View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Ganesha (Ganapati) Suktam

ā tū na̍ indra kṣu̠manta̎-ñchi̠tra-ṅgrā̠bhaṃ sa-ṅgṛ̍bhāya ।
ma̠hā̠ha̠stī dakṣi̍ṇēna ॥ 1 ॥

vi̠dmā hi tvā̎ tuvikū̠rmintu̠vidē̎ṣṇa-ntu̠vīma̍gham ।
tu̠vi̠mā̠tramavō̎bhiḥ ॥ 2 ॥

na̠ hi tvā̎ śūra dē̠vā na martā̎sō̠ ditsa̎ntam ।
bhī̠ma-nna gāṃ vā̠raya̎ntē ॥ 3 ॥

ētō̠nvindra̠ṃ stavā̠mēśā̎na̠ṃ vasva̍-ssva̠rājam̎ ।
na rādha̍sā mardhiṣannaḥ ॥ 4 ॥

pra stō̎ṣa̠dupa̍ gāsiṣa̠chChrava̠tsāma̍ gī̠yamā̎nam ।
a̠bhirādha̍sājugurat ॥ 5 ॥

ā nō̎ bhara̠ dakṣi̍ṇēnā̠bhi sa̠vyēna̠ pra mṛ̍śa ।
indra̠ mānō̠ vasō̠rnirbhā̎k ॥ 6 ॥

upa̍krama̠svā bha̍ra dhṛṣa̠tā dhṛ̍ṣṇō̠ janā̎nām ।
adā̎śūṣṭarasya̠ vēda̍ḥ ॥ 7 ॥

indra̠ ya u̠ nu tē̠ asti̠ vājō̠ viprē̎bhi̠-ssani̍tvaḥ ।
a̠smābhi̠-ssutaṃ sa̍nuhi ॥ 8 ॥

sa̠dyō̠juva̍stē̠ vājā̎ a̠smabhya̎ṃ vi̠śvaścha̎ndrāḥ ।
vaśai̎ścha ma̠kṣū ja̍rantē ॥ 9 ॥

ga̠ṇānā̎-ntvā ga̠ṇapa̍tiṃ havāmahē
ka̠vi-ṅka̍vī̠nāmu̍pa̠maśra̍vastamam ।
jyē̠ṣṭha̠rāja̠-mbrahma̍ṇā-mbrahmaṇaspata̠
ā na̍-śśṛ̠ṇvannū̠tibhi̍ssīda̠ sāda̍nam ॥ 10 ॥

ni ṣu sī̎da gaṇapatē ga̠ṇēṣu̠ tvāmā̎hu̠rvipra̍tama-ṅkavī̠nām ।
na ṛ̠tē tvatkri̍yatē̠ ki-ñcha̠nārē ma̠hāma̠rka-mma̍ghavañchi̠trama̍rcha ॥ 11 ॥

a̠bhi̠khyānō̎ maghava̠nnādha̍mānā̠ntsakhē̎ bō̠dhi va̍supatē̠ sakhī̎nām ।
raṇaṃ̎ kṛdhi raṇakṛtsatyaśu̠ṣmābha̍ktē chi̠dā bha̍jā rā̠yē a̠smān ॥ 12 ॥




Browse Related Categories: