ō-mbha̠dra-ṅkarṇē̍bhi-śśṛṇu̠yāma̍ dēvāḥ । bha̠dra-mpa̍śyēmā̠kṣabhi̠-ryaja̍trāḥ । sthi̠rairaṅgai̎stuṣṭu̠vāgṃ sa̍sta̠nūbhi̍ḥ । vyaśē̍ma dē̠vahi̍ta̠ṃ yadāyu̍ḥ । sva̠sti na̠ indrō̍ vṛ̠ddhaśra̍vāḥ । sva̠sti na̍ḥ pū̠ṣā vi̠śvavē̍dāḥ । sva̠sti na̠stārkṣyō̠ ari̍ṣṭanēmiḥ । sva̠sti nō̠ bṛha̠spati̍-rdadhātu ॥
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥
॥ atha māṇḍūkyōpaniṣat ॥
hariḥ ōm ।
ōmityētadakṣaramidagṃ sarva-ntasyōpavyākhyānaṃ
bhūta-mbhavad bhaviṣyaditi sarvamōṅkāra ēva
yachchānya-ttrikālātīta-ntadapyōṅkāra ēva ॥ 1 ॥
sarvagṃ hyētad brahmāyamātmā brahma sō-'yamātmā chatuṣpāt ॥ 2 ॥
jāgaritasthānō bahiṣprajña-ssaptāṅga ēkōnaviṃśatimukhaḥ
sthūlabhugvaiśvānaraḥ prathamaḥ pādaḥ ॥ 3 ॥
svapnasthānō-'ntaḥprajña-ssaptāṅga ēkōnaviṃśatimukhaḥ
praviviktabhuktaijasō dvitīyaḥ pādaḥ ॥ 4 ॥
yatra suptō na kañchana kāma-ṅkāmayatē na kañchana svapnaṃ
paśyati ta-thsuṣuptam । suṣuptasthāna ēkībhūtaḥ prajñānaghana
ēvānandamayō hyānandabhukchētōmukhaḥ prājñastṛtīyaḥ pādaḥ ॥ 5 ॥
ēṣa sarvēśvaraḥ ēṣa sarvajña ēṣō-'ntaryāmyēṣa yōni-ssarvasya
prabhavāpyayau hi bhūtānām ॥ 6 ॥
nāntaḥprajña-nna bahiṣprajña-nnōbhayataḥprajña-nna prajñānaghanaṃ
na prajña-nnāprajñam । adṛṣṭamavyavahāryamagrāhyamalakṣaṇaṃ
achintyamavyapadēśyamēkātmapratyayasāra-mprapañchōpaśamaṃ
śāntaṃ śivamadvaita-ñchaturtha-mmanyantē sa ātmā sa vijñēyaḥ ॥ 7 ॥
sō-'yamātmādhyakṣaramōṅkārō-'dhimātra-mpādā mātrā mātrāścha pādā
akāra ukārō makāra iti ॥ 8 ॥
jāgaritasthānō vaiśvānarō-'kāraḥ prathamā mātrā-''ptērādimattvād
vā-''pnōti ha vai sarvān kāmānādiścha bhavati ya ēvaṃ vēda ॥ 9 ॥
svapnasthānastaijasa ukārō dvitīyā mātrōtkarṣāt
ubhayatvādvōtkarṣati ha vai jñānasantatiṃ samānaścha bhavati
nāsyābrahmavitkulē bhavati ya ēvaṃ vēda ॥ 10 ॥
suṣuptasthānaḥ prājñō makārastṛtīyā mātrā mitērapītērvā
minōti ha vā idaṃ sarvamapītiścha bhavati ya ēvaṃ vēda ॥ 11 ॥
amātraśchaturthō-'vyavahāryaḥ prapañchōpaśama-śśivō-'dvaita
ēvamōṅkāra ātmaiva saṃviśatyātmanā-''tmānaṃ ya ēvaṃ vēda ॥ 12 ॥
॥ iti māṇḍūkyōpaniṣa-thsamāptā ॥