
ka ॥ talachitinē gaṇanāthuni
talachitinē vighnapatini dalachina panigā
dalachitinē hērambuni
dalachina nā vighnamulanu tolaguṭa korakun
aṭukulu kobbari palukulu
chiṭi bellamu nānubrālu cheraku rasambun
niṭalākṣunagra sutunaku
paṭukaramuga vindu chētu prārthintu madin
ō bojjagaṇapayya nī baṇṭu nēnayya – uṇḍrāḻḻa mīdiki daṇḍu pampu ।
kammani neyyiyu kaḍumuddapappunu – bojjavirugaga dinuchu poralukonuchu
। jaya maṅgaḻaṃ nitya śubha maṅgaḻam ।
veṇḍipaḻḻeramulō veyivēla mutyālu – koṇḍaluga nīlamulu kaliyabōsi ।
meṇḍuganu hāramulu meḍaniṇḍa vēsikoni – daṇḍigā nīkittu dhavaḻārati ॥ jaya ॥
śrīmūrtivandyunaku chinmayānandunaku - bhāsurastōtrunaku śāśvatunaku ।
sōmārkanētrunaku sundarākārunaku - kāmarūpunaku śrī gaṇanādhunakunu ॥ jaya ॥
ēkadantambunu ellagajavadanambu – bāgayina toṇḍambu valapu kaḍupu ।
jōkayuna mūṣikamu soridinekkāḍuchunu – bhavyuḍagu dēvagaṇapatiki nipuḍu ॥ jaya ॥
cheṅgalva chēmanti chelarēgi gannēru tāmaralu taṅgēḍu tarachugānu ।
puṣpajātulu techchi pūjintu nēnepuḍu bahubuddhi gaṇapatiki bāgugānu ॥jaya ॥