śṛṇu nāmāni japyāni kētō ratha mahāmatē ।
kētuḥ sthūlaśirāśchaiva śirōmātrō dhvajākṛtiḥ ॥ 1 ॥
navagrahayutaḥ siṃhikāsurīgarbhasambhavaḥ ।
mahābhītikaraśchitravarṇō vai piṅgaḻākṣakaḥ ॥ 2 ॥
sa phalōdhūmrasaṅkāśaḥ tīkṣṇadaṃṣṭrō mahōragaḥ ।
raktanētraśchitrakārī tīvrakōpō mahāsuraḥ ॥ 3 ॥
krūrakaṇṭhaḥ krōdhanidhiśChāyāgrahaviśēṣakaḥ ।
antyagrahō mahāśīrṣō sūryāriḥ puṣpavadgrahī ॥ 4 ॥
varahastō gadāpāṇiśchitravastradharastathā ।
chitradhvajapatākaścha ghōraśchitrarathaḥ śikhī ॥ 5 ॥
kuḻutthabhakṣakaśchaiva vaiḍūryābharaṇastathā ।
utpātajanakaḥ śukramitraṃ mandasakhastathā ॥ 6 ॥
gadādharaḥ nākapatiḥ antarvēdīśvarastathā ।
jaiminīgōtrajaśchitraguptātmā dakṣiṇāmukhaḥ ॥ 7 ॥
mukundavarapātraṃ cha mahāsurakulōdbhavaḥ ।
ghanavarṇō lambadēhō mṛtyuputrastathaiva cha ॥ 8 ॥
utpātarūpadhārī chā'dṛśyaḥ kālāgnisannibhaḥ ।
nṛpīḍō grahakārī cha sarvōpadravakārakaḥ ॥ 9 ॥
chitraprasūtō hyanalaḥ sarvavyādhivināśakaḥ ।
apasavyaprachārī cha navamē pāpadāyakaḥ ॥ 10 ॥
pañchamē śōkadaśchōparāgakhēchara ēva cha ।
atipuruṣakarmā cha turīyē (tu) sukhapradaḥ ॥ 11 ॥
tṛtīyē vairadaḥ pāpagrahaścha sphōṭakārakaḥ ।
prāṇanāthaḥ pañchamē tu śramakāraka ēva cha ॥ 12 ॥
dvitīyē'sphuṭavāgdātā viṣākulitavaktrakaḥ ।
kāmarūpī siṃhadantaḥ satyēpyanṛtavānapi ॥ 13 ॥
chaturthē mātṛnāśaścha navamē pitṛnāśakaḥ ।
antyē vairapradaśchaiva sutānandanabandhakaḥ ॥ 14 ॥
sarpākṣijātō'naṅgaścha karmarāśyudbhavastathā ।
upāntē kīrtidaśchaiva saptamē kalahapradaḥ ॥ 15 ॥
aṣṭamē vyādhikartā cha dhanē bahusukhapradaḥ ।
jananē rōgadaśchōrdhvamūrdhajō grahanāyakaḥ ॥ 16 ॥
pāpadṛṣṭiḥ khēcharaścha śāmbhavō'śēṣapūjitaḥ ।
śāśvataścha naṭaśchaiva śubhā'śubhaphalapradaḥ ॥ 17 ॥
dhūmraśchaiva sudhāpāyī hyajitō bhaktavatsalaḥ ।
siṃhāsanaḥ kētumūrtī ravīndudyutināśakaḥ ॥ 18 ॥
amaraḥ pīḍakō'martyō viṣṇudṛṣṭō'surēśvaraḥ ।
bhaktarakṣō'tha vaichitryakapaṭasyandanastathā ॥ 19 ॥
vichitraphaladāyī cha bhaktābhīṣṭaphalapradaḥ ।
ētatkētugrahasyōktaṃ nāmnāmaṣṭōttaraṃ śatam ॥ 20 ॥
yō bhaktyēdaṃ japētkēturnāmnāmaṣṭōttaraṃ śatam ।
sa tu kētōḥ prasādēna sarvābhīṣṭaṃ samāpnuyāt ॥ 21 ॥
iti śrī kētu aṣṭōttaraśatanāma stōtram ।