View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Siddhi Vinayaka Stotram

vighnēśa vighnachayakhaṇḍananāmadhēya
śrīśaṅkarātmaja surādhipavandyapāda ।
durgāmahāvrataphalākhilamaṅgaḻātman
vighnaṃ mamāpahara siddhivināyaka tvam ॥ 1 ॥

satpadmarāgamaṇivarṇaśarīrakāntiḥ
śrīsiddhibuddhiparicharchitakuṅkumaśrīḥ ।
vakṣaḥsthalē valayitātimanōjñaśuṇḍō
vighnaṃ mamāpahara siddhivināyaka tvam ॥ 2 ॥

pāśāṅkuśābjaparaśūṃścha dadhachchaturbhi-
-rdōrbhiścha śōṇakusumasragumāṅgajātaḥ ।
sindūraśōbhitalalāṭavidhuprakāśō
vighnaṃ mamāpahara siddhivināyaka tvam ॥ 3 ॥

kāryēṣu vighnachayabhītaviriñchamukhyaiḥ
sampūjitaḥ suravarairapi mōdakādyaiḥ ।
sarvēṣu cha prathamamēva surēṣu pūjyō
vighnaṃ mamāpahara siddhivināyaka tvam ॥ 4 ॥

śīghrāñchanaskhalanatuṅgaravōrdhvakaṇṭha-
-sthūlēndurudragaṇahāsitadēvasaṅghaḥ ।
śūrpaśrutiścha pṛthuvartulatuṅgatundō
vighnaṃ mamāpahara siddhivināyaka tvam ॥ 5 ॥

yajñōpavītapadalambhitanāgarāja
māsādipuṇyadadṛśīkṛtṛkṣarājaḥ ।
bhaktābhayaprada dayālaya vighnarāja
vighnaṃ mamāpahara siddhivināyaka tvam ॥ 6 ॥

sadratnasāratatirājitasatkirīṭaḥ
kausumbhachāruvasanadvaya ūrjitaśrīḥ ।
sarvatramaṅgaḻakarasmaraṇapratāpō
vighnaṃ mamāpahara siddhivināyaka tvam ॥ 7 ॥

dēvāntakādyasurabhītasurārtihartā
vijñānabōdhanavarēṇa tamō'pahartā ।
ānanditatribhuvanēśa kumārabandhō
vighnaṃ mamāpahara siddhivināyaka tvam ॥ 8 ॥

iti śrīmudgalapurāṇē śrīsiddhivināyaka stōtraṃ sampūrṇam ।




Browse Related Categories: