View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Mandukya Upanishad

ō-mbha̠dra-ṅkarṇē̍bhi-śśṛṇu̠yāma̍ dēvāḥ । bha̠dra-mpa̍śyēmā̠kṣabhi̠-ryaja̍trāḥ । sthi̠rairaṅgai̎stuṣṭu̠vāgṃ sa̍sta̠nūbhi̍ḥ । vyaśē̍ma dē̠vahi̍ta̠ṃ yadāyu̍ḥ । sva̠sti na̠ indrō̍ vṛ̠ddhaśra̍vāḥ । sva̠sti na̍ḥ pū̠ṣā vi̠śvavē̍dāḥ । sva̠sti na̠stārkṣyō̠ ari̍ṣṭanēmiḥ । sva̠sti nō̠ bṛha̠spati̍-rdadhātu ॥
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥

॥ atha māṇḍūkyōpaniṣat ॥

hariḥ ōm ।
ōmityētadakṣaramidagṃ sarva-ntasyōpavyākhyānaṃ
bhūta-mbhavad bhaviṣyaditi sarvamōṅkāra ēva
yachchānya-ttrikālātīta-ntadapyōṅkāra ēva ॥ 1 ॥

sarvagṃ hyētad brahmāyamātmā brahma sō-'yamātmā chatuṣpāt ॥ 2 ॥

jāgaritasthānō bahiṣprajña-ssaptāṅga ēkōnaviṃśatimukhaḥ
sthūlabhugvaiśvānaraḥ prathamaḥ pādaḥ ॥ 3 ॥

svapnasthānō-'ntaḥprajña-ssaptāṅga ēkōnaviṃśatimukhaḥ
praviviktabhuktaijasō dvitīyaḥ pādaḥ ॥ 4 ॥

yatra suptō na kañchana kāma-ṅkāmayatē na kañchana svapnaṃ
paśyati ta-thsuṣuptam । suṣuptasthāna ēkībhūtaḥ prajñānaghana
ēvānandamayō hyānandabhukchētōmukhaḥ prājñastṛtīyaḥ pādaḥ ॥ 5 ॥

ēṣa sarvēśvaraḥ ēṣa sarvajña ēṣō-'ntaryāmyēṣa yōni-ssarvasya
prabhavāpyayau hi bhūtānām ॥ 6 ॥

nāntaḥprajña-nna bahiṣprajña-nnōbhayataḥprajña-nna prajñānaghanaṃ
na prajña-nnāprajñam । adṛṣṭamavyavahāryamagrāhyamalakṣaṇaṃ
achintyamavyapadēśyamēkātmapratyayasāra-mprapañchōpaśamaṃ
śāntaṃ śivamadvaita-ñchaturtha-mmanyantē sa ātmā sa vijñēyaḥ ॥ 7 ॥

sō-'yamātmādhyakṣaramōṅkārō-'dhimātra-mpādā mātrā mātrāścha pādā
akāra ukārō makāra iti ॥ 8 ॥

jāgaritasthānō vaiśvānarō-'kāraḥ prathamā mātrā-''ptērādimattvād
vā-''pnōti ha vai sarvān kāmānādiścha bhavati ya ēvaṃ vēda ॥ 9 ॥

svapnasthānastaijasa ukārō dvitīyā mātrōtkar​ṣāt
ubhayatvādvōtkar​ṣati ha vai jñānasantatiṃ samānaścha bhavati
nāsyābrahmavitkulē bhavati ya ēvaṃ vēda ॥ 10 ॥

suṣuptasthānaḥ prājñō makārastṛtīyā mātrā mitērapītērvā
minōti ha vā idaṃ sarvamapītiścha bhavati ya ēvaṃ vēda ॥ 11 ॥

amātraśchaturthō-'vyavahāryaḥ prapañchōpaśama-śśivō-'dvaita
ēvamōṅkāra ātmaiva saṃviśatyātmanā-''tmānaṃ ya ēvaṃ vēda ॥ 12 ॥

॥ iti māṇḍūkyōpaniṣa-thsamāptā ॥




Browse Related Categories: