brahmaviṣṇumahēśā ūchuḥ ।
ajaṃ nirvikalpaṃ nirākāramēkaṃ
nirānandamadvaitamānandapūrṇam ।
paraṃ nirguṇaṃ nirviśēṣaṃ nirīhaṃ
parabrahmarūpaṃ gaṇēśaṃ bhajēma ॥ 1 ॥
guṇātītamādyaṃ chidānandarūpaṃ
chidābhāsakaṃ sarvagaṃ jñānagamyam ।
munidhyēyamākāśarūpaṃ parēśaṃ
parabrahmarūpaṃ gaṇēśaṃ bhajēma ॥ 2 ॥
jagatkāraṇaṃ kāraṇajñānarūpaṃ
surādiṃ sukhādiṃ yugādiṃ gaṇēśam ।
jagadvyāpinaṃ viśvavandyaṃ surēśaṃ
parabrahmarūpaṃ gaṇēśaṃ bhajēma ॥ 3 ॥
rajōyōgatō brahmarūpaṃ śrutijñaṃ
sadā kāryasaktaṃ hṛdāchintyarūpam ।
jagatkārakaṃ sarvavidyānidhānaṃ
parabrahmarūpaṃ gaṇēśaṃ natāsmaḥ ॥ 4 ॥
sadā sattvayōgaṃ mudā krīḍamānaṃ
surārīnharantaṃ jagatpālayantam ।
anēkāvatāraṃ nijajñānahāraṃ
sadā viṣṇurūpaṃ gaṇēśaṃ namāmaḥ ॥ 5 ॥
tamōyōginaṃ rudrarūpaṃ trinētraṃ
jagaddhārakaṃ tārakaṃ jñānahētum ।
anēkāgamaiḥ svaṃ janaṃ bōdhayantaṃ
sadā śarvarūpaṃ gaṇēśaṃ namāmaḥ ॥ 6 ॥
tamastōmahāraṃ janājñānahāraṃ
trayīvēdasāraṃ parabrahmapāram ।
munijñānakāraṃ vidūrēvikāraṃ
sadā brahmarūpaṃ gaṇēśaṃ namāmaḥ ॥ 7 ॥
nijairōṣadhīstarpayantaṃ karōdyaiḥ
saraughānkalābhiḥ sudhāsrāviṇībhiḥ ।
dinēśāṃśu santāpahāraṃ dvijēśaṃ
śaśāṅkasvarūpaṃ gaṇēśaṃ namāmaḥ ॥ 8 ॥
prakāśasvarūpaṃ nabhōvāyurūpaṃ
vikārādihētuṃ kalākālabhūtam ।
anēkakriyānēkaśaktisvarūpaṃ
sadā śaktirūpaṃ gaṇēśaṃ namāmaḥ ॥ 9 ॥
pradhānasvarūpaṃ mahattattvarūpaṃ
dharāvārirūpaṃ digīśādirūpam ।
asatsatsvarūpaṃ jagaddhētubhūtaṃ
sadā viśvarūpaṃ gaṇēśaṃ natāsmaḥ ॥ 10 ॥
tvadīyē manaḥ sthāpayēdaṅghriyugmē
janō vighnasaṅghānna pīḍāṃ labhēta ।
lasatsūryabimbē viśālē sthitō'yaṃ
janōdhvānta pīḍāṃ kathaṃ vā labhēta ॥ 11 ॥
vayaṃ bhrāmitāḥ sarvathā'jñānayōgā-
-dalabdhā tavāṅghriṃ bahūnvarṣapūgān ।
idānīmavāptāstavaiva prasādā-
-tprapannānsadā pāhi viśvambharādya ॥ 12 ॥
gaṇēśa uvācha ।
idaṃ yaḥ paṭhētprātarutthāya dhīmān
trisandhyaṃ sadā bhaktiyuktō viśuddhaḥ ।
saputrān śriyaṃ sarvakāmān labhēta
parabrahmarūpō bhavēdantakālē ॥ 13 ॥
iti gaṇēśapurāṇē upāsanākhaṇḍē trayōdaśō'dhyāyē śrīgaṇapatistavaḥ ।