View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Chintamani Shatpadi

dviradavadana viṣamarada varada jayēśāna śāntavarasadana ।
sadanavasādana dayayā kuru sādanamantarāyasya ॥ 1 ॥

indukalā kalitālika sālikaśumbhatkapōlapāliyuga ।
vikaṭasphuṭakaṭadhārādhārō'syasya prapañchasya ॥ 2 ॥

varaparaśupāśapāṇē paṇitapaṇāyāpaṇāyitō'si yataḥ ।
ārūhya vajradantaṃ ākhuṃ vidadhāsi vipadantam ॥ 3 ॥

lambōdara dūrvāsana śayadhṛtasāmōdamōdakāśanaka ।
śanakairavalōkaya māṃ yamāntarāyāpahārichārudṛśā ॥ 4 ॥

ānandatundilākhilavṛndārakavṛndavanditāṅghriyuga ।
sukhadhṛtadaṇḍarasālō nāgajabhālō'tibhāsi vibhō ॥ 5 ॥

agaṇēyaguṇēśātmaja chintakachintāmaṇē gaṇēśāna ।
svacharaṇaśaraṇaṃ karuṇāvaruṇālaya dēva pāhi māṃ dīnam ॥ 6 ॥

ruchiravachō'mṛtarāvōnnītā nītā divaṃ stutiḥ sphītā ।
iti ṣaṭpadī madīyā gaṇapatipādāmbujē viśatu ॥ 7 ॥

iti chintāmaṇiṣaṭpadī ॥




Browse Related Categories: