View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Surya Upanishad

ō-mbha̠dra-ṅkarṇē̍bhi-śśṛṇu̠yāma̍ dēvāḥ । bha̠dra-mpa̍śyēmā̠kṣabhi̠ryaja̍trāḥ । sthi̠rairaṅgai̎stuṣṭu̠vāgṃ sa̍sta̠nūbhi̍ḥ । vyaśē̍ma dē̠vahi̍ta̠ṃ yadāyu̍ḥ । sva̠sti na̠ indrō̍ vṛ̠ddhaśra̍vāḥ । sva̠sti na̍ḥ pū̠ṣā vi̠śvavē̍dāḥ । sva̠sti na̠stārkṣyō̠ ari̍ṣṭanēmiḥ । sva̠sti nō̠ bṛha̠spati̍rdadhātu । ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥

ōṃ atha sūryātharvāṅgirasaṃ vyā̎khyāsyā̠maḥ । brahmā ṛ̠ṣiḥ । gāya̍trī Cha̠ndaḥ । ādi̍tyō dē̠vatā । haṃsa̍-ssō̠-'hamagninārāyaṇa yu̍kta-mbī̠jam । hṛllē̍khā śa̠ktiḥ । viyadādisargasaṃyu̍kta-ṅkī̠lakam । chaturvidhapuruṣārtha siddhyarthē vi̍niyō̠gaḥ ।

ṣaṭ‍svarārūḍhē̍na bījē̠na ṣaḍa̍ṅgaṃ ra̠ktāmbu̍jasaṃsthi̠taṃ saptāśva̍rathi̠naṃ hira̍ṇyava̠rṇa-ñcha̍turbhu̠ja-mpadmadvayā-'bhayavara̍daha̠sta-ṅkālachakra̍praṇētā̠raṃ śrīsūryanārāya̠ṇaṃ ya ē̍vaṃ vē̠da sa vai brā̎hma̠ṇaḥ ।

ō-mbhūrbhuva̠-ssuva̍ḥ । tatsa̍vi̠turvarē̎ṇya̠-mbhargō̍ dē̠vasya̍ dhīmahi । dhiyō̠ yō na̍ḥ prachō̠dayā̎t । sūrya̍ ā̠tmā jaga̍tasta̠sthuṣa̍ścha । sūryā̠dvai khalvi̠māni̠ bhūtā̍ni̠ jāya̍ntē । sūryā̎dya̠jñaḥ parjanyō̎-'nnamā̠tmā ।

nama̍stē āditya । tvamē̠va pra̠tyakṣa̠-ṅkarma̍ kartāsi । tvamē̠va pra̠tyakṣa̠-mbrahmā̍-'si । tvamē̠va pra̠tyakṣa̠ṃ viṣṇu̍rasi । tvamē̠va pra̠tyakṣa̠ṃ rudrō̍-'si । tvamē̠va pra̠tyakṣa̠mṛga̍si । tvamē̠va pra̠tyakṣa̠ṃ yaju̍rasi । tvamē̠va pra̠tyakṣa̠ṃ sāmā̍si । tvamē̠va pra̠tyakṣa̠matha̍rvāsi । tvamē̠va sarva̍-ñChandō̠-'si । ā̠di̠tyādvā̍yurjā̠yatē । ā̠di̠tyādbhū̍mirjā̠yatē । ā̠di̠tyādāpō̍ jāya̠ntē । ā̠di̠tyājjyōti̍rjāya̠tē ।
ā̠di̠tyādvyōma diśō̍ jāya̠ntē ।

ā̠di̠tyāddē̍vā jāya̠ntē । ā̠di̠tyādvē̍dā jāya̠ntē । ā̠di̠tyō vā ē̠ṣa ē̠tanma̠ṇḍala̠-ntapa̍ti । a̠sāvā̍di̠tyō bra̠hmā । ā̠di̠tyō-'ntaḥkaraṇa manōbuddhi chittā̍haṅkā̠rāḥ । ā̠di̠tyō vai vyāna-ssamānōdānō-'pā̍naḥ prā̠ṇaḥ ।
ā̠di̠tyō vai śrōtra tvakchakṣūrasa̍naghrā̠ṇāḥ । ā̠di̠tyō vai vākpāṇipādapā̍yūpa̠sthāḥ । ā̠di̠tyō vai śabdaspar​śarūpara̍saga̠ndhāḥ । ā̠di̠tyō vai vachanādānāgamana visa̍rgāna̠ndāḥ । ānandamayō vijñānamayō vijñānaghana̍ ādi̠tyaḥ । namō mitrāya bhānavē mṛtyō̎rmā pā̠hi । bhrājiṣṇavē viśvahēta̍vē na̠maḥ ।

sūryādbhavanti̍ bhūtā̠ni sūryēṇa pāli̍tāni̠ tu । sūryē laya-mprā̎pnuva̠nti ya-ssūrya-ssō-'ha̍mēva̠ cha । chakṣu̍rnō dē̠va-ssa̍vi̠tā chakṣu̍rna u̠ta pa̠rvata̍ḥ । chakṣu̍rdhā̠tā da̍dhātu naḥ ।

ā̠di̠tyāya̍ vi̠dmahē̍ sahasrakira̠ṇāya̍ dhīmahi । tanna̍-ssūryaḥ prachō̠dayā̎t ।

sa̠vi̠tā pa̠śchāttā̎-thsavi̠tā pu̠rastā̎-thsavi̠tōtta̠rāttā̎-thsavi̠tā-'dha̠rāttā̎-thsavi̠tā na̍-ssuvatu sa̠rvatā̎tigṃ savi̠tā nō̎ rāsatā-ndīrgha̠māyu̍ḥ ।

ōmityēkākṣa̍ra-mbra̠hma । ghṛṇi̠riti̠ dvē a̠kṣarē̎ । sūrya̠ ityakṣa̍radva̠yam । ā̠di̠tya iti̠ trīṇyakṣa̍rāṇi । ētasyaiva sūryasyāṣṭākṣa̍rō ma̠nuḥ ।

ya-ssadāharaha̍rjapa̠ti sa vai brāhma̍ṇō bha̠vati sa vai brāhma̍ṇō bha̠vati । sūryābhimu̍khō ja̠ptvā mahāvyādhi bhayā̎-tpramu̠chyatē । ala̍kṣmīrna̠śyati । abhakṣya bhakṣaṇā-tpū̍tō bha̠vati । agamyāgamanā-tpū̍tō bha̠vati । patita sambhāṣaṇā-tpū̍tō bha̠vati । asa-thsambhāṣaṇā-tpū̍tō bha̠vati । asa-thsambhāṣaṇātpū̍tō bha̠vati ।

madhyāhnē sūryābhi̍mukhaḥ pa̠ṭhēt । sadyōtpannapañchamahāpātakā̎-tpramu̠chyatē । saiṣā sāvi̍trīṃ vi̠dyā-nna kiñchidapi na kasmaichi̍-tpraśa̠ṃsayēt । ya ē̠tā-mmahābhāgaḥ prā̍taḥ pa̠ṭhati sa bhāgya̍vān jā̠yatē pa̍śūnvi̠ndati । vēdā̎rthaṃ la̠bhatē । trikālamē̍tajja̠ptvā kratuśataphalama̍vāpnō̠ti । hastādi̍tyē ja̠pati sa mahāmṛ̍tyu-nta̠rati sa mahāmṛ̍tyu-nta̠rati ya ē̍vaṃ vē̠da । ityu̍pa̠niṣa̍t ।

ō-mbha̠dra-ṅkarṇē̍bhi-śśṛṇu̠yāma̍ dēvāḥ । bha̠dra-mpa̍śyēmā̠kṣabhi̠ryaja̍trāḥ । sthi̠rairaṅgai̎stuṣṭu̠vāgṃ sa̍sta̠nūbhi̍ḥ । vyaśē̍ma dē̠vahi̍ta̠ṃ yadāyu̍ḥ । sva̠sti na̠ indrō̍ vṛ̠ddhaśra̍vāḥ । sva̠sti na̍ḥ pū̠ṣā vi̠śvavē̍dāḥ । sva̠sti na̠stārkṣyō̠ ari̍ṣṭanēmiḥ । sva̠sti nō̠ bṛha̠spati̍rdadhātu । ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥




Browse Related Categories: