View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Maha Ganapati Mula Mantra Pada Mala Stotram

॥ mūlamantram ॥
॥ ōṃ hrīṃ śrīṃ klīṃ glauṃ gaṃ gaṇapatayē varavarada
sarvajanaṃ mē vaśamānaya svāhā ॥

॥ atha stōtram॥
ōṃ ityētadajasya kaṇṭhavivaraṃ bhitvā bahirnirgataṃ
hyōmityēva samastakarma ṛṣibhiḥ prārabhyatē mānuṣaiḥ ।
ōmityēva sadā japanti yatayaḥ svātamaikaniṣṭhāḥ paraṃ
hyōṅkārākṛtivaktraminduniṭilaṃ vighnēśvaraṃ bhavāyē ॥ 1॥

śrīmbījaṃ śramaduḥkhajanmamaraṇavyādhyādhibhīnāśakaṃ
mṛtyukrōdhanaśāntibinduvilasadvarṇākṛtiśrīpradam ।
svāntaḥsvātmaśarasya lakṣyamajarasvātmāvabōdhapradaṃ
śrīśrīnāyakasēvitē bhavadanaprēmāspadaṃ bhāvayē ॥ 2॥

hrīmbījaṃ hṛdayatrikōṇavilasanmadhyāsanasthaṃ sadā
chākāśānalavāmalōchananiśānāthārdhavarṇātmakam ।
māyākāryajagatprakāśakamumārūpaṃ svaśaktipradaṃ
māyātītapadapradaṃ hṛdi bhajē lōkēśvarārādhitam ॥ 3॥

klīmbījaṃ kalidhātuvatkalayatāṃ sarvēṣṭadaṃ dēhināṃ
dhātṛkṣmāyutaśāntibinduvilasadvarṇātmakaṃ kāmadam ।
śrīkṛṣṇapriyamindirāsutamanaḥprītyēkahētuṃ paraṃ
hṛtpadmē kalayē sadā kaliharaṃ kālāriputrapriyam ॥ 4॥

glaumbījaṃ guṇarūpanirguṇaparabrahmādiśaktērmahā-
haṅkārākṛtidaṇḍinīpriyamajaśrīnātharudrēṣṭadam ।
sarvākarṣiṇidēvarājabhuvanārṇēndvātmakaṃ śrīkaraṃ
chittē vighnanivāraṇāya girijajātapriyaṃ bhāvayē ॥ 5॥

gaṅgāsutaṃ gandhamukhōpachārapriyaṃ khagārōhaṇabhāginēyam ।
gaṅgāsutādyaṃ varagandhatattvamūlāmbujasthaṃ hṛdi bhāvayē'ham ॥ 6॥

gaṇapatayē varaguṇanidhayē suragaṇapatayē natajanatatayē ।
maṇigaṇabhūṣitacharaṇayugāśritamalaharaṇē chaṇa tē namaḥ ॥ 7॥

varābhayē mōdakamēkadantaṃ karāmbujātaiḥ satataṃ dharantam ।
varāṅgachandraṃ parabhaktisāndrairjanairbhajantaṃ kalayē sadā'ntaḥ ॥ 8॥

varada natajanānāṃ santataṃ vakratuṇḍa
svaramayanijagātra svātmabōdhaikahētō ।
karalasadamṛtāmbhōpūrṇapatrādya mahyaṃ
garagalasuta śīghraṃ dēhi madbōdhamīḍyam ॥ 9॥

sarvajanaṃ paripālaya śarvaja
parvasudhākaragarvahara ।
parvatanāthasutāsuta pālaya
kharvaṃ mā kuru dīnamimam ॥ 10 ॥

mēdō'sthimāṃsarudhirāntramayē śarīrē
mēdinyabagnimarudambaralāsyamānē ।
mē dāruṇaṃ madamukhāghamumāja hṛtvā
mēdhāhvayāsanavarē vasa dantivaktra ॥ 11॥

vaśaṃ kuru tvaṃ śivajāta māṃ tē vaśīkṛtāśēṣasamastalōka ।
vasārṇasaṃśōbhitamūlapadmalasachChriyā'liṅtavāraṇāsya ॥ 12॥

ānayāśupadavārijāntikaṃ māṃ nayādiguṇavarjitaṃ tava ।
hānihīnapadajāmṛtasya tē pānayōgyamibhavaktra māṃ kuru ॥ 13॥

svāhāsvarūpēṇa virājasē tvaṃ sudhāśanānāṃ priyakarmaṇīḍyam ।
svadhāsvarūpēṇa tu pitryakarmaṇyumāsutējyāmayaviśvamūrtē ॥ 14॥

aṣṭāviṃśativarṇapatralasitaṃ hāraṃ gaṇēśapriyaṃ
kaṣṭā'niṣṭaharaṃ chaturdaśapadaiḥ puṣpairmanōhārakam ।
tuṣṭyādipradasadguruttamapadāmbhōjē chidānandadaṃ
śiṣṭēṣṭō'hamanantasūtrahṛdayā''baddhaṃ subhaktyā'rpayē ॥ 15॥

॥ iti śrīanantānandakṛtaṃ śrīguruchidānandanāthasamarpitaṃ
śrīmahāgaṇapatimūlamantramālāstōtram ॥




Browse Related Categories: