suvarṇa varṇa sundaraṃ sitaika danta-bandhuraṃ
gṛhīta pāśa-maṅkuśaṃ varapradā-'bhayapradham ।
chaturbhujaṃ trilōchanaṃ bhujaṅga-mōpavītinaṃ
praphulla vārijāsanaṃ bhajāmi sindhurānanam ॥
kirīṭa hāra kuṇḍalaṃ pradīpta bāhu bhūṣaṇaṃ
prachaṇḍa ratna kaṅkaṇaṃ praśōbhitāṅghri-yaṣṭikam ।
prabhāta sūrya sundarāmbara-dvaya pradhāriṇaṃ
saratna hēmanūpura praśōbhitāṅghri-paṅkajam ॥
suvarṇa daṇḍa maṇḍita prachaṇḍa chāru chāmaraṃ
gṛha pratīrṇa sundaraṃ yugakṣaṇa pramōditam ।
kavīndra chittarañjakaṃ mahā vipatti bhañjakaṃ
ṣaḍakṣara svarūpiṇaṃ bhajēdgajēndra rūpiṇam ॥
viriñchi viṣṇu vanditaṃ virupalōchana stutiṃ
girīśa darśanēchChayā samārpitaṃ parāśāyā ।
nirantaraṃ surāsuraiḥ suputra vāmalōchanaiḥ
mahāmakhēṣṭa-miṣṭa-karmanu bhajāmi tundilam ॥
madaugha lubdha chañchalārka mañju guñjitā ravaṃ
prabuddha chittarañjakaṃ pramōda karṇachālakam ।
ananya bhakti mānanaṃ prachaṇḍa mukti dāyakaṃ
namāmi nitya-mādarēṇa vakratuṇḍa nāyakam ॥
dāridrya vidrāvaṇa māśu kāmadaṃ
stōtraṃ paṭhedēta-dajasra-mādarāt ।
putrī kaḻatra svajanēṣu maitrī
pumān-bhavē-dēkadanta varaprāsādāt ॥
iti śrīmachChaṅkarāchārya virachitaṃ dāridrya dahana gaṇapati stōtraṃ sampūrṇam ॥