View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Shukla Yajurveda Sandhya Vandanam

(kātyāyana sūtrānusāram)

śrī gurubhyō namaḥ । hariḥ ōm ॥

॥ guru prārthana ॥
ōṃ vandē-'ha-mmaṅgaḻātmāna-mbhāsvantaṃvēdavigraham ।
yājñavalkya-mmuniśrēṣṭha-ñjiṣṇuṃ harihara prabhum ॥
jitēndriya-ñjitakrōdhaṃ sadādhyānaparāyaṇam ।
ānandanilayaṃ vandē yōgānanda munīśvaram ॥
ēva-ndvādaśa nāmāni trisandhyā yaḥ paṭhēnnaraḥ ।
yōgīśvara prasādēna vidyāvā-ndhanavā-nbhavēt ॥
ōṃ śrī yājñavalkya gurubhyō namaḥ ।
kaṇvakātyāyanādi mahar​ṣibhyō namaḥ ॥

gururbrahma gururviṣṇuḥ gururdēvō mahēśvaraḥ ।
gurussākṣā-tparabrahma tasmai śrī guravē namaḥ ॥
guravē sarvalōkānā-mbhiṣajē bhavarōgiṇām ।
nidhayē sarvavidyānā-ndakṣiṇāmūrtayē namaḥ ॥
————–

॥ mānasa snānam ॥
apavitraḥ pavitrō vā sarvāvasthā-ṅgatō-'pi vā ।
yassmarētpuṇḍarīkākṣaṃ sa bāhyābhyantaraśśuchiḥ ॥
puṇḍarīkākṣa puṇḍarīkākṣa puṇḍarīkākṣāya namaḥ ॥

gōvindēti sadāsnāna-ṅgōvindēti sadā japaḥ ।
gōvindēti sadā dhyānaṃ sadā gōvinda kīrtanam ॥

॥ āchamanam ॥
1. ō-ṅkēśavāya svāhā
2. ō-nnārāyaṇāya svāhā
3. ō-mmādhavāya svāhā
4. ō-ṅgōvindāya namaḥ
5. ōṃ viṣṇavē namaḥ
6. ō-mmadhusūdanāya namaḥ
7. ō-ntrivikramāya namaḥ
8. ōṃ vāmanāya namaḥ
9. ōṃ śrīdharāya namaḥ
10. ōṃ hṛṣīkēśāya namaḥ
11. ō-mpadmanābhāya namaḥ
12. ō-ndāmōdarāya namaḥ
13. ōṃ saṅkar​ṣaṇāya namaḥ
14. ōṃ vāsudēvāya namaḥ
15. ō-mpradyumnāya namaḥ
16. ōṃ aniruddhāya namaḥ
17. ō-mpuruṣōttamāya namaḥ
18. ōṃ athōkṣajāya namaḥ
19. ō-nnārasiṃhāya namaḥ
20. ōṃ achyutāya namaḥ
21. ō-ñjanārdanāya namaḥ
22. ōṃ upēndrāya namaḥ
23. ōṃ harayē namaḥ
24. ōṃ śrī kṛṣṇāya namaḥ

॥ bhūmi prārthana ॥

pṛthivītyasya, mērupṛṣṭha ṛṣiḥ, kūrmō dēvatā, sutala-ñChandaḥ, āsanē viniyōgaḥ ।

ō-mpṛthvī tvayā dhṛtā lōkā dēvi tvaṃ viṣṇunā dhṛtā ।
tva-ñcha dhāraya mā-ndēvi pavitra-ṅkuru chāsanam ।

॥ prāṇāyāmam ॥

praṇavasya parabrahma ṛṣiḥ, paramātmā dēvatā, daivī gāyatrī Chandaḥ ।
saptānāṃ vyāhṛtīnā-mprajāpati ṛṣiḥ, agni-vāyu-sūrya-bṛhaspati-varuṇēndra-viśvēdēvā dēvatāḥ, gāyatryuṣṇik anuṣṭup bṛhatī paṅktiḥ, triṣṭubjagatyaśChandāṃsi ।
tatsaviturityasya viśvāmitra ṛṣiḥ, savitā dēvatā, gāyatrī Chandaḥ ।
śirōmantrasya prajāpati ṛṣiḥ, brahma-agni-vāyu-sūryā dēvatāḥ, yajuśChandaḥ ।
prāṇāyāmē viniyōgaḥ ।

ō-mbhūḥ । ō-mbhuva̍ḥ । ōg‍ṃ suva̍ḥ । ō-mmaha̍ḥ । ō-ñjana̍ḥ । ō-ntapa̍ḥ । ōg‍ṃ satyam ।
ō-ntatsa̍vi̠turvarē̍ṇya̠-mbhargō̍ dē̠vasya̍ dhīmahi । dhiyō̠ yō na̍ḥ prachō̠dayā̍t ॥
ōṃ āpō̠ jyōtī̠ rasō̠mṛta̠-mbrahma̠ bhūrbhuva̠ssva̠rōm ।

॥ saṅkalpam ॥
mama upātta samasta duritakṣaya dvārā śrīparamēśvaramuddiśya śrīparamēśvara prītyarthaṃ śubhē śōbhanē muhūrtē śrī mahāviṣṇōrājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthē śvētavarāha kalpē vaivasvata manvantarē kaliyugē prathamapādē jambūdvīpē bhāratavar​ṣē bharatakhaṇḍē mērōrdakṣiṇa digbhāgē śrīśailasya …… pradēśē ……, …… nadyōḥ madhya pradēśē maṅgaḻa gṛhē asmin vartamana vyāvaharika chāndramānēna svasti śrī …….. (1) nāma saṃvatsarē …… ayanē(2) …… ṛtau (3) …… māsē(4) …… pakṣē (5) …… tithau (6) …… vāsarē (7) …… nakṣatrē (8) …… yōgē (9) …… karaṇa (10) ēva-ṅguṇa viśēṣaṇa viśiṣṭāyāṃ śubhatithau śrīmān …… gōtraḥ …… nāmadhēyaḥ (śrīmataḥ …… gōtrasya …… nāmadhēyasya mama dharmapatnī samētasya) śrī paramēśvara prītyartha-mmama śrauta smārta nitya karmānuṣṭhāna yōgyatā phalasiddhyartha-mprātaḥ/mādhyāhnika/sāyaṃ sandhyāṃ upāsiṣyē ॥

॥ mārjanamu ॥
gaṅgē cha yamunē kṛṣṇē gōdāvarī sarasvatī ।
narmadē sindhu kāvērī jalē-'smin sannidhi-ṅkuru ॥

āpōhiṣṭhēti tisṛṇām, sindhudvīpa ṛṣiḥ, āpō dēvatā, gāyatrī Chandaḥ, mārjanē viniyōgaḥ ।

ōṃ āpō̠ hiṣṭhā ma̍yō̠bhuva̍ḥ । (pādamula pai)
ō-ntā na̍ ū̠rjē da̍dhātana । (śirassu pai)
ō-mma̠hēraṇā̍ya̠ chakṣa̍sē । (hṛdayamu pai)
ōṃ yō va̍śśi̠vata̍mō̠ rasa̍ḥ । (śirassu pai)
ō-ntasya̍ bhājayatē̠ ha na̍ḥ । (hṛdayamu pai)
ōṃ u̠śa̠tīri̍va mā̠ta̍raḥ । (pādamula pai)
ō-ntasmā̠ ara̍ṅgamāmavaḥ । (hṛdayamu pai)
ōṃ yasya̠ kṣayā̍ya̠ jinva̍tha । (pādamula pai)
ōṃ āpō̍ ja̠naya̍thā cha naḥ । (śirassu pai)

॥ mantrāchamanam ॥

(prātaḥ kālē)
sūryaśchēti mantrasya, upaniṣadyājñavalkya ṛṣiḥ, sūryō dēvatā, anuṣṭu-pChandaḥ, udaka prāśanē viniyōgaḥ ।

ōṃ sūryaścha mā manyuścha manyupatayaścha manyu̍kṛtē̠bhyaḥ ।
pāpēbhyō̍ rakṣa̠ntām । yadrātryā pāpa̍makā̠r​ṣam ।
manasā vāchā̍ hastā̠bhyām । padbhyāmudarē̍ṇa śi̠śnā ।
rātri̠stada̍valu̠mpatu । yatkiñcha̍ duri̠ta-mmayi̍ ।
i̠dama̠ha-mmāmamṛta̍yō̠nau ।
sūryē jyōtiṣi juhō̍mi svā̠hā ।

(madhyāhna kālē)
āpaḥ punantviti mantrasya, nārāyaṇa ṛṣiḥ, āpō dēvatā, gāyatrī Chandaḥ, udaka prāśanē viniyōgaḥ ।

āpa̍ḥ punantu pṛthi̠vī-mpṛthi̠vī pū̠tā pu̍nātu̠ mām ।
pu̠nantu̠ brahma̍ṇa̠spati̠rbrahma̍pū̠tā pu̍nātu mām ॥
yaduchChi̍ṣṭamabhō̎jya̠-ñcha yadvā̍ du̠śchari̍ta̠-mmama̍ ।
sarva̍-mpunantu̠ māmāpō̍-'sa̠tā-ñcha̍ prati̠graha̠gṃ svāhā̎ ॥

(sāya-ṅkālē)
agniśchēti mantrasya, yājñavalkya upaniṣadṛṣiḥ, agnirdēvatā, anuṣṭu-pChandaḥ, udaka prāśanē viniyōgaḥ ।

agniścha mā manyuścha manyupatayaścha manyu̍kṛtē̠bhyaḥ ।
pāpēbhyō̍ rakṣa̠ntām । yadahnā pāpa̍makā̠r​ṣam ।
manasā vāchā̍ hastā̠bhyām । padbhyāmudarē̍ṇa śi̠śnā ।
aha̠stada̍valu̠mpatu । yatkiñcha̍ duri̠ta-mmayi̍ ।
i̠dama̠ha-mmāmamṛta̍yō̠nau । satyē jyōtiṣi juhō̍mi svā̠hā ।

॥ punarmārjanam ॥

āchamya (chē.) ॥

ō-mbhūrbhuva̠ssva̍ḥ ।
tatsa̍vi̠turvarē̍ṇya̠-mbhargō̍ dē̠vasya̍ dhīmahi ।
dhiyō̠ yō na̍ḥ prachō̠dayā̍t ॥

āpō̠ hiṣṭhā ma̍yō̠bhuva̠stā na̍ ū̠rjē da̍dhātana ।
ma̠hēraṇā̍ya̠ chakṣa̍sē ।
yō va̍śśi̠vata̍mō rasa̠stasya̍ bhājayatē̠ ha na̍ḥ ।
u̠śa̠tīri̍va mā̠ta̍raḥ ।
tasmā̠ ara̍ṅgamāmavō̠ yasya̠ kṣayā̍ya̠ jinva̍tha ।
āpō̍ ja̠naya̍thā cha naḥ ।

॥ aghamar​ṣaṇam ॥
drupadā divētyasya mantrasya, kōkila rājaputra ṛṣiḥ, āpō dēvatā, anuṣṭu-pChandaḥ, aghamar​ṣaṇē viniyōgaḥ ।

ō-ndru̠pa̠dā di̍va muñchatu । dru̠pa̠dā di̠vēnmu̍muchā̠naḥ ।
svi̠nna-ssnā̠tvī malā̍diva । pū̠ta-mpa̠vitrē̍ṇē̠vājya̎m ।
āpa̍-śśundhantu̠ maina̍saḥ । (tai.brā.2.6.6.4)

śatrukṣayārtha mārjanam ॥
sumitrāna ityasya mantrasya, prajāpati ṛṣiḥ, āpō dēvatā, anuṣṭu-pChandaḥ, śatrukṣayārthē viniyōgaḥ ।

ōṃ su̠mi̠trā na̠ āpa̠ ōṣa̍dhaya-ssantu । du̠rmi̠trāstasmai̍ bhuyāsuḥ ।
yō̎-'smāndvēṣṭi̍ । ya-ñcha̍ va̠ya-ndvi̠ṣmaḥ । (tai.brā.2.6.6.3)

pāpakṣayārtha mārjanam ॥
idamāpa ityasya mantrasya, uchakthya ṛṣiḥ, āpō dēvatā, anuṣṭu-pChandaḥ, duritakṣayārtha mārjanē viniyōgaḥ ।

ōṃ i̠damā̍pa̠ḥ prava̍hata̠ yatki-ñcha̍ duri̠ta-mmayi̍ ।
yadvā̠hama̍bhidu̠drōha̠ yadvā̍ śē̠pa u̠tānṛ̍tam ॥

॥ arghyapradānamu ॥

āchamya (chē.) ॥
prāṇānāyamya (chē.) ॥

pūrvōkta ēva-ṅguṇa viśēṣaṇa viśiṣṭāyāṃ śubhatithau (kālātikramaṇadōṣa nivṛtyartha-mprāyaśchittārghya pūrvaka) prātaḥ/mādhyāhnika/sāyaṃ sandhyāṅga arghyapradāna-ṅkariṣyē ॥

bhūrbhuvassvariti mahāvyāhṛtīnām, paramēṣṭhī prajāpati ṛṣiḥ, agni-vāyu-sūryā dēvatāḥ, gāyatryuṣṇik anuṣṭupChandāṃsi ।
tatsaviturityasya, viśvāmitra ṛṣiḥ, savitā dēvatā, gāyatrī Chandaḥ, arghyapradānē viniyōgaḥ ।

ō-mbhūrbhuva̠ssva̍ḥ । ō-ntatsa̍vitu̠rvarē̍ṇya̠m । bhargō̍ dē̠vasya̍ dhī̠mahi । dhiyō̠ yō na̍ḥ prachō̠dayā̍t ॥

śrī padminī uṣā saujñā Chāyā samēta śrī sūryanārāyaṇa parabrahmaṇē namaḥ । idamarghyaṃ samarpayāmi ।

(prātaḥ kālē)
uṣasta ityasya mantrasya, gautama ṛṣiḥ, uṣō dēvatā, uṣṇikChandaḥ, prāyaśchittārghya pradānē viniyōgaḥ ।

ōṃ uṣa̠stachchi̠tramābha̍rā̠smabhya̍ṃ vājanīvati yēnatō̠ka-ñcha̠ tana̍ya-ñcha̠ dhāma̍hē ॥
śrī padminī uṣā saujñā Chāyā samēta śrī sūryanārāyaṇa parabrahmaṇē namaḥ । idamarghyaṃ samarpayāmi ।

ō-mbhūḥ । ō-mbhuva̍ḥ । ōg‍ṃ suva̍ḥ । ō-ntatsa̍vitu̠rvarē̍ṇya̠m । bha̠rgō̍ dē̠vasya̍ dhī̠mahi । dhiyō̠ yōna̍ḥ prachō̠dayā̍t ॥ [3]

(madhyāhna kālē)
ākṛṣṇēnētyasya mantrasya, hiraṇya stūpa ṛṣiḥ, sūryō dēvatā, triṣṭupChandaḥ, prāyaśchittārghya pradānē viniyōgaḥ ॥

ōṃ ākṛ̠ṣṇēna̠ raja̍sā̠ varta̍mānō nivē̠śaya̍nna̠mṛta̠-mmartya̍ñcha ।
hi̠ra̠ṇyayē̍na savi̠tā rathē̠nā-''dē̠vō yā̍ti̠bhuva̍nāni̠ paśyan̍ ॥
śrī padminī uṣā saujñā Chāyā samēta śrī sūryanārāyaṇa parabrahmaṇē namaḥ । idamarghyaṃ samarpayāmi ।

ō-mbhūḥ । ō-mbhuva̍ḥ । ōg‍ṃ suva̍ḥ । ō-ntatsa̍vitu̠rvarē̍ṇya̠m । bha̠rgō̍ dē̠vasya̍ dhī̠mahi । dhiyō̠ yōna̍ḥ prachō̠dayā̍t ॥ [1]

(sāya-ṅkālē)
ārātrītyasya mantrasya, kaśipā bharadvāja duhitā ṛṣiḥ, rātrirdēvatā, pathbhyā bṛhatī Chandaḥ, prāyaśchitārghya pradānē viniyōgaḥ ।

ōṃ ārā̍tri̠ pārthi̍va̠g̠ṃ raja̍ḥ pi̠tura̍ prāyi̠ dhāma̍bhiḥ । di̠va-ssadā̍gg‍si bṛha̠tī viti̍ṣṭhasa̠ ātvē̠ṣaṃ va̍rtatē̠ ta̍maḥ ॥
śrī padminī uṣā saujñā Chāyā samēta śrī sūryanārāyaṇa parabrahmaṇē namaḥ । idamarghyaṃ samarpayāmi ।

ō-mbhūḥ । ō-mbhuva̍ḥ । ōg‍ṃ suva̍ḥ । ō-ntatsa̍vitu̠rvarē̍ṇya̠m । bha̠rgō̍ dē̠vasya̍ dhī̠mahi । dhiyō̠ yōna̍ḥ prachō̠dayā̍t ॥ [3]

॥ bhūpradakṣiṇa ॥

asāvādita ityasya mantrasya, brahmā ṛṣiḥ, ādityō dēvatā, anuṣṭu-pChandaḥ, bhū pradakṣiṇē viniyōga ।

a̠sāvā̍di̠tyō bra̠hma ॥

॥ sandhyā tarpaṇam ॥

(prātaḥ kālē)
gāyatryā, vyāsa ṛṣiḥ, brahmā dēvatā, gāyatrī Chandaḥ, prāta-ssandhyā tarpaṇē viniyōgaḥ ।

ō-mbhūḥ puruṣastṛpyatām
ōṃ ṛgvēdastṛpyatām
ō-mmaṇḍalastṛpyatām
ōṃ hiraṇyagarbharūpī tṛpyatām
ōṃ ātmā tṛpyatām
ō-ṅgāyatrī tṛpyatām
ōṃ vēdamātā tṛpyatām
ōṃ sāṅkṛtī tṛpyatām
ōṃ sandhyā tṛpyatām
ō-ṅkumārī tṛpyatām
ō-mbrāhmī tṛpyatām
ōṃ uṣastṛpyatām
ō-nnirmṛjī tṛpyatām
ōṃ sarvārthasiddhikarī tṛpyatām
ōṃ sarvamantrādhipatistṛpyatām
ō-mbhūrbhavassvaḥ puruṣastṛpyatām

(madhyāhna kālē)
sāvitryāḥ, kaśyapa ṛṣiḥ, rudrō dēvatā, triṣṭu-pChandaḥ, mādhyāhnika sandhyā tarpaṇē viniyōgaḥ ।

ō-mbhuvaḥ puruṣastṛpyatām
ōṃ yajurvēdastṛpyatām
ō-mmaṇḍalastṛpyatām
ōṃ rudrarūpī tṛpyatām
ōṃ anantarātmā tṛpyatām
ōṃ sāvitrī tṛpyatām
ōṃ vēdamātā tṛpyatām
ōṃ sāṅkṛtī tṛpyatām
ōṃ sandhyā tṛpyatām
ōṃ yuvatī tṛpyatām
ōṃ raudrī tṛpyatām
ōṃ uṣastṛpyatām
ō-nnirmṛjī tṛpyatām
ōṃ sarvarthasiddhikarī tṛpyatām
ōṃ sarvamantrādhipatistṛpyatām
ō-mbhūrbhuvassvaḥ puruṣastṛpyatām

(sāyantra kālē)
sarasvatyā, vaśiṣṭha ṛṣiḥ, viṣṇurdēvatā jagatī Chandaḥ, sāyaṃ sandhyā tarpaṇē viniyōgaḥ ।

ōgg svaḥ puruṣastṛpyatām
ōṃ sāmavēdastṛpyatām
ō-mmaṇḍalastṛpyatām
ōṃ viṣṇurūpī tṛpyatām
ō-mparamātmā tṛpyatām
ōṃ sarasvatī tṛpyatām
ōṃ vēdamātā tṛpyatām
ōṃ sāṅkṛtī tṛpyatām
ōṃ sandhyā tṛpyatām
ōṃ vṛddhā tṛpyatām
ōṃ vaiṣṇavī tṛpyatām
ōṃ uṣastṛpyatām
ō-nnirmṛjī tṛpyatām
ōṃ sarvārthasiddhikarī tṛpyatām
ōṃ sarvamantrādhipatistṛpyatām
ō-mbhūrbhuvassvaḥ puruṣa stṛpyatām

॥ sūryōpasthānamu ॥

udutya mityasyāḥ, praskaṇvṛṣiḥ, savitā dēvatā, gāyatrī Chandaḥ ।
chitra-ndēvānāmityasyāḥ, kutsa ṛṣiḥ, sūryō dēvatā, triṣṭupChandaḥ, sūryōpasthānē viniyōgaḥ ॥

ōṃ udu̠tya-ñjā̠tavē̍dasa-ndē̠vaṃ va̍hanti kē̠tava̍ḥ। dṛ̠śē viśvā̍ya̠ sūrya̍m ॥
ō-ñchi̠tra-ndē̠vānā̠muda̍gā̠danī̍ka̠-ñchakṣu̍rmi̠trasya̠ varu̍ṇasyā̠gnēḥ । āprā̠dyāvā̍ pṛthi̠vī a̠ntari̍kṣa̠g̠ sūrya̍ ā̠tmā jaga̍dasta̠sthuṣa̍ścha ॥

(prātaḥ kālē)
ō-mmitrasyētyādi chaturṇām, viśvāmitra ṛṣiḥ, liṅgōktā dēvatāḥ, gāyatrī bṛhatyanuṣṭup dhṛtayaśChandāṃsi, sūryōpasthānē viniyōgaḥ ।

ō-mmi̠trasya̍ char​ṣaṇī̠ dṛtōvō̍ dē̠vasya̍sāna̠si dyu̠mna-ñchi̠tra sra̍vastamam ॥
ō-ndē̠vastvā̍ savi̠tōdva̍patu supā̠ṇissva̍jgu̠rissu̍ bā̠huru̠taśaktyā̍ । avya̍thamānā pṛthi̠vyā māśā̠diśa̠ āpṛ̍ṇa ॥
ōṃ u̠tthāya̍ bṛha̠tī bha̠vō du̍ttiṣṭhadhru̠vātvam । mitrai̠tānta̍ u̠khā-mpari̍dadā̠myabhi̍tyā ē̠ṣā mābhē̍di ॥
ōṃ vasa̍va̠stvā Chṛ̍ndantu gāya̠trēṇa̠ Chanda̍sājgira̠sva dru̠drāstvā Chṛ̍ndantu̠ traiṣṭu̍bhēna̠ Chanda̍sājgira̠svat ।
ā̠di̠tyāstvā Chṛ̍ndantu̠ jāga̍tēna̠ Chanda̍sājgira̠sva dviśvē̍tvā dē̠vāvai̍śvāna̠rā āChṛ̍nda̠ntvānu̍ṣṭubhēna̠ Chanda̍sājgira̠svat ॥

(madhyāhna kālē)
udvayamudityamitidvayō, praskaṇva ṛṣiḥ, savitā dēvatā, prathamasyānuṣṭupChandaḥ, dvitīyasya gāyatrī Chandaḥ,
chitra-ndēvānāmityasya, kutsa ṛṣiḥ, savitā dēvatā, triṣṭupChandaḥ, tachchakṣurityasya, dadhyaṅgātharvaṇa ṛṣiḥ, sūryō dēvatā, paṅktiśChandaḥ, sūryōpasthānē viniyōgaḥ ॥

ōṃ udva̠ya-ntama̍sa̠spari̠sva̠ḥ paśya̍nta̠ utta̍ram ।
dē̠va-ndē̍va̠trā sūrya̠ maga̍nma̠ jyōti̍rutta̠mam ॥
ōṃ udu̠tya-ñjā̠tavē̍dasa-ndē̠vaṃ va̍hanti kē̠tava̍ḥ ।
dṛ̠śē viśvā̍ya̠ sūrya̍m ॥
ō-ñchi̠tra-ndē̠vānā̠muda̍gā̠danī̍ka̠-ñchakṣu̍rmi̠trasya̠ varu̍ṇasyā̠gnēḥ ।
āprā̠dyāvā̍ pṛthi̠vī a̠ntari̍kṣa̠g̠ sūrya̍ ā̠tmā ja̍gadasta̠sthuṣa̍ścha ॥
ō-ntachchakṣu̍rdē̠vahi̍ta-mpu̠rastā̍chChu̠kra mu̠chchara̍t ।
paśyē̠ma śa̠rada̍śśa̠ta-ñjīvē̍ma śa̠rada̍śśa̠tag śṛṇu̍yāma śa̠rada̍śśa̠tam ॥

(sāya-ṅkālē)
ima-mmē varuṇa tatvāyāmītyanayōśśunaśśēpha ṛṣiḥ, varuṇō dēvatā, gāyatrī triṣṭubhau Chandasi, sūryōpasdhānē viniyōgaḥ ॥

ōṃ i̠ma-mmē̍ varuṇa śrudhī̠hava̍ma̠dyā cha̍ mṛḻaya । tvāma̍va̠syurācha̍kē ॥
ō-ntatvā̍yāmi̠ brahma̍ṇā̠ vanda̍māna̠stadāśā̍stē̠ yaja̍mānō ha̠virbhi̍ḥ ।
ahē̍ḻamānō varuṇē̠ habō̠dhyuru̍śagṃ sa̠ mā na̠ āyu̠ḥ pramō̍ṣīḥ ॥

॥ gāyatrī ॥

āchamya (chē.) ॥
prāṇānāyamya (chē.) ॥

ugrabhūtapiśāchāstē ityētē bhūmi bhārakāḥ ।
bhūtānāmavirōdhēna brahma karma samārabhē ॥

pūrvōkta ēva-ṅguṇa viśēṣaṇa viśiṣṭāyāṃ śubhatithau yathā śakti prātaḥ/madhyāhnika/sāyaṃ sandhyāṅga gāyatrī mantra japa-ṅkariṣyē ॥

gāyatryāvāhanam ।

ōṃ ōjō̍-'si̠ sahō̍-'si̠ balama̍si̠ bhrājō̍-'si dē̠vānā̠-ndhāma̠nāmā̍si viśva̍masi vi̠śvāyu̠-ssarva̍masi sa̠rvāyurabhibhūrōm । gāyatrīmāvā̍hayā̠mi̠ । sāvitrīmāvā̍hayā̠mi̠ । sarasvatīmāvā̍hayā̠mi̠ । Chandar​ṣīnāvā̍hayā̠mi̠ । śriyamāvā̍hayā̠mi̠ ॥

gā̠yatryā gāyatrī Chandō viśvāmitra ṛṣi-ssavitā dēvatā agnirmukha-mbrahmāśiraḥ viṣṇur‍hṛdayagṃ rudraśśikhā pṛthivī yōniḥ prāṇāpānavyānōdāna samānāssaprāṇā-śśvētavarṇā sāṅkhyāyana sagōtrā gāyatrī chaturvig‍ṃśatyakṣarā tripadā̍ ṣaṭku̠kṣi̠ḥ pañchaśīr​ṣōpanayanē vi̍niyō̠ga̠ḥ ॥

āyātvityanuvākasya, vāmadēva ṛṣiḥ, gāyatrī dēvatā, anuṣṭu-pChandaḥ, gāyatryāvāhanē viniyōgaḥ ॥
ōṃ āyā̍tu̠ vara̍dā dē̠vī̠ a̠kṣara̍-mbrahma̠ sammi̍tam ।
gā̠ya̠trī̍-ñChanda̍sā-mmā̠tē̠da-mbra̍hma ju̠ṣasva̍ naḥ ।

tējō-'sītyasya mantrasya, prajāpati ṛṣiḥ, sauvarṇa-nniṣka-ndēvatā, anuṣṭu-pChandaḥ, gāyatryāvāhanē viniyōgaḥ ॥
ō-ntējō̍-'si śu̠krama̠mṛta̍māyu̠ṣpā āyu̍rmēpāhi ।
dē̠vasya̍tvā savi̠tuḥ pra̍sa̠vē̠-'śvinō̍rbā̠hubhyā̍-mpū̠ṣṇō hastā̍bhyā̠māda̍dhē ॥

prārthana ॥

gāyatryasyēkapadī dvipadī tripadī chatuṣpadya padasi na hi padyasē ।
namastē turīyāya dar​śatāya padāya parōrajasēsāvadō mā prāpat ।

(prātaḥ kālē)
prāta-ssandhyā, gāyatrī nāmā, raktavarṇā, haṃsavāhanā, brahmahṛdayā, bāla rūpā, āvahanīyāgnirūpasthānā, bhūrāyatanā, jāgradvaddhṛtiḥ, prātassavanē ṛgvēdē viniyōgaḥ ।

(madhyāhna kālē)
mādhyāhnika sandhyā, sāvitrī nāmā, śvētavarṇā, vṛṣabha vāhanā, rudrahṛdayā, yavvana rūpā, gār​hapatyāgnirūpasthānā, antarikṣāyatanā, svapnavaddhṛtiḥ, mādhyāhnika savanē yajurvēdē viniyōgaḥ ।

(sāya-ṅkālē)
sāyaṃ sandhyā, sarasvatī nāmā, kṛṣṇavarṇā, garuḍa vāhanā, viṣṇu hṛdayā, vṛddharūpā, dakṣiṇāgnirūpasthānā, dyaurāyatanā, suṣuptivaddhṛtiḥ, sāyaṃsavanē sāmavēdē viniyōgaḥ ।

(trikālē)
āgachCha varadē dēvi japē mē sannidhau bhava ।
gāyanta-ntrāyasē yasmādgāyatrī tvamudāhṛtā ॥

nyāsam ॥
ō-mbhūriti pādayōḥ ।
ō-mbhuvariti jaṅghayōḥ ।
ōgg‍ṃ svariti jānvōḥ ।
ō-mmaha iti jaṭharē ।
ō-ñjana iti kaṇṭhē ।
ō-ntapa iti mukhē ।
ōgg‍ṃ satyamiti śirasi ।

ō-mbhūḥ aṅguṣṭhābhyā-nnamaḥ ।
ō-mbhuvaḥ tarjanībhyā-nnamaḥ ।
ōg‍ṃ svaḥ madhyamābhyā-nnamaḥ ।
ō-ntatsaviturvarēṇyaṃ anāmikābhyā-nnamaḥ ।
ō-mbhargō dēvasya dhīmahi kaniṣṭhikābhyā-nnamaḥ ।
ō-ndhiyō yō naḥ prachōdayā-tkaratala karapṛṣṭhābhyā-nnamaḥ ।

ō-mbhūḥ hṛdayāya namaḥ ।
ō-mbhuva-śśirasē svāhā ।
ōgṃ sva-śśikhāyai vaṣaṭ ।
ō-ntatsaviturvarēṇya-ṅkavachāya hum ।
ō-mbhargō dēvasya dhīmahi nētratrayāya vauṣaṭ ।
ō-ndhiyō yō naḥ prachōdayāt astrāya phaṭ ।
ō-mbhūrbhavassvarōmiti digbandhaḥ ।

gāyatrī dhyānam ॥
muktāvidrumahēmanīladhavaḻa-chChāyairmukhaistrīkṣaṇaiḥ ।
yuktāmindunibaddharatnamakuṭā-ntattvārtha varṇātmikām ॥
gāyatrīṃ varadā-'bhayā-'ṅkuśa kaśāśśubhra-ṅkapāla-ṅgadām ।
śaṅkha-ñchakramathā-'ravindayugaḻaṃ hastairvahantī-mbhajē ॥

lamityādi pañchapūjā ॥
la-mpṛthivītattvātmikāyai gāyatrī dēvatāyai namaḥ ।
gandha-mparikalpayāmi ॥
haṃ ākāśatattvātmikāyai gāyatrī dēvatāyai namaḥ ।
puṣpa-mparikalpayāmi ॥
yaṃ vāyutattvātmikāyai gāyatrī dēvatāyai namaḥ ।
dhūpa-mparikalpayāmi ॥
raṃ vahnitattvātmikāyai gāyatrī dēvatāyai namaḥ ।
dīpa-mparikalpayāmi ॥
vaṃ amṛtatattvātmikāyai gāyatrī dēvatāyai namaḥ ।
naivēdya-mparikalpayāmi ॥
saṃ sarvatattvātmikāyai gāyatrī dēvatāyainamaḥ ।
sarvōpachārā-nparikalpayāmi॥

praṇavasya parabrahma ṛṣiḥ, paramātmā dēvatā, daivī gāyatrī Chandaḥ ।
bhūrbhuvassvariti mahāvyāhṛtīnā-mparamēṣṭhī prajāpati ṛṣiḥ, agni-vāyu-sūryā dēvatāḥ, gāyatryuṣṇiganuṣṭu-pChandāṃsi ।
gāyatryā viśvāmitra ṛṣiḥ, savitā dēvatā, gāyatrī Chandaḥ ।

gāyatrī mudralu ॥

sumukhaṃ sampuṭa-ñchaiva vitataṃ vistṛta-ntathā ।
dvimukha-ntrimukha-ñchaiva chatuḥ pañchamukha-ntathā ॥
ṣaṇmukhō-'dhōmukha-ñchaiva vyāpikāñjalika-ntathā ।
śakaṭaṃ yamapāśa-ñcha grathitaṃ sammukhōnmukham ॥
pralamba-mmuṣṭika-ñchaiva matsyaḥ kūrmō varāhakam ।
siṃhākrānta-mmahākrānta-mmudgara-mpallava-ntathā ॥

gāyatrī mantram ॥
ō-mbhūrbhuva̠ssva̍ḥ । tatsa̍vi̠turvarē̍ṇya̠-mbhargō̍ dē̠vasya̍ dhīmahi ।
dhiyō̠ yō na̍ḥ prachō̠dayā̍t ॥

॥ mantra japāvasānam ॥

pūrvōkta ēva-ṅguṇa viśēṣaṇa viśiṣṭāyāṃ śubha tithau gāyatrī japōpasaṃhāra-ṅkariṣyē ।

asya śrī gāyatrī mahāmantrasya, viśvāmitra ṛṣiḥ, savitā dēvatā, gāyatrī Chandaḥ, mama japōpasaṃhārē viniyōgaḥ ।

ō-mbhūriti pādayōḥ ।
ō-mbhuvariti jaṅghayōḥ ।
ōgg‍ṃ svariti jānvōḥ ।
ō-mmaha iti jaṭharē ।
ō-ñjana iti kaṇṭhē ।
ō-ntapa iti mukhē ।
ōgg‍ṃ satyamiti śirasi ।

ō-mbhūḥ aṅguṣṭhābhyā-nnamaḥ ।
ō-mbhuvaḥ tarjanībhyā-nnamaḥ ।
ōg‍ṃ svaḥ madhyamābhyā-nnamaḥ ।
ō-ntatsaviturvarēṇyaṃ anāmikābhyā-nnamaḥ ।
ō-mbhargō dēvasya dhīmahi kaniṣṭhikābhyā-nnamaḥ ।
ō-ndhiyō yō naḥ prachōdayā-tkaratala karapṛṣṭhābhyā-nnamaḥ ।

ō-mbhūḥ hṛdayāya namaḥ ।
ō-mbhuva-śśirasē svāhā ।
ōgṃ sva-śśikhāyai vaṣaṭ ।
ō-ntatsaviturvarēṇya-ṅkavachāya hum ।
ō-mbhargō dēvasya dhīmahi nētratrayāya vauṣaṭ ।
ō-ndhiyō yō naḥ prachōdayāt astrāya phaṭ ।
bhūrbhuvassvarōmiti digvimōkaḥ ।

uttara mudralu ॥
surabhiḥ jñāna chakrē cha yōniḥ kūrmō-'tha paṅkajam ।
liṅga-nniryāṇa mudrā chētyaṣṭamudrāḥ prakīrtitāḥ ।

॥ gāyatrī tarpaṇam ॥
pūrvōkta ēva-ṅguṇa viśēṣaṇa viśiṣṭhāyāṃ śubha tithau savitṛprīti yōgāya gāyatrī tarpaṇamaha-ṅkariṣyē ।

ṛṣirvyāsa-ssamuddiṣṭō brahmādaiva tamuchyatē ।
Chandō gāyatraka-ñchaiva viniyōgastu tarpaṇē ॥

ō-mbhūḥ puruṣa ṛgvēdastṛpyatām
ō-mbhuvaḥ puruṣa yajurvēdastṛpyatām
ōgg‍ṃ svaḥ puruṣa sāmavēdastṛpyatām
ō-mmahaḥ puruṣa atharvaṇavēdastṛpyatām
ō-ñjanaḥ puruṣa itihāsapurāṇastṛpyatām
ō-ntapaḥ puruṣa sarvāgamastṛpyatām
ōṃ satya-mpuruṣa satyalōkastṛpyatām
ō-mbhūrbhuva-ssvaḥ puruṣa maṇḍalāntargatastṛpyatām
ō-mbhūrēkapadā gāyatrī tṛpyatām
ō-mbhuvaḥ dvipadā gāyatrī tṛpyatām
ōg‍ṃ svaḥ tripadā gāyatrī tṛpyatām
ō-mbhūrbhuvassva-śchatuṣpadā gāyatrī tṛpyatām
ōṃ uṣastṛpyatām
ō-ṅgāyatrī tṛpyatām
ōṃ sāvitrī tṛpyatām
ōṃ sarasvatī tṛpyatām
ōṃ vēdamātā tṛpyatām
ō-mpṛthivī tṛpyatām
ō-ñjayā tṛpyatām
ō-ṅkauśikī tṛpyatām
ōṃ sāṅkṛti tṛpyatām
ōṃ sarvāparājitā tṛpyatām
ōṃ sahasramūrtistṛpyatām
ōṃ ānandamūrtistṛpyatām ।

॥ diṅnamaskāraḥ ॥

ō-mprāchyai diśē namaḥ । indrāya namaḥ ।
ōṃ āgnēyai diśē namaḥ । agnayē namaḥ ।
ō-ndakṣiṇāyai diśē namaḥ । yamāya namaḥ ।
ō-nnair-ṛtyai diśē namaḥ । nir-ṛtayē namaḥ ।
ō-mpratīchyai diśē namaḥ । varuṇāya namaḥ ।
ōṃ vāyuvyai diśē namaḥ । vāyavē namaḥ ।
ōṃ udīchyai diśē namaḥ । kubērāya namaḥ ।
ōṃ īśānyai diśē namaḥ । īśvarāya namaḥ ।
ōṃ ūrdhvāyai diśē namaḥ । brahmaṇē namaḥ ।
ōṃ adharāyai diśē namaḥ । anantāya namaḥ ।

ōṃ sandhyāyai namaḥ
ō-ṅgāyatryai namaḥ
ōṃ sāvitryai namaḥ
ōṃ sarasvatyai namaḥ
ōṃ sarvēbhyō dēvatābhyō namaḥ
ō-ndēvēbhyō namaḥ ।
ōṃ ṛṣibhyō namaḥ
ō-mmunibhyō namaḥ
ō-ṅgurubhyō namaḥ
ō-mpitṛbhyō namaḥ
ō-mmātṛbhyō namaḥ
ō-nnamō namaḥ iti ।

॥ udvāsanam ॥

uttamētyanuvākasya, vāmadēva ṛṣiḥ, gāyatrī dēvatā, anuṣṭu-pChandaḥ, udvāsanē viniyōgaḥ ॥
ōṃ u̠ttamē̍ śikha̍rē dēvī bhū̠myā-mpa̍rvata̠mūrdha̍ni ।
brāhmaṇē̍bhyō-'bhya̍nujñā̠tā̠ ga̠chCha dē̍vi ya̠thā su̍kham ॥

॥japa nivēdanam ॥

dēvā gātu vida ityasya mantrasya, manasaspata ṛṣiḥ, vātō dēvatā, virāṭ Chandaḥ, japanivēdanē viniyōgaḥ॥
ō-ndēvā̍gātu vidōgā̠tu mi̠tvāgā̠tu mi̍ta ।
mana̍saspata i̠ma-ndē̍va ya̠jñagg svāhā̠ vātē̍thāḥ ॥

(prātaḥ kālē)
prātassandhyāṅga bhūtēna gāyatryāstu japēna cha ।
sā-'ṣṭēna śata saṅkhyēna brahma mē priyatāṃ raviḥ ॥

(madhyāhna kālē)
madhyāhna sandhyāṅgatvēna gāyatryā japitēna cha ।
yathā saṅkhyēna japēna rudrō mē priyatāṃ raviḥ ॥

(sāya-ṅkālē)
sāyaṃ sandhyāṅga bhūtēna gāyatryāstu japēna cha ।
sā-'ṣṭēna śata saṅkhyēna brahma mē priyatāṃ raviḥ ॥

॥ pravara ॥

pravaralu chū. ॥

chatussāgara paryanta-ṅgōbrāhmaṇēbhya-śśubha-mbhavatu । ………. pravarānvita ………… gōtra-śśukla yajurvēdāntargata kāṇva śākhādhyāyī kātyāyana sūtraḥ ………. śarmā-'ha-mbhō abhivādayē ॥

samarpaṇam ।
āsatyalōkātpātālā-dālōkālōkaparvatāt ।
yē santi brāhmaṇādēvāstēbhyō nitya-nnamō namaḥ ॥

viṣṇupatnīsamudbhūtē śaṅkhavarṇē mahītalē ।
anēkaratnasampannē bhūmidēvi namō-'stu tē ॥
samudravasanē dēvi parvatastanamaṇḍalē ।
viṣṇupatnī namastubhya-mpādaspar​śa-ṅkṣamasva mē ॥




Browse Related Categories: