View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Ketu Ashtottara Sata Nama Stotram

śṛṇu nāmāni japyāni kētō ratha mahāmatē ।
kētuḥ sthūlaśirāśchaiva śirōmātrō dhvajākṛtiḥ ॥ 1 ॥

navagrahayutaḥ siṃhikāsurīgarbhasambhavaḥ ।
mahābhītikaraśchitravarṇō vai piṅgaḻākṣakaḥ ॥ 2 ॥

sa phalōdhūmrasaṅkāśaḥ tīkṣṇadaṃṣṭrō mahōragaḥ ।
raktanētraśchitrakārī tīvrakōpō mahāsuraḥ ॥ 3 ॥

krūrakaṇṭhaḥ krōdhanidhiśChāyāgrahaviśēṣakaḥ ।
antyagrahō mahāśīrṣō sūryāriḥ puṣpavadgrahī ॥ 4 ॥

varahastō gadāpāṇiśchitravastradharastathā ।
chitradhvajapatākaścha ghōraśchitrarathaḥ śikhī ॥ 5 ॥

kuḻutthabhakṣakaśchaiva vaiḍūryābharaṇastathā ।
utpātajanakaḥ śukramitraṃ mandasakhastathā ॥ 6 ॥

gadādharaḥ nākapatiḥ antarvēdīśvarastathā ।
jaiminīgōtrajaśchitraguptātmā dakṣiṇāmukhaḥ ॥ 7 ॥

mukundavarapātraṃ cha mahāsurakulōdbhavaḥ ।
ghanavarṇō lambadēhō mṛtyuputrastathaiva cha ॥ 8 ॥

utpātarūpadhārī chā'dṛśyaḥ kālāgnisannibhaḥ ।
nṛpīḍō grahakārī cha sarvōpadravakārakaḥ ॥ 9 ॥

chitraprasūtō hyanalaḥ sarvavyādhivināśakaḥ ।
apasavyaprachārī cha navamē pāpadāyakaḥ ॥ 10 ॥

pañchamē śōkadaśchōparāgakhēchara ēva cha ।
atipuruṣakarmā cha turīyē (tu) sukhapradaḥ ॥ 11 ॥

tṛtīyē vairadaḥ pāpagrahaścha sphōṭakārakaḥ ।
prāṇanāthaḥ pañchamē tu śramakāraka ēva cha ॥ 12 ॥

dvitīyē'sphuṭavāgdātā viṣākulitavaktrakaḥ ।
kāmarūpī siṃhadantaḥ satyēpyanṛtavānapi ॥ 13 ॥

chaturthē mātṛnāśaścha navamē pitṛnāśakaḥ ।
antyē vairapradaśchaiva sutānandanabandhakaḥ ॥ 14 ॥

sarpākṣijātō'naṅgaścha karmarāśyudbhavastathā ।
upāntē kīrtidaśchaiva saptamē kalahapradaḥ ॥ 15 ॥

aṣṭamē vyādhikartā cha dhanē bahusukhapradaḥ ।
jananē rōgadaśchōrdhvamūrdhajō grahanāyakaḥ ॥ 16 ॥

pāpadṛṣṭiḥ khēcharaścha śāmbhavō'śēṣapūjitaḥ ।
śāśvataścha naṭaśchaiva śubhā'śubhaphalapradaḥ ॥ 17 ॥

dhūmraśchaiva sudhāpāyī hyajitō bhaktavatsalaḥ ।
siṃhāsanaḥ kētumūrtī ravīndudyutināśakaḥ ॥ 18 ॥

amaraḥ pīḍakō'martyō viṣṇudṛṣṭō'surēśvaraḥ ।
bhaktarakṣō'tha vaichitryakapaṭasyandanastathā ॥ 19 ॥

vichitraphaladāyī cha bhaktābhīṣṭaphalapradaḥ ।
ētatkētugrahasyōktaṃ nāmnāmaṣṭōttaraṃ śatam ॥ 20 ॥

yō bhaktyēdaṃ japētkēturnāmnāmaṣṭōttaraṃ śatam ।
sa tu kētōḥ prasādēna sarvābhīṣṭaṃ samāpnuyāt ॥ 21 ॥

iti śrī kētu aṣṭōttaraśatanāma stōtram ।




Browse Related Categories: