View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Daridrya Dahana Ganapati Stotram

suvarṇa varṇa sundaraṃ sitaika danta-bandhuraṃ
gṛhīta pāśa-maṅkuśaṃ varapradā-'bhayapradham ।
chaturbhujaṃ trilōchanaṃ bhujaṅga-mōpavītinaṃ
praphulla vārijāsanaṃ bhajāmi sindhurānanam ॥

kirīṭa hāra kuṇḍalaṃ pradīpta bāhu bhūṣaṇaṃ
prachaṇḍa ratna kaṅkaṇaṃ praśōbhitāṅghri-yaṣṭikam ।
prabhāta sūrya sundarāmbara-dvaya pradhāriṇaṃ
saratna hēmanūpura praśōbhitāṅghri-paṅkajam ॥

suvarṇa daṇḍa maṇḍita prachaṇḍa chāru chāmaraṃ
gṛha pratīrṇa sundaraṃ yugakṣaṇa pramōditam ।
kavīndra chittarañjakaṃ mahā vipatti bhañjakaṃ
ṣaḍakṣara svarūpiṇaṃ bhajēdgajēndra rūpiṇam ॥

viriñchi viṣṇu vanditaṃ virupalōchana stutiṃ
girīśa darśanēchChayā samārpitaṃ parāśāyā ।
nirantaraṃ surāsuraiḥ suputra vāmalōchanaiḥ
mahāmakhēṣṭa-miṣṭa-karmanu bhajāmi tundilam ॥

madaugha lubdha chañchalārka mañju guñjitā ravaṃ
prabuddha chittarañjakaṃ pramōda karṇachālakam ।
ananya bhakti mānanaṃ prachaṇḍa mukti dāyakaṃ
namāmi nitya-mādarēṇa vakratuṇḍa nāyakam ॥

dāridrya vidrāvaṇa māśu kāmadaṃ
stōtraṃ paṭhedēta-dajasra-mādarāt ।
putrī kaḻatra svajanēṣu maitrī
pumān-bhavē-dēkadanta varaprāsādāt ॥

iti śrīmachChaṅkarāchārya virachitaṃ dāridrya dahana gaṇapati stōtraṃ sampūrṇam ॥




Browse Related Categories: