View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Mrutyunjaya Ashtottara Sata Namavali

ōṃ mṛtyuñjayāya namaḥ ।
ōṃ śūlapāṇinē namaḥ ।
ōṃ vajradaṃṣṭrāya namaḥ ।
ōṃ umāpatayē namaḥ ।
ōṃ sadāśivāya namaḥ ।
ōṃ trinayanāya namaḥ ।
ōṃ kālakāntāya namaḥ ।
ōṃ nāgabhūṣaṇāya namaḥ ।
ōṃ pinākadritē namaḥ ।
ōṃ gaṅgādharāya namaḥ ॥ 10 ॥
ōṃ paśupatayē namaḥ ।
ōṃ sāmbhavē namaḥ ।
ōṃ atyugrāya namaḥ ।
ōṃ aryōdamāya namaḥ ।
ōṃ mahādēvāya namaḥ ।
ōṃ viśvavyāpinē namaḥ ।
ōṃ īśvarāya namaḥ ।
ōṃ ādyāya namaḥ ।
ōṃ sahasrāṣṭāya namaḥ ।
ōṃ śivāya namaḥ ॥ 20 ॥
ōṃ sūkṣuśūrāya namaḥ ।
ōṃ atīndriyāya namaḥ ।
ōṃ parānandamayāya namaḥ ।
ōṃ anantāya namaḥ ।
ōṃ viśvamūrtayē namaḥ ।
ōṃ mahēśvarāya namaḥ ।
ōṃ anōranīyāsē namaḥ ।
ōṃ īśānāya namaḥ ।
ōṃ aṣṭamūrtāya namaḥ ।
ōṃ sitadyutayē namaḥ ॥ 30 ॥
ōṃ chidātmanē namaḥ ।
ōṃ puruṣaktāya namaḥ ।
ōṃ ānandamayāya namaḥ ।
ōṃ jyōtirmayāya namaḥ ।
ōṃ bhūsvarūpāya namaḥ ।
ōṃ girīśāya namaḥ ।
ōṃ giriśāya namaḥ ।
ōṃ aparūpāya namaḥ ।
ōṃ bhūtilēdāya namaḥ ।
ōṃ kālarandhrāya namaḥ ॥ 40 ॥
ōṃ kapaladritē namaḥ ।
ōṃ vidyutēnprabhāya namaḥ ।
ōṃ pañchavaktrāya namaḥ ।
ōṃ dakṣamuktakāya namaḥ ।
ōṃ aghōrāya namaḥ ।
ōṃ vāmadēvāya namaḥ ।
ōṃ sadyōjatāya namaḥ ।
ōṃ chandramauḻiyē namaḥ ।
ōṃ nīlarūhāya namaḥ ।
ōṃ divyakaṇṭhīsamanvitāya namaḥ ॥ 50 ॥
ōṃ bhāganētraprahariṇē namaḥ ।
ōṃ durjaṭinē namaḥ ।
ōṃ madanantakāya namaḥ ।
ōṃ darūrabhavē namaḥ ।
ōṃ vēdājihūya namaḥ ।
ōṃ pinākapariśōthitaya namaḥ ।
ōṃ nīlakaṇṭhāya namaḥ ।
ōṃ tatpuruṣāya namaḥ ।
ōṃ śaṅkarāya namaḥ ।
ōṃ jagadīśvarāya namaḥ ॥ 60 ॥
ōṃ giridradanvayē namaḥ ।
ōṃ hērambātatāya namaḥ ।
ōṃ satanavē namaḥ ।
ōṃ mahēśvarāya namaḥ ।
ōṃ mṛgavaidāya namaḥ ।
ōṃ vīrabhadrāya namaḥ ।
ōṃ purarāyai namaḥ ।
ōṃ pramathadīpāya namaḥ ।
ōṃ gaṅgādharāya namaḥ ।
ōṃ viśvakartrē namaḥ ॥ 70 ॥
ōṃ viśvabhartrē namaḥ ।
ōṃ nirāmayāya namaḥ ।
ōṃ vēdāntavēdyāya namaḥ ।
ōṃ niradvandvāya namaḥ ।
ōṃ nirabhāsāya namaḥ ।
ōṃ nirañjanāvaryāya namaḥ ।
ōṃ kubēra mitrāya namaḥ ।
ōṃ nisaṅgāya namaḥ ।
ōṃ nirmalāya namaḥ ।
ōṃ nirguṇāya namaḥ ॥ 80 ॥
ōṃ viśvasākṣiṇē namaḥ ।
ōṃ viśvahartrē namaḥ ।
ōṃ viśvāchāryāya namaḥ ।
ōṃ nigamagauragutyāya namaḥ ।
ōṃ sarvalōkavarapradāya namaḥ ।
ōṃ niṣkalaṅkāya namaḥ ।
ōṃ nirantanakāya namaḥ ।
ōṃ sarvapāpartibhavajanāya namaḥ ।
ōṃ tējōrūpāya namaḥ ।
ōṃ nirādharāya namaḥ ॥ 90 ॥
ōṃ viśvēśvarāya namaḥ ।
ōṃ viśvarūpāya namaḥ ।
ōṃ vaktrasahasraśōbhitrāya namaḥ ।
ōṃ kapālamalabhānanāya namaḥ ।
ōṃ virūpākṣāya namaḥ ।
ōṃ mahārudrāya namaḥ ।
ōṃ kālabhairavāya namaḥ ।
ōṃ nāgēndrakuṇḍalōpitāya namaḥ ।
ōṃ bhārgāya namaḥ ।
ōṃ bhargāya namaḥ ॥ 100 ॥
ōṃ bhādravatārāya namaḥ ।
ōṃ apamṛtyuharāya namaḥ ।
ōṃ kalāya namaḥ ।
ōṃ gōrāya namaḥ ।
ōṃ śūlinē namaḥ ।
ōṃ bhayaṅkarāya namaḥ ।
ōṃ viśvatōmōkṣasampannāya namaḥ ।
ōṃ mṛtyuñjayāya namaḥ ॥ 108 ॥

॥ itī śrī mṛtyuñjaya aṣṭōttara śatanāmāvaḻiḥ sampūrṇam ॥




Browse Related Categories: