pūrvāṅga pūjā
śrīmahāgaṇādhipatayē namaḥ ।
śrī gurubhyō namaḥ ।
hariḥ ōm ।
śuchiḥ
apavitraḥ pavitrō vā sarvāvasthāṃ gatō'pi vā ।
yaḥ smarēt puṇḍarīkākṣaṃ sa bāhyābhyantaraḥ śuchiḥ ॥
puṇḍarīkākṣa puṇḍarīkākṣa puṇḍarīkākṣāya namaḥ ॥
prārthanā
śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ chaturbhujam ।
prasannavadanaṃ dhyāyēt sarvavighnōpaśāntayē ॥
agajānana padmārkaṃ gajānanamaharniśam ।
anēkadaṃ taṃ bhaktānāṃ ēkadantamupāsmahē ॥
dē@vīṃ vācha#majanayanta dē@vāstāṃ vi@śvarū#pāḥ pa@śavō# vadanti ।
sā nō# ma@ndrēṣa@mūrja@ṃ duhā#nā dhē@nurvāga@smānupa@ suṣṭu@taitu# ॥
yaḥ śivō nāma rūpābhyāṃ yā dēvī sarvamaṅgaḻā ।
tayōḥ saṃsmaraṇānnityaṃ sarvadā jaya maṅgaḻam ॥
tadēva lagnaṃ sudinaṃ tadēva
tārābalaṃ chandrabalaṃ tadēva ।
vidyābalaṃ daivabalaṃ tadēva
lakṣmīpatē tē'ṅghriyugaṃ smarāmi ॥
gururbrahmā gururviṣṇuḥ gururdēvō mahēśvaraḥ ।
guruḥ sākṣāt parabrahma tasmai śrīguravē namaḥ ॥
lābhastēṣāṃ jayastēṣāṃ kutastēṣāṃ parābhavaḥ ।
ēṣāmindīvaraśyāmō hṛdayasthō janārdanaḥ ॥
sarvamaṅgaḻa māṅgaḻyē śivē sarvārthasādhikē ।
śaraṇyē tryambakē gaurī nārāyaṇi namō'stu tē ॥
śrīlakṣmīnārāyaṇābhyāṃ namaḥ ।
umāmahēśvarābhyāṃ namaḥ ।
vāṇīhiraṇyagarbhābhyāṃ namaḥ ।
śachīpurandarābhyāṃ namaḥ ।
arundhatīvasiṣṭhābhyāṃ namaḥ ।
śrīsītārāmābhyāṃ namaḥ ।
mātāpitṛbhyō namaḥ ।
sarvēbhyō mahājanēbhyō namaḥ ।
āchamya
ōṃ kēśavāya svāhā ।
ōṃ nārāyaṇāya svāhā ।
ōṃ mādhavāya svāhā ।
ōṃ gōvindāya namaḥ ।
ōṃ viṣṇavē namaḥ ।
ōṃ madhusūdanāya namaḥ ।
ōṃ trivikramāya namaḥ ।
ōṃ vāmanāya namaḥ ।
ōṃ śrīdharāya namaḥ ।
ōṃ hṛṣīkēśāya namaḥ ।
ōṃ padmanābhāya namaḥ ।
ōṃ dāmōdarāya namaḥ ।
ōṃ saṅkarṣaṇāya namaḥ ।
ōṃ vāsudēvāya namaḥ ।
ōṃ pradyumnāya namaḥ ।
ōṃ aniruddhāya namaḥ ।
ōṃ puruṣōttamāya namaḥ ।
ōṃ adhōkṣajāya namaḥ ।
ōṃ nārasiṃhāya namaḥ ।
ōṃ achyutāya namaḥ ।
ōṃ janārdanāya namaḥ ।
ōṃ upēndrāya namaḥ ।
ōṃ harayē namaḥ ।
ōṃ śrīkṛṣṇāya namaḥ ।
dīpārādhanam
dīpastvaṃ brahmarūpō'si jyōtiṣāṃ prabhuravyayaḥ ।
saubhāgyaṃ dēhi putrāṃścha sarvānkāmāṃścha dēhi mē ॥
bhō dīpa dēvi rūpastvaṃ karmasākṣī hyavighnakṛt ।
yāvatpūjāṃ kariṣyāmi tāvattvaṃ susthirō bhava ॥
dīpārādhana muhūrtaḥ sumuhūrtō'stu ॥
pūjārthē haridrā kuṅkuma vilēpanaṃ kariṣyē ॥
bhūtōchchāṭanam
uttiṣṭhantu bhūtapiśāchāḥ ya ētē bhūmi bhārakāḥ ।
ētēṣāmavirōdhēna brahmakarma samārabhē ॥
apasarpantu tē bhūtā yē bhūtā bhūmisaṃsthitāḥ ।
yē bhūtā vighnakartārastē gachChantu śivā'jñayā ॥
prāṇāyāmam
ōṃ bhūḥ ōṃ bhuva#ḥ ōgṃ suva#ḥ ōṃ maha#ḥ ōṃ jana#ḥ ōṃ tapa#ḥ ōgṃ satyam ।
ōṃ tatsa#vitu@rvarē$ṇya@ṃ bha@rgō# dē@vasya# dhī@mahi ।
dhiyō@ yō na#ḥ prachō@dayā$t ।
ōmāpō@ jyōtī@ rasō@'mṛta@ṃ brahma@ bhūrbhuva@ssuva@rōm ॥
saṅkalpam
mama upātta samasta duritakṣaya dvārā śrīparamēśvaramuddiśya śrīparamēśvara prītyarthaṃ śubhābhyāṃ śubhē śōbhanē muhūrtē śrīmahāviṣṇōrājñayā pravartamānasya adya brahmaṇaḥ dvitīyaparārthē śvētavarāhakalpē vaivasvatamanvantarē kaliyugē prathamapādē jambūdvīpē bhāratavarṣē bharatakhaṇḍē mērōḥ dakṣiṇa digbhāgē śrīśailasya …… pradēśē ……, …… nadyōḥ madhyapradēśē lakṣmīnivāsagṛhē samasta dēvatā brāhmaṇa āchārya hari hara guru charaṇa sannidhau asmin vartamanē vyāvaharika chāndramānēna śrī …….. (1) nāma saṃvatsarē …… ayanē (2) …… ṛtau (3) …… māsē(4) …… pakṣē (5) …… tithau (6) …… vāsarē (7) …… nakṣatrē (8) …… yōgē (9) …… karaṇa (10) ēvaṃ guṇa viśēṣaṇa viśiṣṭāyāṃ śubhatithau śrīmān …… gōtrōdbhavasya …… nāmadhēyasya (mama dharmapatnī śrīmataḥ …… gōtrasya …… nāmadhēyaḥ samētasya) mama/asmākaṃ sahakuṭumbasya kṣēma sthairya dhairya vīrya vijaya abhaya āyuḥ ārōgya aiśvara abhivṛddhyarthaṃ dharma artha kāma mōkṣa chaturvidha puruṣārtha phala siddhyarthaṃ dhana kanaka vastu vāhana samṛddhyarthaṃ sarvābhīṣṭa siddhyarthaṃ śrī ………. uddiśya śrī ………. prītyarthaṃ sambhavadbhiḥ dravyaiḥ sambhavadbhiḥ upachāraiścha sambhavatā niyamēna sambhavitā prakārēṇa yāvachChakti dhyāna āvāhanādi ṣōḍaśōpachāra pūjāṃ kariṣyē ॥
(nirvighna pūjā parisamāptyarthaṃ ādau śrīmahāgaṇapati pūjāṃ kariṣyē ।)
tadaṅga kalaśārādhanaṃ kariṣyē ।
kalaśārādhanam
kalaśē gandha puṣpākṣatairabhyarchya ।
kalaśē udakaṃ pūrayitvā ।
kalaśasyōpari hastaṃ nidhāya ।
kalaśasya mukhē viṣṇuḥ kaṇṭhē rudraḥ samāśritaḥ ।
mūlē tvasya sthitō brahmā madhyē mātṛgaṇāḥ smṛtā ॥
kukṣau tu sāgarāḥ sarvē saptadvīpā vasundharā ।
ṛgvēdō'tha yajurvēdō sāmavēdō hyatharvaṇaḥ ॥
aṅgaiścha sahitāḥ sarvē kalaśāmbu samāśritāḥ ।
ōṃ āka@laśē$ṣu dhāvati pa@vitrē@ pari#ṣichyatē ।
u@kthairya@jñēṣu# vardhatē ।
āpō@ vā i@dagṃ sarva@ṃ viśvā# bhū@tānyāpa#ḥ
prā@ṇā vā āpa#ḥ pa@śava@ āpō'nna@māpō'mṛ#ta@māpa#ḥ
sa@mrāḍāpō# vi@rāḍāpa#ḥ sva@rāḍāpa@śChandā@g@syāpō@
jyōtī@g@ṣyāpō@ yajū@g@ṣyāpa#ḥ sa@tyamāpa@ḥ
sarvā# dē@vatā@ āpō@ bhūrbhuva@ḥ suva@rāpa@ ōm ॥
gaṅgē cha yamunē chaiva gōdāvarī sarasvatī ।
narmadē sindhu kāvērī jalē'smin sannidhiṃ kuru ॥
kāvērī tuṅgabhadrā cha kṛṣṇavēṇī cha gautamī ।
bhāgīrathīti vikhyātāḥ pañchagaṅgāḥ prakīrtitāḥ ॥
āyāntu śrī …….. pūjārthaṃ mama duritakṣayakārakāḥ ।
ōṃ ōṃ ōṃ kalaśōdakēna pūjā dravyāṇi samprōkṣya,
dēvaṃ samprōkṣya, ātmānaṃ cha samprōkṣya ॥
śaṅkhapūjā
kalaśōdakēna śaṅkhaṃ pūrayitvā ॥
śaṅkhē gandhakuṅkumapuṣpatulasīpatrairalaṅkṛtya ॥
śaṅkhaṃ chandrārka daivataṃ madhyē varuṇa dēvatām ।
pṛṣṭhē prajāpatiṃ vindyādagrē gaṅgā sarasvatīm ॥
trailōkyēyāni tīrthāni vāsudēvasyadadrayā ।
śaṅkhē tiṣṭhantu viprēndrā tasmāt śaṅkhaṃ prapūjayēt ॥
tvaṃ purā sāgarōtpannō viṣṇunā vidhṛtaḥ karē ।
pūjitaḥ sarvadēvaiścha pāñchajanya namō'stu tē ॥
garbhādēvārinārīṇāṃ viśīryantē sahasradhā ।
navanādēnapātāḻē pāñchajanya namō'stu tē ॥
ōṃ śaṅkhāya namaḥ ।
ōṃ dhavaḻāya namaḥ ।
ōṃ pāñchajanyāya namaḥ ।
ōṃ śaṅkhadēvatābhyō namaḥ ।
sakalapūjārthē akṣatān samarpayāmi ॥
ghaṇṭānādam
ōṃ jayadhvani mantramātaḥ svāhā ।
ghaṇṭadēvatābhyō namaḥ ।
sakalōpachāra pūjārthē akṣatān samarpayāmi ।
āgamārthaṃ tu dēvānāṃ gamanārthaṃ tu rākṣasām ।
ghaṇṭāravaṃ karōmyādau dēvatāhvāna lāñChanam ॥
iti ghaṇṭānādaṃ kṛtvā ॥
atha haridrāgaṇapati pūjā
asmin haridrābimbē śrīmahāgaṇapatiṃ āvāhayāmi, sthāpayāmi, pūjayāmi ॥
prāṇapratiṣṭha
ōṃ asu#nītē@ puna#ra@smāsu@ chakṣu@ḥ
puna#ḥ prā@ṇami@ha nō$ dhēhi@ bhōga$m ।
jyōkpa#śyēma@ sūrya#mu@chchara$nta@
manu#matē mṛ@ḍayā$ naḥ sva@sti ॥
a@mṛta@ṃ vai prā@ṇā a@mṛta@māpa#ḥ
prā@ṇānē@va ya#thāsthā@namupa#hvayatē ॥
śrī mahāgaṇapatayē namaḥ ।
sthirō bhava varadō bhava ।
sumukhō bhava suprasannō bhava ।
sthirāsanaṃ kuru ।
dhyānaṃ
haridrābhaṃ chaturbāhuṃ
haridrāvadanaṃ prabhum ।
pāśāṅkuśadharaṃ dēvaṃ
mōdakaṃ dantamēva cha ।
bhaktā'bhayapradātāraṃ
vandē vighnavināśanam ।
ōṃ haridrā gaṇapatayē namaḥ ।
agajānana padmārkaṃ gajānanamaharniśaṃ
anēkadaṃ taṃ bhaktānāṃ ēkadantamupāsmahē ॥
ōṃ ga@ṇānā$ṃ tvā ga@ṇapa#tigṃ havāmahē
ka@viṃ ka#vī@nāmu#pa@maśra#vastamam ।
jyē@ṣṭha@rāja@ṃ brahma#ṇāṃ brahmaṇaspata@
ā na#ḥ śṛ@ṇvannū@tibhi#ssīda@ sāda#nam ॥
ōṃ mahāgaṇapatayē namaḥ ।
dhyāyāmi । dhyānaṃ samarpayāmi । 1 ॥
ōṃ mahāgaṇapatayē namaḥ ।
āvāhayāmi । āvāhanaṃ samarpayāmi । 2 ॥
ōṃ mahāgaṇapatayē namaḥ ।
navaratnakhachita divya hēma siṃhāsanaṃ samarpayāmi । 3 ॥
ōṃ mahāgaṇapatayē namaḥ ।
pādayōḥ pādyaṃ samarpayāmi । 4 ॥
ōṃ mahāgaṇapatayē namaḥ ।
hastayōḥ arghyaṃ samarpayāmi । 5 ॥
ōṃ mahāgaṇapatayē namaḥ ।
mukhē āchamanīyaṃ samarpayāmi । 6 ॥
snānaṃ
āpō@ hiṣṭhā ma#yō@bhuva@stā na# ū@rjē da#dhātana ।
ma@hē raṇā#ya@ chakṣa#sē ॥
yō va#ḥ śi@vata#mō rasa@stasya# bhājayatē@ha na#ḥ ।
u@śa@tīri#va mā@ta#raḥ ॥
tasmā@ ara#ṃ gamāma vō@ yasya@ kṣayā#ya@ jinva#tha ।
āpō# ja@naya#thā cha naḥ ॥
ōṃ mahāgaṇapatayē namaḥ ।
śuddhōdaka snānaṃ samarpayāmi । 7 ॥
snānānantaraṃ āchamanīyaṃ samarpayāmi ।
vastraṃ
abhi vastrā suvasanānyarṣābhi dhēnūḥ sudughāḥ pūyamānaḥ ।
abhi chandrā bhartavē nō hiraṇyābhyaśvānrathinō dēva sōma ॥
ōṃ mahāgaṇapatayē namaḥ ।
vastraṃ samarpayāmi । 8 ॥
yajñōpavītaṃ
ōṃ ya@jñō@pa@vī@taṃ pa@rama#ṃ pavi@traṃ
pra@jāpa#tē@ryatsa@haja#ṃ pu@rastā$t ।
āyu#ṣyamagrya@ṃ pra@ti mu#ñcha śu@bhraṃ
ya#jñōpavī@taṃ ba@lama#stu@ tēja#ḥ ॥
ōṃ mahāgaṇapatayē namaḥ ।
yajñōpavītārthaṃ akṣatān samarpayāmi । ।
gandhaṃ
ga@ndha@dvā@rāṃ du#rādha@rṣā@ṃ ni@tyapu#ṣṭāṃ karī@ṣiṇī$m ।
ī@śvarī#gṃ sarva#bhūtā@nā@ṃ tāmi@hōpa#hvayē@ śriyam ॥
ōṃ mahāgaṇapatayē namaḥ ।
divya śrī gandhaṃ samarpayāmi । 9 ॥
ōṃ mahāgaṇapatayē namaḥ ।
ābharaṇaṃ samarpayāmi । 10 ॥
puṣpaiḥ pūjayāmi
ōṃ sumukhāya namaḥ । ōṃ ēkadantāya namaḥ ।
ōṃ kapilāyanamaḥ । ōṃ gajakarṇakāya namaḥ ।
ōṃ lambōdarāyanamaḥ । ōṃ vikaṭāya namaḥ ।
ōṃ vighnarājāya namaḥ । ōṃ gaṇādhipāyanamaḥ ।
ōṃ dhūmakētavē namaḥ । ōṃ gaṇādhyakṣāya namaḥ ।
ōṃ phālachandrāya namaḥ । ōṃ gajānanāya namaḥ ।
ōṃ vakratuṇḍāya namaḥ । ōṃ śūrpakarṇāya namaḥ ।
ōṃ hērambāya namaḥ । ōṃ skandapūrvajāya namaḥ ।
ōṃ sarvasiddhipradāya namaḥ ।
ōṃ mahāgaṇapatayē namaḥ ।
nānāvidha parimaḻa patra puṣpāṇi samarpayāmi । 11 ॥
dhūpaṃ
vanaspatyudbhavirdivyaiḥ nānā gandhaiḥ susaṃyutaḥ ।
āghrēyaḥ sarvadēvānāṃ dhūpō'yaṃ pratigṛhyatām ॥
ōṃ mahāgaṇapatayē namaḥ ।
dhūpaṃ āghrāpayāmi । 12 ॥
dīpaṃ
sājyaṃ trivarti saṃyuktaṃ vahninā yojitaṃ priyam ।
gṛhāṇa maṅgaḻaṃ dīpaṃ trailōkya timirāpaha ॥
bhaktyā dīpaṃ prayachChāmi dēvāya paramātmanē ।
trāhimāṃ narakādghōrāt divya jyōtirnamō'stu tē ॥
ōṃ mahāgaṇapatayē namaḥ ।
pratyakṣa dīpaṃ samarpayāmi । 13 ॥
dhūpa dīpānantaraṃ āchamanīyaṃ samarpayāmi ।
naivēdyaṃ
ōṃ bhūrbhuva@ssuva#ḥ । tatsa#vi@turvarē$ṇya@ṃ bhargō# dē@vasya# dhīmahi ।
dhiyō@ yō na#ḥ prachō@dayā$t ॥
satyaṃ tvā ṛtēna pariṣiñchāmi ।
(sāyaṅkālē – ṛtaṃ tvā satyēna pariṣiñchāmi)
amṛtamastu । a@mṛ@tō@pa@stara#ṇamasi ।
śrī mahāgaṇapatayē namaḥ ……………….. samarpayāmi ।
ōṃ prā@ṇāya@ svāhā$ । ōṃ a@pā@nāya@ svāhā$ ।
ōṃ vyā@nāya@ svāhā$ । ōṃ u@dā@nāya@ svāhā$ ।
ōṃ sa@mā@nāya@ svāhā$ ।
madhyē madhyē pānīyaṃ samarpayāmi ।
a@mṛ@tā@pi@dhā@nama#si । uttarāpōśanaṃ samarpayāmi ।
hastau prakṣāḻayāmi । pādau prakṣāḻayāmi ।
śuddhāchamanīyaṃ samarpayāmi ।
ōṃ mahāgaṇapatayē namaḥ ।
naivēdyaṃ samarpayāmi । 14 ॥
tāmbūlaṃ
pūgīphalaścha karpūraiḥ nāgavallīdaḻairyutam ।
muktāchūrṇasaṃyuktaṃ tāmbūlaṃ pratigṛhyatām ॥
ōṃ mahāgaṇapatayē namaḥ ।
tāmbūlaṃ samarpayāmi । 15 ॥
nīrājanaṃ
vēdā@hamē@taṃ puru#ṣaṃ ma@hāntam$ ।
ā@di@tyava#rṇaṃ@ tama#sa@stu pā@rē ।
sarvā#ṇi rū@pāṇi# vi@chitya@ dhīra#ḥ ।
nāmā#ni kṛ@tvā'bhi@vada@n@, yadāstē$ ।
ōṃ mahāgaṇapatayē namaḥ ।
nīrājanaṃ samarpayāmi । 16 ॥
mantrapuṣpaṃ
sumukhaśchaikadantaścha kapilō gajakarṇakaḥ
lambōdaraścha vikaṭō vighnarājō gaṇādhipaḥ ॥
dhūmakēturgaṇādhyakṣaḥ phālachandrō gajānanaḥ
vakratuṇḍaśśūrpakarṇō hērambasskandapūrvajaḥ ॥
ṣōḍaśaitāni nāmāni yaḥ paṭhēchChṛṇuyādapi
vidyārambhē vivāhē cha pravēśē nirgamē tathā
saṅgrāmē sarvakāryēṣu vighnastasya na jāyatē ॥
ōṃ mahāgaṇapatayē namaḥ ।
suvarṇa mantrapuṣpaṃ samarpayāmi ।
pradakṣiṇaṃ
yānikāni cha pāpāni janmāntarakṛtāni cha ।
tāni tāni praṇaśyanti pradakṣiṇa padē padē ॥
pāpō'haṃ pāpakarmā'haṃ pāpātmā pāpasambhavaḥ ।
trāhi māṃ kṛpayā dēva śaraṇāgatavatsala ॥
anyadhā śaraṇaṃ nāsti tvamēva śaraṇaṃ mama ।
tasmātkāruṇya bhāvēna rakṣa rakṣa gaṇādhipa ॥
ōṃ mahāgaṇapatayē namaḥ ।
pradakṣiṇā namaskārān samarpayāmi ।
ōṃ mahāgaṇapatayē namaḥ ।
Chatra chāmarādi samasta rājōpachārān samarpayāmi ॥
kṣamāprārthana
yasya smṛtyā cha nāmōktyā tapaḥ pūjā kriyādiṣu ।
nyūnaṃ sampūrṇatāṃ yāti sadyō vandē gajānanam ॥
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ gaṇādhipa ।
yatpūjitaṃ mayādēva paripūrṇaṃ tadastu tē ॥
ōṃ vakratuṇḍa mahākāya sūrya kōṭi samaprabha ।
nirvighnaṃ kuru mē dēva sarva kāryēṣu sarvadā ॥
anayā dhyāna āvāhanādi ṣōḍaśōpachāra pūjayā bhagavān sarvātmakaḥ śrī mahāgaṇapati suprītō suprasannō varadō bhavantu ॥
uttarē śubhakarmaṇyavighnamastu iti bhavantō bruvantu ।
uttarē śubhakarmaṇi avighnamastu ॥
tīrthaṃ
akālamṛtyuharaṇaṃ sarvavyādhinivāraṇam ।
samastapāpakṣayakaraṃ śrī mahāgaṇapati pādōdakaṃ pāvanaṃ śubham ॥
śrī mahāgaṇapati prasādaṃ śirasā gṛhṇāmi ॥
udvāsanaṃ
ōṃ ya@jñēna# ya@jñama#yajanta dē@vāḥ ।
tāni@ dharmā#ṇi pratha@mānyā#san ।
tē ha@ nāka#ṃ mahi@māna#ssachantē ।
yatra@ pūrvē# sā@dhyāssanti# dē@vāḥ ॥
ōṃ śrī mahāgaṇapati namaḥ yathāsthānaṃ udvāsayāmi ॥
śōbhanārthē kṣēmāya punarāgamanāya cha ।
ōṃ śāntiḥ śāntiḥ śāntiḥ ।
śrī satyanārāyaṇasvāmi parivāra pūjā
punaḥ saṅkalpaṃ
pūrvōkta ēvaṃ guṇa viśēṣaṇa viśiṣṭāyāṃ śubha tithau mama iṣṭakāmyārtha siddhyarthaṃ mama rājadvārē rājamukhē sarvadā digvijaya prāptyarthaṃ mama janmarāśi vaśāt nāmarāśi vaśāt janmanakṣatra vaśāt nāmanakṣatra vaśāt ṣaḍbala vēda vaśāt nitya gōchāra vēda vaśāt mama yē yē grahāḥ ariṣṭa sthānēṣu sthitāḥ staiḥ staiḥ kriyamāna karmamāna vartamāna vartiṣyamāna sūchita bhāvita āgāmita duṣṭāriṣṭa parihāra dvārā āyuṣya abhivṛddhyarthaṃ mama ramā parivāra samēta satyanārāyaṇa svāmi anugraha siddhyarthaṃ ramā parivāra samēta satyanārāyaṇa svāmi prasādēna mama gṛhē sthiralakṣmī prāptyarthaṃ mama ramāparivāra samēta śrī satyanārāyaṇa svāmi vrata pūjāṃ cha kariṣyē । tadaṅga gaṇapatyādi pañchalōkapālakapūjāṃ, ādityādi navagraha pūjāṃ, indrādi aṣṭadikpālakapūjāṃ cha kariṣyē ।
ādau vratāṅga dēvatārādhanaṃ kariṣyē ।
varuṇa pūja
i@maṃ mē# varuṇa śrudhī@ hava# ma@dyā cha# mṛḍaya ।
tvāma#va@syu rācha#kē ।
ōṃ bhūḥ varuṇamāvāhayāmi sthāpayāmi pūjayāmi ।
brahma# jajñā@naṃ pra#tha@maṃ pu@rastā$t ।
vi sī#ma@taḥ su@ruchō# vē@na ā#vaḥ ।
sa bu@dhniyā# upa@mā a#sya vi@ṣṭhāḥ । (tai.brā.2.8.8.8)
sa@taścha@ yōni@masa#taścha@ vivaḥ ॥
ōṃ brahmamāvāhayāmi sthāpayāmi pūjayāmi ।
pañchalōka pālaka pūja
1. gaṇapati
ōṃ ga@ṇānā$ṃ tvā ga@ṇapa#tiṃ havāmahē
ka@viṃ ka#vī@nāmu#pa@maśra#vastamam ।
jyē@ṣṭha@rāja@ṃ brahma#ṇāṃ brahmaṇaspata@
ā na#ḥ śṛ@ṇvannū@tibhi#ssīda@ sāda#nam ॥
sāṅgaṃ sāyudhaṃ savāhanaṃ saśaktiṃ patnīputraparivāra samētaṃ
gaṇapatiṃ lōkapālakaṃ āvāhayāmi sthāpayāmi pūjayāmi ।
2. brahma
ōṃ bra@hmā dē@vānā$ṃ pada@vīḥ ka#vī@nāmṛṣi@rviprā#ṇāṃ mahi@ṣō mṛ@gāṇā$m ।
śyē@nōgṛdhrā#ṇā@g@svadhi#ti@rvanā#nā@g@ṃ sōma#ḥ pa@vitra@matyē#ti@ rēbhan# ॥
sāṅgaṃ sāyudhaṃ savāhanaṃ saśaktiṃ patnīputraparivāra samētaṃ
brahmāṇaṃ lōkapālakaṃ āvāhayāmi sthāpayāmi pūjayāmi ।
3. viṣṇu
ōṃ i@daṃ viṣṇu@rvicha#kramē trē@dhā nida#dhē pa@dam ।
samū#ḍhamasyapāgṃ su@rē ॥
sāṅgaṃ sāyudhaṃ savāhanaṃ saśaktiṃ patnīputraparivāra samētaṃ
viṣṇuṃ lōkapālakaṃ āvāhayāmi sthāpayāmi pūjayāmi ।
4. rudra
ōṃ kadru@drāya@ prachē#tasē mī@ḍhuṣṭa#māya@ tavya#sē।
vō@chēma@ śanta#maṃ hṛ@dē ॥ (ṛ.1.43.1)
sāṅgaṃ sāyudhaṃ savāhanaṃ saśaktiṃ patnīputraparivāra samētaṃ
rudraṃ lōkapālakaṃ āvāhayāmi sthāpayāmi pūjayāmi ।
5. gauri
ōṃ gau@rīrmimā#ya sali@lāni@ takṣa@tyēka#padī dvi@padī@ sā chatu#ṣpadī ।
a@ṣṭāpa#dī@ nava#padī babhū@vuṣī# sa@hasrā#kṣarā para@mē vyō#man ॥
(ṛ.1.161.41)
sāṅgaṃ sāyudhaṃ savāhanaṃ saśaktiṃ patiputraparivāra samētaṃ
gaurīṃ lōkapālakīṃ āvāhayāmi sthāpayāmi pūjayāmi ।
gaṇēśādi pañchalōkapālaka dēvatābhyō namaḥ ।
dhyāyāmi, āvāhayāmi, āsanaṃ samarpayāmi, pādyaṃ samarpayāmi, arghyaṃ samarpayāmi, āchamanīyaṃ samarpayāmi, snānaṃ samarpayāmi, śuddhāchamanīyaṃ samarpayāmi, vastraṃ samarpayāmi, yajñōpavītaṃ samarpayāmi, gandhaṃ samarpayāmi, akṣatān samarpayāmi, puṣpāṇi samarpayāmi, dhūpamāghrāpayāmi, dīpaṃ darśayāmi, naivēdyaṃ samarpayāmi, tāmbūlaṃ samarpayāmi, mantrapuṣpaṃ samarpayāmi ।
gaṇēśādi pañchalōkapālaka dēvatā prasāda siddhirastu ॥
navagraha pūja
1. sūrya grahaṃ
ōṃ āsa@tyēna@ raja#sā@ varta#mānō nivē@śaya#nna@mṛta@ṃ martya#ñcha ।
hi@ra@ṇyayē#na savi@tā rathē@nā''dē@vō yā#ti@bhuva#nā vi@paśyan# ॥
ōṃ bhūrbhuvassuvaḥ sūryagrahē āgachCha ।
sūryagrahaṃ raktavarṇaṃ raktagandhaṃ raktapuṣpaṃ raktamālyāmbaradharaṃ raktachChatra dhvajapatākādi śōbhitaṃ divyarathasamāruḍhaṃ mēruṃ pradakṣiṇī kurvāṇaṃ prāṅmukhaṃ padmāsanasthaṃ dvibhujaṃ saptāśvaṃ saptarajjuṃ kaḻiṅgadēśādhipatiṃ kāśyapasagōtraṃ prabhavasaṃvatsarē māghamāsē śuklapakṣē saptamyāṃ bhānuvāsarē aśvinī nakṣatrē jātaṃ siṃharāśyadhipatiṃ kirīṭinaṃ sukhāsīnaṃ patnīputraparivāra samētaṃ grahamaṇḍalē praviṣṭhamasminnadhikaraṇē vartulākāramaṇḍalē sthāpita svarṇapratimārūpēṇa sūryagrahamāvāhayāmi sthāpayāmi pūjayāmi ।
ōṃ a@gniṃ dū@taṃ vṛ#ṇīmahē@ hōtā#raṃ vi@śvavē#dasam ।
a@sya ya@jñasya# su@kratu#m$ ॥ (ṛ.1.12.1)
sūryagrahasya adhidēvatāḥ agniṃ sāṅgaṃ sāyudhaṃ savāhanaṃ saśaktiṃ patnīputraparivārasamētaṃ sūryagrahasya dakṣiṇataḥ agnimāvāhayāmi sthāpayāmi pūjayāmi ।
ōṃ kadru@drāya@ prachē#tasē mī@ḍhuṣṭa#māya@ tavya#sē।
vō@chēma@ śanta#maṃ hṛ@dē ॥ (ṛ.1.43.1)
sūryagrahasya pratyadhidēvatāḥ rudraṃ sāṅgaṃ sāyudhaṃ savāhanaṃ saśaktiṃ patnīputraparivārasamētaṃ sūryagrahasya uttarataḥ rudramāvāhayāmi sthāpayāmi pūjayāmi ।
2. chandra grahaṃ
ōṃ āpyā#yasva@ samē#tu tē vi@śvata#ssōma@ vṛṣṇi#yam ।
bhavā@ vāja#sya saṅga@thē ॥
ōṃ bhūrbhuvassuvaḥ chandragrahē āgachCha ।
chandragrahaṃ śvētavarṇaṃ śvētagandhaṃ śvētapuṣpaṃ śvētamālyāmbaradharaṃ śvētachChatra dhvajapatākādiśōbhitaṃ divyarathasamārūḍhaṃ mēruṃ pradakṣiṇī kurvāṇaṃ daśāśvarathavāhanaṃ pratyaṅmukhaṃ dvibhujaṃ daṇḍadharaṃ yāmunadēśādhipatiṃ ātrēyasagōtraṃ saumya saṃvatsarē kārtīkamāsē śuklapakṣē paurṇamāsyāṃ induvāsarē kṛttikā nakṣatrē jātaṃ karkaṭarāśyadhipatiṃ kirīṭinaṃ sukhāsīnaṃ patnīputrapari vārasamētaṃ grahamaṇḍalē praviṣṭhamasminnadhi karaṇē sūryagrahasya āgnēyadigbhāgē samachaturaśramaṇḍalē sthāpita rajatapratimā rūpēṇa chandragrahamāvāhayāmi sthāpayāmi pūjayāmi ।
ōṃ a@psumē@ sōmō# abravīda@ntarviśvā#ni bhēṣa@jā ।
a@gniñcha# vi@śvaśa#mbhuva@māpa#ścha vi@śvabhē#ṣajīḥ ॥
chandragrahasya adhidēvatāḥ apaṃ sāṅgaṃ sāyudhaṃ savāhanaṃ saśaktiṃ patnīputraparivārasamētaṃ chandragrahasya dakṣiṇataḥ āpaḥ āvāhayāmi sthāpayāmi pūjayāmi ।
ōṃ gau@rī mi#māya sali@lāni@ takṣa@tyēka#padī dvi@padī@ sā chatu#ṣpadī ।
a@ṣṭāpa#dī@ nava#padī babhū@vuṣī# sa@hasrā$kṣarā para@mē vyō#man ॥
chandragrahasya pratyadhidēvatāḥ gaurīṃ sāṅgaṃ sāyudhaṃ savāhanaṃ saśaktiṃ patiputraparivārasamētaṃ chandragrahasya uttarataḥ gaurīṃ āvāhayāmi sthāpayāmi pūjayāmi ॥
3. aṅgāraka grahaṃ
ōṃ a@gnirmū@rdhā di@vaḥ ka@kutpati#ḥ pṛthi@vyā a@yam ।
a@pāgṃrētāg#ṃsi jinvati ॥
ōṃ bhūrbhuvassuvaḥ aṅgārakagrahē āgachCha ।
aṅgāraka grahaṃ raktavarṇaṃ raktagandhaṃ raktapuṣpaṃ raktamālyāmbaradharaṃ raktachChatradhvajapatākādiśōbhitaṃ divyarathasamārūḍhaṃ mēruṃ pradakṣiṇī kurvāṇaṃ mēṣavāhanaṃ dakṣiṇābhimukhaṃ chaturbhujaṃ gadāśūlaśaktidharaṃ avantī dēśādhipatiṃ bhāradvājasagōtraṃ rākṣasanāma saṃvatsarē āṣāḍhamāsē śuklapakṣē daśamyāṃ bhaumavāsarē anūrādhā nakṣatrē jātaṃ mēṣa vṛśchika rāśyādhipatiṃ kirīṭinaṃ sukhāsīnaṃ patnīputraparivārasamētaṃ grahamaṇḍalē praviṣṭamasminnadhikaraṇē sūryagrahasya dakṣiṇadigbhāgē trikōṇākāramaṇḍalē sthāpita tāmrapratimārūpēṇa aṅgārakagrahaṃ āvāhayāmi sthāpayāmi pūjayāmi ॥
ōṃ syō@nā pṛ#thivi@ bhavā#'nṛkṣa@rā ni@vēśa#nī ।
yachChā#na@śśarma# sa@prathā$ḥ ॥
aṅgārakagrahasya adhidēvatāḥ pṛthivīṃ sāṅgaṃ sāyudhaṃ savāhanaṃ saśaktiṃ putraparivārasamētaṃ aṅgārakagrahasya dakṣiṇataḥ pṛthivīṃ āvāhayāmi sthāpayāmi pūjayāmi ।
ōṃ kṣētra#sya@ pati#nā va@yagṃhi@tē nē#va jayāmasi ।
gāmaśva#ṃ pōṣ ayi@tnvā sa nō# mṛḍātī@dṛśē$ ॥
aṅgārakagrahasya pratyadhidēvatāḥ kṣētrapālakaṃ sāṅgaṃ sāyudhaṃ savāhanaṃ saśaktiṃ patnīputraparivārasamētaṃ aṅgārakagrahasya uttarataḥ kṣētrapālakamāvāhayāmi sthāpayāmi pūjayāmi ॥
4. budha grahaṃ
ōṃ udbu#dhyasvāgnē@ prati#jāgṛhyēnamiṣṭāpū@rtē sagṃsṛ#jēthāma@yañcha# ।
puna#ḥ kṛ@ṇvaggstvā# pi@tara@ṃ yuvā#nama@nvātāg#ṃsī@ttvayi@ tantu#mē@tam ॥
ōṃ bhūrbhuvassuvaḥ budhagrahē āgachCha ।
budhagrahaṃ pītavarṇaṃ pītagandhaṃ pītapuṣpaṃ pītamālyāmbaradharaṃ pītachChatra dhvajapatākādi śōbhitaṃ divyarathasamārūḍhaṃ mēruṃ pradakṣiṇī kurvāṇaṃ siṃhavāhanaṃ udaṅmukhaṃ magadhadēśādhipatiṃ chaturbhujaṃ khaḍgacharmāmbaradharaṃ ātrēyasagōtraṃ
aṅgīrasanāmasaṃvatsarē mārgaśīrṣamāsē śuklapakṣē saptamyāṃ saumyavāsarē pūrvābhādrā nakṣatrē jātaṃ mithuna kanyā rāśyadhipatiṃ kirīṭinaṃ sukhāsīnaṃ patnīputra parivārasamētaṃ grahamaṇḍalē praviṣṭamasminnadhikaraṇē sūryagrahasya īśānyadigbhāgē bāṇākāramaṇḍalē sthāpita kāṃsyapratimārūpēṇa budhagrahaṃ āvāhayāmi sthāpayāmi pūjayāmi ।
ōṃ i@daṃ viṣṇu@rvicha#kramē trē@dhā nida#dhē pa@dam ।
samū#ḍhamasyapāgṃ su@rē ॥
viṣṇō# ra@rāṭa#masi@ viṣṇō$ḥ pṛ@ṣṭhama#si@
viṣṇō@śśnaptrē$sthō@ viṣṇō@ssyūra#si@
viṣṇō$rdhru@vama#si vaiṣṇa@vama#si@ viṣṇa#vē tvā ॥
budhagrahasya adhidēvatāḥ viṣṇuṃ sāṅgaṃ sāyudhaṃ savāhanaṃ saśaktiṃ patnīputraparivārasamētaṃ budhagrahasya dakṣiṇataḥ viṣṇumāvāhayāmi sthāpayāmi pūjayāmi ।
ōṃ sa@hasra#śīrṣā@ puru#ṣaḥ । sa@ha@srā@kṣaḥ sa@hasra#pāt ।
sa bhūmi#ṃ vi@śvatō# vṛ@tvā । atya#tiṣṭhaddaśāṅgu@lam ।
budhagrahasya pratyadhidēvatāḥ nārāyaṇaṃ sāṅgaṃ sāyudhaṃ savāhanaṃ saśaktiṃ patnīputraparivārasamētaṃ budhagrahasya uttarataḥ nārāyaṇamāvāhayāmi sthāpayāmi pūjayāmi ।
5. bṛhaspati grahaṃ
ōṃ bṛha#spatē@ ati@yada@ryō arhā$ddyu@madvi@bhāti@ kratu#ma@jjanē#ṣu ।
yaddī@daya@chchava#sartaprajāta@ tada@smāsu@ dravi#ṇandhēhi chi@tram ॥
ōṃ bhūrbhuvassuvaḥ bṛhaspatigrahē āgachCha ।
bṛhaspatigrahaṃ kanakavarṇaṃ kanakagandhaṃ kanakapuṣpaṃ kanakamālyāmbaradharaṃ kanakachChatra dhvajapatākādiśōbhitaṃ divyarathasamārūḍhaṃ mēruṃ pradakṣiṇīkurvāṇāṃ pūrvābhimukhaṃ padmāsanasthaṃ chaturbhujaṃ daṇḍākṣamālādhāriṇaṃ sindhu dvīpadēśādhipatiṃ āṅgīrasagōtraṃ āṅgīrasasaṃvatsarē vaiśākhēmāsē śuklapakṣē ēkādaśyāṃ guruvāsarē uttarā nakṣatrē jātaṃ dhanurmīnarāśyadhipatiṃ kirīṭinaṃ sukhāsīnaṃ patnīputraparivārasamētaṃ
grahamaṇḍalē praviṣṭamasminnadhikaraṇē sūryagrahasya uttaradigbhāgē dīrghachaturasrākāramaṇḍalē sthāpita trapupratimārūpēṇa bṛhaspatigrahaṃ āvāhayāmi sthāpayāmi pūjayāmi ।
ōṃ brahma#jajñā@naṃ pra#tha@maṃ pu@rastā@dvisī#ma@tassu@ruchō# vē@na ā#vaḥ ।
sabu@dhniyā# upa@mā a#sya vi@ṣṭhāssa@taścha@ yōni@masa#taścha@ viva#ḥ ॥
bṛhaspatigrahasya adhidēvatāṃ brahmāṇaṃ sāṅgaṃ sāyudhaṃ savāhanaṃ saśaktiṃ patnīputraparivārasamētaṃ bṛhaspatigrahasya dakṣiṇataḥ brahmāṇamāvāhayāmi sthāpayāmi pūjayāmi ।
ōṃ indra#marutva i@ha pā#hi@ sōma@ṃ yathā# śāryā@tē api#bassu@tasya# ।
tava@ praṇī#tī@ tava# śūra@śarma@nnāvi#vāsanti ka@vaya#ssuya@jñāḥ ॥
bṛhaspatigrahasya pratyadhidēvatāḥ indraṃ sāṅgaṃ sāyudhaṃ savāhanaṃ saśaktiṃ patnīputraparivārasamētaṃ bṛhaspatigrahasya uttarataḥ indramāvāhayāmi sthāpayāmi pūjayāmi ।
6. śukra grahaṃ
ōṃ śu@kraṃ tē# a@nyadya#ja@taṃ tē# a@nyat ।
viṣu#rūpē@ aha#nī@ dyauri#vāsi ।
viśvā@ hi mā@yā ava#si svadhāvaḥ ।
bha@drā tē# pūṣanni@ha rā@tira@stviti# । (tai.ā.1.2.4.1)
ōṃ bhūrbhuvassuvaḥ śukragrahē āgachCha ।
śukragrahaṃ śvētavarṇaṃ śvētagandhaṃ śvētapuṣpaṃ śvētamālyāmbaradharaṃ śvētachChatra dhvajapatākādiśōbhitaṃ divyarathasamārūḍhaṃ mēruṃ pradakṣiṇī kurvāṇaṃ pūrvābhimukhaṃ padmāsanthaṃ chaturbhujaṃ daṇḍākṣamālā jaṭāvalkala dhāriṇiṃ kāmbhōja dēśādhipatiṃ bhārgavasagōtraṃ pārthivasaṃvatsarē śrāvaṇamāsē śuklapakṣē aṣṭamyāṃ bhṛguvāsarē svātī nakṣatrē jātaṃ tulā vṛṣabharāśyadhipatiṃ kirīṭinaṃ sukhāsīnaṃ patnīputraparivāra samētaṃ grahamaṇḍalē praviṣṭamasminnadhikaraṇē sūryagrahasya prāgbhāgē pañchakōṇākāra maṇḍalē sthāpita sīsa pratimārūpēṇa śūkragrahaṃ āvāhayāmi sthāpayāmi pūjayāmi ।
ōṃ i@ndrā@ṇīmā@su nāri#ṣu su@pat..nī#ma@hama#śravam ।
na hya#syā apa@rañcha@na ja@rasā@ mara#tē@ pati#ḥ ॥
śukragrahasya adhidēvatāṃ indrāṇīṃ sāṅgāṃ sāyudhāṃ savāhanaṃ saśaktiṃ patiputraparivārasamētāṃ śukragrahasya dakṣiṇataḥ indrāṇīṃ āvāhayāmi sthāpayāmi pūjayāmi ।
ōṃ indra# marutva i@ha pā#hi@ sōma@ṃ yathā# śāryā@tē api#baḥ su@tasya# ।
tava@ praṇī#tī@ tava# śūra@ śarma@nnā vi#vāsanti ka@vaya#ḥ suya@jñāḥ ॥ (ṛ.3.51.7)
śukragrahasya pratyadhidēvatāṃ indramarutvantaṃ sāṅgaṃ sāyudhaṃ savāhanaṃ saśaktiṃ patnīputraparivārasamētaṃ śukragrahasya uttarataḥ indramarutvantamāvāhayāmi sthāpayāmi pūjayāmi ।
7. śani grahaṃ
ōṃ śama@gnira@gnibhi#ḥ kara@chChaṃ na#stapatu@ sūrya#ḥ ।
śaṃ vātō# vātvara@pā apa@ stridha#ḥ ॥ (ṛ.8.12.9)
ōṃ bhūrbhuvassuvaḥ śanaiścharagrahē āgachCha ।
śanaiścharagrahaṃ nīlavarṇaṃ nīlagandhaṃ nīlapuṣpaṃ nīlamālyāmbaradharaṃ nīlachChatra dhvajapatākādiśōbhitaṃ divyarathasamārūḍhaṃ mēruṃ pradakṣiṇī kurvāṇaṃ chāpāsanasthaṃ pratyaṅmukhaṃ gṛdrarathaṃ chaturbhujaṃ śūlāyudhadharaṃ saurāṣṭradēśādhipatiṃ kāśyapasagōtraṃ viśvāmitra ṛṣiṃ vibhava saṃvatsarē pauṣyamāsē śuklapakṣē navamyāṃ sthiravāsarē bharaṇī nakṣatrē jātaṃ makura kumbha rāśyadhipatiṃ kirīṭinaṃ sukhāsīnaṃ patnīputraparivārasamētaṃ grahamaṇḍalē praviṣṭamasminnadhikaraṇē sūryagrahasya paśchimadigbhāgē dhanurākāramaṇḍalē sthāpita ayaḥ pratimārūpēṇa śanaiścharagrahamāvāhayāmi sthāpayāmi pūjayāmi ।
ōṃ ya@māya@ sōma#ṃ sunuta ya@māya# juhutā ha@viḥ ।
ya@maṃ ha# ya@jñō ga#chChatya@gnidū#tō@ ara#ṅkṛtaḥ ॥ (ṛ.10.14.13)
śanaiścharagrahasya adhidēvatāṃ yamaṃ sāṅgaṃ sāyudhaṃ savāhanaṃ saśaktiṃ patnīputraparivārasamētaṃ śanaiścharagrahasya dakṣiṇataḥ yamaṃ āvāhayāmi sthāpayāmi pūjayāmi ।
ōṃ prajā#patē@ na tvadē@tānya@nyō viśvā# jā@tāni@ pari@ tā ba#bhūva ।
yatkā#māstē juhu@mastannō# astu va@yaṃ syā#ma@ pata#yō rayī@ṇām ॥ (ṛ.10.121.10)
śanaiścharagrahasya pratyadhidēvatāṃ prajāpatiṃ sāṅgaṃ sāyudhaṃ savāhanaṃ saśaktiṃ patnīputraparivārasamētaṃ śanaiścharagrahasya uttarataḥ prajāpatimāvāhayāmi sthāpayāmi pūjayāmi ।
8. rāhu grahaṃ
ōṃ kayā# naśchi@tra ābhu#vadū@tī sa@dāvṛ#dha@ssakhā$ ।
kayā@ śachi#ṣṭhayā vṛ@tā ॥
ōṃ bhūrbhuvassuvaḥ rāhugrahē āgachCha ।
rāhugrahaṃ dhūmravarṇaṃ dhūmragandhaṃ dhūmrapuṣpaṃ dhūmramālyāmbaradharaṃ dhūmrachChatra dhvajapatākādiśōbhitaṃ divyarathasamārūḍhaṃ mēruṃ apradakṣiṇī kurvāṇaṃ siṃhāsanaṃ naiṛti mukhaṃ śūrpāsanasthaṃ chaturbhujaṃ karāḻavaktraṃ khaḍgacharma dharaṃ paiṭhīnasagōtraṃ barbaradēśādhipatiṃ rākṣasanāmasaṃvatsarē bhādrapadamāsē kṛṣṇa pakṣē chaturdaśyāṃ bhānuvāsarē viśākhā nakṣatrē jātaṃ siṃharāśi prayuktaṃ kirīṭinaṃ sukhāsīnaṃ saśaktiṃ patnīputraparivārasamētaṃ grahamaṇḍalē praviṣṭamasminnadhikaraṇē sūryagrahasya naiṛtidigbhāgē śūrpākāra maṇḍalē sthāpita lōhapratimā rūpēṇa rāhugrahamāvāhayāmi sthāpayāmi pūjayāmi ।
ōṃ ā'yaṅgauḥ pṛśni#rakramī@dasa#nanmā@tara@ṃ puna#ḥ ।
pi@tara#ñcha pra@yantsuva#ḥ ॥
rāhugrahasya adhidēvatāṃ gāṃ sāṅgaṃ sāyudhaṃ savāhanāṃ saśaktiṃ patiputraparivārasamētaṃ rāhugrahasya dakṣiṇataḥ gāṃ āvāhayāmi sthāpayāmi pūjayāmi ।
ōṃ namō# astu sa@rpēbhyō@ yē kē cha# pṛthi@vīṃ anu# ।
yē a@ntari#kṣē@ yē divi@ tēbhya#ssa@rpēbhyō@ nama#ḥ ॥
rāhugrahasya pratyadhidēvatāṃ sarpaṃ sāṅgaṃ sāyudhaṃ savāhanaṃ saśaktiṃ patnīputraparivārasamētaṃ rāhugrahasya uttarataḥ sarpamāvāhayāmi sthāpayāmi pūjayāmi ।
9. kētu grahaṃ
ōṃ kē@tuṅkṛ@ṇvanna#kē@tavē@ pēśō# maryā apē@śasē$ ।
samu@ṣadbhi#rajāyathāḥ ॥
ōṃ bhūrbhuvassuvaḥ kētugaṇaiḥ āgachCha ।
kētugaṇaṃ chitravarṇaṃ chitragandhaṃ chitrapuṣpaṃ chitramālyāmbaradharaṃ chitrachChatra dhvajapatākādiśōbhitaṃ divyarathasamārūḍhaṃ mēruṃ apradakṣiṇī kurvāṇaṃ dhvajāsanasthaṃ dakṣiṇābhimukhaṃ antarvēdi dēśādhipatiṃ dvibāhuṃ gadādharaṃ jaimini gōtraṃ rākṣasanāma saṃvatsarē chaitramāsē kṛṣṇapakṣē chaturdaśyāṃ induvāsarē rēvatī nakṣatrējātaṃ karkaṭakarāśi prayuktaṃ siṃhāsanāsīnaṃ grahamaṇḍalē praviṣṭamasminnadhikaraṇē sūryagrahasya vāyavya digbhāgē dhvajākāra maṇḍalē sthāpita pañchalōha pratimārūpēṇa kētugaṇamāvāhayāmi sthāpayāmi pūjayāmi ।
ōṃ sachi#tra chi@traṃ chi@tayan$tama@smē chitra#kṣatra chi@trata#maṃ vayō@dhām ।
cha@ndraṃ ra@yiṃ pu#ru@vīram$ bṛ@hanta@ṃ chandra#cha@ndrābhi#rgṛṇa@tē yu#vasva ॥
kētugaṇasya adhidēvatāṃ chitraguptaṃ sāṅgaṃ sāyudhaṃ savāhanaṃ saśaktiṃ patnīputraparivārasamētaṃ kētugaṇasya dakṣiṇataḥ chitraguptamāvāhayāmi sthāpayāmi pūjayāmi ।
ōṃ bra@hmā dē@vānā$ṃ pada@vīḥ ka#vī@nāmṛṣi@rviprā#ṇāṃ mahi@ṣō mṛ@gāṇā$m ।
śyē@nōgṛdhrā#ṇā@g@svadhi#ti@rvanā#nā@g@ṃ sōma#ḥ pa@vitra@matyē#ti@ rēbhan# ॥
kētugaṇasya pratyadhidēvatāṃ brahmāṇaṃ sāṅgaṃ sāyudhaṃ savāhanaṃ saśaktiṃ patnīputraparivārasamētaṃ kētugrahasya uttarataḥ brahmāṇamāvāhayāmi sthāpayāmi pūjayāmi ।
adhidēvatā pratyadhidēvatā sahitādityādi navagraha dēvatābhyō namaḥ dhyāyāmi, āvahayāmi, ratnasiṃhāsanaṃ samarpayāmi, pādyaṃ samarpayāmi, arghyaṃ samarpayāmi, āchamanīyaṃ samarpayāmi, snānaṃ samarpayāmi, śuddhāchamanīyaṃ samarpayāmi, vastraṃ samarpayāmi, yajñōpavītaṃ samarpayāmi, gandhaṃ samarpayāmi, akṣatān samarpayāmi, puṣpāṇi samarpayāmi, dhūpamāghrāpayāmi, dīpaṃ samarpayāmi, naivēdyaṃ samarpayāmi, tāmbūlaṃ samarpayāmi, mantrapuṣpaṃ samarpayāmi ।
adhidēvatā pratyadhidēvatāsahitādityādi navagraha dēvatā prasādasiddhirastu ।
indrādi aṣṭadikpālaka pūja
1. indruḍu
ōṃ indra#ṃ vō vi@śvata@spari@ havā#mahē@ janē#bhyaḥ ।
a@smāka#mastu@ kēva#laḥ ॥ (ṛ.vē.1.7.10)
sāṅgaṃ sāyudhaṃ savāhanaṃ saśaktiṃ patnīputraparivārasamētaṃ prāgdigbhāgē indraṃ dikpālakamāvāhayāmi sthāpayāmi pūjayāmi ॥
2. agni
ōṃ a@gniṃ dū@taṃ vṛ#ṇīmahē@ hōtā#raṃ vi@śvavē#dasam ।
a@sya ya@jñasya# su@kratu#m ॥ (ṛ.vē.1.12.1)
sāṅgaṃ sāyudhaṃ savāhanaṃ saśaktiṃ patnīputraparivārasamētaṃ āgnēyadigbhāgē agniṃ dikpālakamāvāhayāmi sthāpayāmi pūjayāmi ॥
3. yamuḍu
ōṃ ya@māya@ sōma#ṃ sunuta ya@māya# juhutā ha@viḥ ।
ya@maṃ ha# ya@jñō ga#chChatya@gnidū#tō@ ara#ṅkṛtaḥ ॥ (ṛ.10.14.13)
sāṅgaṃ sāyudhaṃ savāhanaṃ saśaktiṃ patnīputraparivārasamētaṃ dakṣiṇadigbhāgē yamaṃ dikpālakamāvāhayāmi sthāpayāmi pūjayāmi ॥
4. niṛti
ōṃ mo ṣu ṇa@ḥ parā#parā@ nirṛ#tirdu@rhaṇā# vadhīt ।
pa@dī@ṣṭa tṛṣṇa#yā sa@ha ॥ (ṛ.1.38.06)
sāṅgaṃ sāyudhaṃ savāhanaṃ saśaktiṃ patnīputraparivārasamētaṃ naiṛtidigbhāgē nirṛtiṃ dikpālakamāvāhayāmi sthāpayāmi pūjayāmi ॥
5. varuṇuḍu
ōṃ i@maṃ mē# varuṇa śrudhī@ hava# ma@dyā cha# mṛḍaya ।
tvāma#va@syu rācha#kē ।
sāṅgaṃ sāyudhaṃ savāhanaṃ saśaktiṃ patnīputraparivārasamētaṃ paśchimadigbhāgē varuṇaṃ dikpālakamāvāhayāmi sthāpayāmi pūjayāmi ॥
6. vāyuvu
ōṃ tava# vāyavṛtaspatē@ tvaṣṭu#rjāmātaradbhuta ।
avā@ṃsyā vṛ#ṇīmahē । (ṛ.8.21.20)
sāṅgaṃ sāyudhaṃ savāhanaṃ saśaktiṃ patnīputraparivārasamētaṃ vāyuvyadigbhāgē vāyuṃ dikpālakamāvāhayāmi sthāpayāmi pūjayāmi ॥
7. kubēruḍu
ōṃ sōmō# dhē@nuṃ sōmō@ arva#ntamā@śuṃ sōmō# vī@raṃ ka#rma@ṇya#ṃ dadāti ।
sā@da@nya#ṃ vida@thya#ṃ sa@bhēya#ṃ pitṛ@śrava#ṇa@ṃ yō dadā#śadasmai ॥ (ṛ.1.91.20)
sāṅgaṃ sāyudhaṃ savāhanaṃ saśaktiṃ patnīputraparivārasamētaṃ uttaradigbhāgē kubēraṃ dikpālakamāvāhayāmi sthāpayāmi pūjayāmi ॥
8. īśānuḍu
ōṃ tamīśā#na@ṃ jaga#tasta@sthuṣa@spati#ṃ dhiyañji@nvamava#sē hūmahē va@yam ।
pū@ṣā nō@ yathā@ vēda#sā@masa#dvṛ@dhē ra#kṣi@tā pā@yurada#bdhaḥ sva@stayē# ॥ (ṛ.1.89.5)
sāṅgaṃ sāyudhaṃ savāhanaṃ saśaktiṃ patnīputraparivārasamētaṃ īśānadigbhāgē īśānaṃ dikpālakamāvāhayāmi sthāpayāmi pūjayāmi ॥
indrādi aṣṭadikpālakadēvatābhyō namaḥ dhyāyāmi, āvahayāmi, ratnasiṃhāsanaṃ samarpayāmi, pādyaṃ samarpayāmi, arghyaṃ samarpayāmi, āchamanīyaṃ samarpayāmi, snānaṃ samarpayāmi, śuddhāchamanīyaṃ samarpayāmi, vastraṃ samarpayāmi, yajñōpavītaṃ samarpayāmi, gandhaṃ samarpayāmi, akṣatān samarpayāmi, puṣpāṇi samarpayāmi, dhūpamāghrāpayāmi, dīpaṃ samarpayāmi, naivēdyaṃ samarpayāmi, tāmbūlaṃ samarpayāmi, mantrapuṣpaṃ samarpayāmi ।
indrādi aṣṭadikpālaka dēvatā prasādasiddhirastu ।
ṣōḍaśōpachāra pūja
pañchāmṛta śōdhanaṃ
1. āpyāyasyēti kṣīraṃ (pālu) –
ōṃ āpyā#yasva@ samē#tu tē vi@śvata#ssōma@ vṛṣṇi#yam ।
bhavā@ vāja#sya saṅga@thē ॥
kṣīrēṇa snapayāmi ॥
2. dadhikrāvṇō iti dadhi (perugu) –
ōṃ da@dhi@krāvṇō# akāriṣaṃ ji@ṣṇōraśva#sya vā@jina#ḥ ।
su@ra@bhi nō@ mukhā# kara@tprāṇa@ āyūg#ṃṣi tāriṣat ॥
dadhnā snapayāmi ॥
3. śukramasīti ājyaṃ (neyyi) –
ōṃ śu@krama#si@ jyōti#rasi@ tējō#si dē@vōva#ssavi@tōtpu#nā@tu
achChi#drēṇa pa@vitrē#ṇa@ vasō@ssūrya#sya ra@śmibhi#ḥ ।
ājyēna snapayāmi ॥
4. madhuvātā ṛtāyatē iti madhu (tēne) –
ōṃ madhu@vātā# ṛtāya@tē madhu#kṣaranti@ sindha#vaḥ ।
mādhvī$rnaḥ sa@ntvauṣa#dhīḥ ।
madhu@nakta#mu@tōṣa#si@ madhu#ma@tpārthi#va@g@ṃ raja#ḥ ।
madhu@dyaura#stu naḥ pi@tā ।
madhu#mānnō@ vana@spati@rmadhu#māgṃ astu@ sūrya#ḥ ।
mādhvī@rgāvō# bhavantu naḥ ।
madhunā snapayāmi ॥
5. svāduḥ pavasyēti śarkarā (chakkera) –
ōṃ svā@duḥ pa#vasva di@vyāya@ janma#nē ।
svā@durindrā$ya su@havī$tu nāmnē ।
svā@durmi@trāya@ varu#ṇāya vā@yavē@ ।
bṛha@spata#yē@ madhu#mā@ṃ adā$bhyaḥ ।
śarkarēṇa snapayāmi ॥
phalōdakaṃ (coconut water)
yāḥ pha@linī@ryā a#pha@lā a#pu@ṣpāyāścha# pu@ṣpiṇī#ḥ ।
bṛha@spati# prasūtā@stānō# muncha@ntvagṃ ha#saḥ ॥
phalōdakēna snapayāmi ॥
(take the Vishnu image out and wash it with clean water, while reciting the following)
śuddhōdakaṃ
ōṃ āpō@ hiṣṭhā ma#yō@bhuva@stā na# ū@rjē da#dhātana ।
ma@hēraṇā#ya@ chakṣa#sē ।
yō va#ḥ śi@vata#mō rasa@stasya# bhājayatē@ ha na#ḥ ।
u@śa@tīri#va mā@ta#raḥ ।
tasmā@ ara#ṅgamāmavō@ yasya@ kṣayā#ya@ jinva#tha ।
āpō# ja@naya#thā cha naḥ ।
śuddhōdakēna snapayāmi ।
(wipe the Vishnu image with a fresh cloth, decorate it with Gandham and Kumkuma, keep it in a betal leaf and place it in the Mandapa close to the Kalasha)
ōṃ nā@rā@ya@ṇāya# vi@dmahē# vāsudē@vāya# dhīmahi ।
tannō# viṣṇuḥ prachō@dayā$t ॥
ōṃ ma@hā@dē@vyai cha# vi@dmahē# viṣṇupa@tnī cha# dhīmahi ।
tannō# lakṣmīḥ prachō@dayā$t ॥
asminkalaśē asyāṃ pratimāyāṃ śrīramāsahita satyanārāyaṇa svāmin āvāhayāmi sthāpayāmi pūjayāmi ॥
prāṇapratiṣṭhāpanaṃ
ōṃ asya śrī prāṇapratiṣṭhāpana mahāmantrasya brahmaviṣṇumahēśvarā ṛṣayaḥ, ṛgyajussāmātharvāṇi Chandāṃsi, prāṇaśśaktiḥ, parā dēvatā, āṃ bījaṃ, hrīṃ śaktiḥ, krōṃ kīlakaṃ, śrīramāsahita satyanārāyaṇa svāmi dēvatā prāṇapratiṣṭhārthē viniyōgaḥ ।
karanyāsaṃ
ōṃ āṃ aṅguṣṭhābhyāṃ namaḥ ।
ōṃ hrīṃ tarjanībhyāṃ namaḥ ।
ōṃ krōṃ madhyamābhyāṃ namaḥ ।
ōṃ āṃ anāmikābhyāṃ namaḥ ।
ōṃ hrīṃ kaniṣṭhikābhyāṃ namaḥ ।
ōṃ krōṃ karatala karapṛṣṭhābhyāṃ namaḥ ।
aṅganyāsaṃ
ōṃ āṃ hṛdayāya namaḥ ।
ōṃ hrīṃ śirasē svāhā ।
ōṃ krōṃ śikhayai vaṣaṭ ।
ōṃ āṃ kavachāya hum ।
ōṃ hrīṃ nētratrayāya vauṣaṭ ।
ōṃ krōṃ astrāya phaṭ ।
ōṃ bhūrbhuvassuvarōmiti digbandhaḥ ॥
dhyānaṃ
raktāmbhōdhisthapōtōllasadaruṇasarōjādhirūḍhā karābjaiḥ ।
pāśaṃ kōdaṇḍamikṣūdbhavamaḻiguṇamapyaṅkuśaṃ chāpabāṇām ।
bibhrāṇā sṛkkapālaṃ triṇayanalasitā pīnavakṣōruhāḍhyā ।
dēvī bālārkavarṇā bhavatu sukhakarī prāṇaśaktiḥ parā naḥ ।
ōṃ śāntākāraṃ bhujagaśayanaṃ padmanābhaṃ surēśaṃ
viśvākāraṃ gaganasadṛśaṃ mēghavarṇaṃ śubhāṅgam ।
lakṣmīkāntaṃ kamalanayanaṃ yōgihṛddhyānagamyaṃ
vandē viṣṇuṃ bhavabhayaharaṃ sarvalōkaikanātham ॥
ōṃ āṃ hrīṃ krōṃ krōṃ hrīṃ āṃ yaṃ raṃ laṃ vaṃ śaṃ ṣaṃ saṃ haṃ ḻaṃ kṣaṃ haṃ saḥ sō'ham ।
asyāṃ mūrtau śrī ramāsahita satyanārāyaṇa svāmi dēvatā prāṇaḥ iha prāṇaḥ ।
śrī ramāsahita satyanārāyaṇa svāmi dēvatā jīvaḥ ihaḥ sthitaḥ ।
asyāṃ mūrtau śrī ramāsahita satyanārāyaṇasya sarvēndriyāṇi vāṅmanaḥ tvak chakṣuḥ śrōtra jihvā ghrāṇa vākpāṇipāda pāyūpasthāni ihaivāgatya sukhaṃ chiraṃ tiṣṭantu svāhā ।
ōṃ asu#nītē@ puna#ra@smāsu@ chakṣu@ḥ
puna#ḥ prā@ṇami@ha nō$ dhēhi@ bhōga$m ।
jyōkpa#śyēma@ sūrya#mu@chchara$nta@
manu#matē mṛ@ḍayā$ naḥ sva@sti ॥
a@mṛta@ṃ vai prā@ṇā a@mṛta@māpa#ḥ
prā@ṇānē@va ya#thāsthā@namupa#hvayatē ॥
āvāhitō bhava sthāpitō bhava ।
suprasannō bhava varadō bhava ।
svāmin sarvajagannātha yāvatpūjāvasānakam ।
tāvattvaṃ prītibhāvēna kalaśē'smin sannidhiṃ kuru ॥
sāṅgaṃ sāyudhaṃ savāhanaṃ saśaktiṃ patnīputraparivārasamētaṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ āvāhayāmi sthāpayāmi pūjayāmi ॥
dhyānaṃ
dhyāyētsatyaṃ guṇātītaṃ guṇatrayasamanvitam ।
lōkanāthaṃ trilōkēśaṃ kaustubhābharaṇaṃ harim ॥
pītāmbaraṃ nīlavarṇaṃ śrīvatsa padabhūṣitam ।
gōvindaṃ gōkulānandaṃ brahmādyairapi pūjitam ॥
śrī ramāsahita satyanārāyaṇa svāminē namaḥ dhyānaṃ samarpayāmi ॥
āvāhanaṃ
ōṃ sa@hasra#śīrṣā@ puru#ṣaḥ ।
sa@ha@srā@kṣaḥ sa@hasra#pāt ।
sa bhūmi#ṃ vi@śvatō# vṛ@tvā ।
atya#tiṣṭhaddaśāṅgu@lam ।
jyōtiśśāntaṃ sarvalōkāntarasthaṃ
ōṅkārākhyaṃ yōgihṛddhyānagamyam ।
sāṅgaṃ śaktiṃ sāyudhaṃ bhaktisēvyaṃ
sarvākāraṃ viṣṇumāvāhayāmi ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ āvāhanaṃ samarpayāmi ।
āsanaṃ
puru#ṣa ē@vēdagṃ sarvam$ ।
yadbhū@taṃ yachcha@ bhavyam$ ।
u@tāmṛ#ta@tvasyēśā#naḥ ।
ya@dannē#nāti@rōha#ti ।
kalpadrumūlē maṇivēdimadhyē
siṃhāsanaṃ svarṇamayaṃ vichitram ।
vichitra vastrāvṛtamachyuta prabhō
gṛhāṇa lakṣmīdharaṇīsamēta ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ āsanaṃ samarpayāmi ।
pādyaṃ
ē@tāvā#nasya mahi@mā ।
atō@ jyāyāg#ścha@ pūru#ṣaḥ ।
pādō$'sya@ viśvā# bhū@tāni# ।
tri@pāda#syā@mṛta#ṃ di@vi ।
nārāyaṇa namastē'stu narakārṇavatāraka ।
pādyaṃ gṛhāṇa dēvēśa mama saukhyaṃ vivarthaya ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ pādayōḥ pādyaṃ samarpayāmi ।
arghyaṃ
tri@pādū@rdhva udai@tpuru#ṣaḥ ।
pādō$'syē@hā''bha#vā@tpuna#ḥ ।
tatō@ viṣva@ṅvya#krāmat ।
sā@śa@nā@na@śa@nē a@bhi ।
vyaktā'vyakta svarūpāya hṛṣīkapatayē namaḥ ।
mayā nivēditō bhaktyāhyarghyō'yaṃ pratigṛhyatām ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ hastayōḥ arghyaṃ samarpayāmi ।
āchamanīyaṃ
tasmā$dvi@rāḍa#jāyata ।
vi@rājō@ adhi@ pūru#ṣaḥ ।
sa jā@tō atya#richyata ।
pa@śchādbhūmi@mathō# pu@raḥ ।
mandākinyāstu yadvāri sarvapāpaharaṃ śubham ।
tadidaṃ kalpitaṃ dēva samyagāchamyatāṃ vibhō ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ mukhē āchamanīyaṃ samarpayāmi ।
snānaṃ
yatpuru#ṣēṇa ha@viṣā$ ।
dē@vā ya@jñamata#nvata ।
va@sa@ntō a#syāsī@dājyam$ ।
grī@ṣma i@dhmaśśa@raddha@viḥ ।
pañchāmṛta snānaṃ
āpyā#yasva@ samē#tu tē vi@śvata#ssōma@ vṛṣṇi#yam ।
bhavā@ vāja#sya saṅga@thē ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ kṣīrēṇa snapayāmi ।
da@dhi@krāvṇō# akāriṣaṃ ji@ṣṇōraśva#sya vā@jina#ḥ ।
su@ra@bhi nō@ mukhā# kara@tprāṇa@ āyūg#ṃṣi tāriṣat ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ dadhnā snapayāmi ।
śu@krama#si@ jyōti#rasi@ tējō#si dē@vōva#ssavi@tōtpu#nā@tu
achChi#drēṇa pa@vitrē#ṇa@ vasō@ssūrya#sya ra@śmibhi#ḥ ।
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ ājyēna snapayāmi ।
madhu@vātā# ṛtāya@tē madhu#kṣaranti@ sindha#vaḥ ।
mādhvī$rnaḥ sa@ntvauṣa#dhīḥ ।
madhu@nakta#mu@tōṣa#si@ madhu#ma@t pārthi#va@g@ṃraja#ḥ ।
madhu@dyaura#stu naḥ pi@tā ।
madhu#mānnō@ vana@spati@rmadhu#māgṃ astu@ sūrya#ḥ ।
mādhvī@rgāvō# bhavantu naḥ ।
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ madhunā snapayāmi ।
svā@duḥ pa#vasva di@vyāya@ janma#nē ।
svā@durindrā$ya su@havī$tu nāmnē ।
svā@durmi@trāya@ varu#ṇāya vā@yavē@ ।
bṛha@spata#yē@ madhu#mā@ṃ adā$bhyaḥ ।
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ śarkarēṇa snapayāmi ।
yāḥ pha@linī@ryā a#pha@lā a#pu@ṣpāyāścha# pu@ṣpiṇī#ḥ ।
bṛha@spati# prasūtā@stānō# muncha@ntvagṃ ha#saḥ ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ phalōdakēna snapayāmi ।
śuddhōdaka snānaṃ
āpō@ hiṣṭhā ma#yō@bhuva@stā na# ū@rjē da#dhātana ।
ma@hēraṇā#ya@ chakṣa#sē ।
yō va#ḥ śi@vata#mō rasa@stasya# bhājayatē@ ha na#ḥ ।
u@śa@tīri#va mā@ta#raḥ ।
tasmā@ ara#ṅgamāmavō@ yasya@ kṣayā#ya@ jinva#tha ।
āpō# ja@naya#thā cha naḥ ।
tīrthōdakaiḥ kāñchanakumbha saṃsthaiḥ
suvāsitairdēva kṛpārasārdraiḥ ।
mayārpitaṃ snānavidhiṃ gṛhāṇa
pādābjaniṣyṭūta nadīpravāhaḥ ।
nadīnāṃ chaiva sarvāsāmānītaṃ nirmalōdakam ।
snānaṃ svīkuru dēvēśa mayā dattaṃ surēśvara ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ śuddhōdaka snānaṃ samarpayāmi ।
snānānantaraṃ śuddha āchamanīyaṃ samarpayāmi ॥
vastraṃ
sa@ptāsyā#sanpari@dhaya#ḥ ।
triḥ sa@pta sa@midha#ḥ kṛ@tāḥ ।
dē@vā yadya@jñaṃ ta#nvā@nāḥ ।
aba#dhna@npuru#ṣaṃ pa@śum ।
vēdasūktasamāyuktē yajñasāma samanvitē ।
sarvavarṇapradē dēva vāsa śītē vinirmitē ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ vastrayugmaṃ samarpayāmi ।
yajñōpavītaṃ
taṃ ya@jñaṃ ba@rhiṣi@ praukṣan# ।
puru#ṣaṃ jā@tama#gra@taḥ ।
tēna# dē@vā aya#janta ।
sā@dhyā ṛṣa#yaścha@ yē ।
brahma viṣṇu mahēśānāṃ nirmitaṃ brahmasūtrakam ।
gṛhāṇa bhagavanviṣṇō sarvēṣṭaphaladō bhava ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ yajñōpavītaṃ samarpayāmi ।
gandhaṃ
tasmā$dya@jñātsa#rva@huta#ḥ ।
sambhṛ#taṃ pṛṣadā@jyam ।
pa@śūgstāgścha#krē vāya@vyān# ।
ā@ra@ṇyāngrā@myāścha@ yē ।
śrīkhaṇḍaṃ chandanaṃ divyaṃ gandhāḍhyaṃ sumanōharam ।
vilēpanaṃ suraśrēṣṭha prītyarthaṃ pratigṛhyatām ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ divya śrī chandanaṃ samarpayāmi ।
ābharaṇaṃ
tasmā$dya@jñātsa#rva@huta#ḥ ।
ṛcha@ḥ sāmā#ni jajñirē ।
Chandāg#ṃsi jajñirē@ tasmā$t ।
yaju@stasmā#dajāyata ।
hiraṇya hāra kēyūra graivēya maṇikaṅkaṇaiḥ ।
suhāraṃ bhūṣaṇairyuktaṃ gṛhāṇa puruṣōttama ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ sarvābharaṇāni samarpayāmi ।
puṣpāṇi
tasmā@daśvā# ajāyanta ।
yē kē chō#bha@yāda#taḥ ।
gāvō# ha jajñirē@ tasmā$t ।
tasmā$jjā@tā a#jā@vaya#ḥ ।
mallikādi sugandhīni mālatyādīni vai prabhō ।
mayā'hṛtāni pūjārthaṃ puṣpāṇi pratigṛhyatām ।
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ nānāvidha parimaḻa patra puṣpāṇi samarpayāmi ।
athāṅga pūja
ōṃ kēśavāya namaḥ pādau pūjayāmi ।
ōṃ gōvindāya namaḥ gulphau pūjayāmi ।
ōṃ indirāpatayē namaḥ jaṅghē pūjayāmi ।
ōṃ anaghāya namaḥ jānunī pūjayāmi ।
ōṃ janārdanāya namaḥ ūrū pūjayāmi ।
ōṃ viṣṭaraśravasē namaḥ kaṭiṃ pūjayāmi ।
ōṃ padmanābhāya namaḥ nābhiṃ pūjayāmi ।
ōṃ kukṣisthākhilabhuvanāya namaḥ udaraṃ pūjayāmi ।
ōṃ lakṣmīvakṣassthalālayāya namaḥ vakṣasthalaṃ pūjayāmi ।
ōṃ śaṅkhachakragadāśārṅgapāṇayē namaḥ bāhūn pūjayāmi ।
ōṃ kambukaṇṭhāya namaḥ kaṇṭhaṃ pūjayāmi ।
ōṃ pūrṇēndunibhavaktrāya namaḥ vaktraṃ pūjayāmi ।
ōṃ kundakuṭmaladantāya namaḥ dantān pūjayāmi ।
ōṃ nāsāgramauktikāya namaḥ nāsikāṃ pūjayāmi ।
ōṃ ratnakuṇḍalāya namaḥ karṇau pūjayāmi ।
ōṃ sūryachandrāgnidhāriṇē namaḥ nētrē pūjayāmi ।
ōṃ sulalāṭāya namaḥ lalāṭaṃ pūjayāmi ।
ōṃ sahasraśirasē namaḥ śiraḥ pūjayāmi ।
śrī ramāsahita śrī satyanārāyaṇa svāminē namaḥ sarvāṇyaṅgāni pūjayāmi ॥
śrī satyanārāyaṇa aṣṭōttaraśata nāma pūjā
ōṃ nārāyaṇāya namaḥ ।
ōṃ narāya namaḥ ।
ōṃ śaurayē namaḥ ।
ōṃ chakrapāṇayē namaḥ ।
ōṃ janārdanāya namaḥ ।
ōṃ vāsudēvāya namaḥ ।
ōṃ jagadyōnayē namaḥ ।
ōṃ vāmanāya namaḥ ।
ōṃ jñānapañjarāya namaḥ (10)
ōṃ śrīvallabhāya namaḥ ।
ōṃ jagannāthāya namaḥ ।
ōṃ chaturmūrtayē namaḥ ।
ōṃ vyōmakēśāya namaḥ ।
ōṃ hṛṣīkēśāya namaḥ ।
ōṃ śaṅkarāya namaḥ ।
ōṃ garuḍadhvajāya namaḥ ।
ōṃ nārasiṃhāya namaḥ ।
ōṃ mahādēvāya namaḥ ।
ōṃ svayambhuvē namaḥ ।
ōṃ bhuvanēśvarāya namaḥ (20)
ōṃ śrīdharāya namaḥ ।
ōṃ dēvakīputrāya namaḥ ।
ōṃ pārthasārathayē namaḥ ।
ōṃ achyutāya namaḥ ।
ōṃ śaṅkhapāṇayē namaḥ ।
ōṃ parañjyōtiṣē namaḥ ।
ōṃ ātmajyōtiṣē namaḥ ।
ōṃ achañchalāya namaḥ ।
ōṃ śrīvatsāṅkāya namaḥ ।
ōṃ akhilādhārāya namaḥ (30)
ōṃ sarvalōkapratiprabhavē namaḥ ।
ōṃ trivikramāya namaḥ ।
ōṃ trikālajñānāya namaḥ ।
ōṃ tridhāmnē namaḥ ।
ōṃ karuṇākarāya namaḥ ।
ōṃ sarvajñāya namaḥ ।
ōṃ sarvagāya namaḥ ।
ōṃ sarvasmai namaḥ ।
ōṃ sarvēśāya namaḥ ।
ōṃ sarvasākṣikāya namaḥ (40)
ōṃ harayē namaḥ ।
ōṃ śārṅgiṇē namaḥ ।
ōṃ harāya namaḥ ।
ōṃ śēṣāya namaḥ ।
ōṃ halāyudhāya namaḥ ।
ōṃ sahasrabāhavē namaḥ ।
ōṃ avyaktāya namaḥ ।
ōṃ sahasrākṣāya namaḥ ।
ōṃ akṣarāya namaḥ ।
ōṃ kṣarāya namaḥ (50)
ōṃ gajārighnāya namaḥ ।
ōṃ kēśavāya namaḥ ।
ōṃ kēśimardanāya namaḥ ।
ōṃ kaiṭabhārayē namaḥ ।
ōṃ avidyārayē namaḥ ।
ōṃ kāmadāya namaḥ ।
ōṃ kamalēkṣaṇāya namaḥ ।
ōṃ haṃsaśatravē namaḥ ।
ōṃ adharmaśatravē namaḥ ।
ōṃ kākutthsāya namaḥ (60)
ōṃ khagavāhanāya namaḥ ।
ōṃ nīlāmbudadyutayē namaḥ ।
ōṃ nityāya namaḥ ।
ōṃ nityatṛptāya namaḥ ।
ōṃ nityānandāya namaḥ ।
ōṃ surādhyakṣāya namaḥ ।
ōṃ nirvikalpāya namaḥ ।
ōṃ nirañjanāya namaḥ ।
ōṃ brahmaṇyāya namaḥ ।
ōṃ pṛthivīnāthāya namaḥ (70)
ōṃ pītavāsasē namaḥ ।
ōṃ guhāśrayāya namaḥ ।
ōṃ vēdagarbhāya namaḥ ।
ōṃ vibhavē namaḥ ।
ōṃ viṣṇavē namaḥ ।
ōṃ śrīmatē namaḥ ।
ōṃ trailōkyabhūṣaṇāya namaḥ ।
ōṃ yajñamūrtayē namaḥ ।
ōṃ amēyātmanē namaḥ ।
ōṃ varadāya namaḥ (80)
ōṃ vāsavānujāya namaḥ ।
ōṃ jitēndriyāya namaḥ ।
ōṃ jitakrōdhāya namaḥ ।
ōṃ samadṛṣṭayē namaḥ ।
ōṃ sanātanāya namaḥ ।
ōṃ bhaktapriyāya namaḥ ।
ōṃ jagatpūjyāya namaḥ ।
ōṃ paramātmanē namaḥ ।
ōṃ asurāntakāya namaḥ ।
ōṃ sarvalōkānāmantakāya namaḥ (90)
ōṃ anantāya namaḥ ।
ōṃ anantavikramāya namaḥ ।
ōṃ māyādhārāya namaḥ ।
ōṃ nirādhārāya namaḥ ।
ōṃ sarvādhārāya namaḥ ।
ōṃ dharādhārāya namaḥ ।
ōṃ niṣkalaṅkāya namaḥ ।
ōṃ nirābhāsāya namaḥ ।
ōṃ niṣprapañchāya namaḥ ।
ōṃ nirāmayāya namaḥ (100)
ōṃ bhaktavaśyāya namaḥ ।
ōṃ mahōdārāya namaḥ ।
ōṃ puṇyakīrtayē namaḥ ।
ōṃ purātanāya namaḥ ।
ōṃ trikālajñāya namaḥ ।
ōṃ viṣṭaraśravasē namaḥ ।
ōṃ chaturbhujāya namaḥ ।
ōṃ śrīsatyanārāyaṇasvāminē namaḥ (108)
dhūpaṃ
yatpuru#ṣa@ṃ vya#dadhuḥ ।
ka@ti@dhā vya#kalpayan ।
mukha@ṃ kima#sya@ kau bā@hū ।
kāvū@rū pādā#vuchyētē ।
daśāṅgaṃ guggulōpētaṃ sugandhaṃ sumanōharam ।
dhūpaṃ gṛhāṇa dēvēśa sarvadēva namaskṛta ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ dhūpamāghrāpayāmi ।
dīpaṃ
brā@hma@ṇō$'sya@ mukha#māsīt ।
bā@hū rā#ja@nya#ḥ kṛ@taḥ ।
ū@rū tada#sya@ yadvaiśya#ḥ ।
pa@dbhyāgṃ śū@drō a#jāyata ।
ghṛtā trivarti saṃyuktaṃ vahninā yojitaṃ priyam ।
dīpaṃ gṛhāṇa dēvēśa trailōkya timirāpaham ॥
bhaktyā dīpaṃ prayachChāmi dēvāya paramātmanē ।
trāhi māṃ narakādghōrāt dīpajyōtirnamō'stu tē ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ dīpaṃ samarpayāmi ।
naivēdyaṃ
cha@ndramā@ mana#sō jā@taḥ ।
chakṣō@ḥ sūryō# ajāyata ।
mukhā@dindra#śchā@gniścha# ।
prā@ṇādvā@yura#jāyata ।
sauvarṇasthālimadhyē maṇigaṇakhachitē gōghṛtāktān supakvān ।
bhakṣyān bhōjyāṃścha lēhyānaparimitarasān chōṣyamannaṃ nidhāya ॥
nānāśākairupētaṃ dadhi madhu sa guḍa kṣīra pānīyayuktam ।
tāmbūlaṃ chāpi viṣṇōḥ pratidivasamahaṃ mānasē kalpayāmi ॥
rājānnaṃ sūpa saṃyuktaṃ śākachōṣya samanvitam ।
ghṛta bhakṣya samāyuktaṃ naivēdyaṃ pratigṛhyatām ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ mahānaivēdyaṃ samarpayāmi ।
ōṃ bhūrbhuva#ssuva#ḥ । tatsa#vitu@rvarē$ṇya@m ।
bha@rgō# dē@vasya# dhī@mahi ।
dhiyō@ yōna#ḥ prachō@dayā$t ॥
satyaṃ tvā ṛtēna pariṣiñchāmi (ṛtaṃ tvā satyēna pariṣiñchāmi)
amṛtamastu । amṛtōpastaraṇamasi ।
ōṃ prāṇāya svāhā । ōṃ apānāya svāhā । ōṃ vyānāya svāhā ।
ōṃ udānāya svāhā । ōṃ samānāya svāhā ।
madhyē madhyē pānīyaṃ samarpayāmi ।
amṛtāpidhānamasi ।
uttarāpōśanaṃ samarpayāmi । hastau prakṣāḻayāmi ।
pādau prakṣāḻayāmi । mukhē śuddhāchamanīyaṃ samarpayāmi ।
tāmbūlaṃ
nābhyā# āsīda@ntari#kṣam ।
śī@rṣṇō dyauḥ sama#vartata ।
pa@dbhyāṃ bhūmi@rdiśa@ḥ śrōtrā$t ।
tathā# lō@kāgṃ a#kalpayan ।
pūgīphalaiḥ sa karpūraiḥ nāgavallī daḻairyutam ।
muktāchūrṇa samāyuktaṃ tāmbūlaṃ pratigṛhyatām ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ tāmbūlaṃ samarpayāmi ।
nīrājanaṃ
(stand up)
vēdā@hamē@taṃ puru#ṣaṃ ma@hāntam$ ।
ā@di@tyava#rṇaṃ@ tama#sa@stu pā@rē ।
sarvā#ṇi rū@pāṇi# vi@chitya@ dhīra#ḥ ।
nāmā#ni kṛ@tvā'bhi@vada@n@ yadāstē$ ।
narya# pra@jāṃ mē# gōpāya । a@mṛ@ta@tvāya# jī@vasē$ ।
jā@tāṃ ja#ni@ṣyamā#ṇāṃ cha । a@mṛtē# sa@tyē prati#ṣṭhitām ।
atha#rva pi@tuṃ mē# gōpāya । rasa@manna#mi@hāyu#ṣē ।
ada#bdhā@yō'śī#tatanō । avi#ṣaṃ naḥ pi@tuṃ kṛ#ṇu ।
śaggṃsya# pa@śūnmē# gōpāya । dvi@padō@ yē chatu#ṣpadaḥ ॥ (tai.brā.1.2.1.25)
a@ṣṭāśa#phāścha@ ya i@hāgnē$ । yē chaika#śaphā āśu@gāḥ ।
sapratha sa@bhāṃ mē# gōpāya । yē cha@ sabhyā$ḥ sabhā@sada#ḥ ।
tāni#ndri@yāva#taḥ kuru । sarva@māyu@rupā#satām ।
ahē# budhniya@ mantra#ṃ mē gōpāya । yamṛṣa#yastraivi@dā vi@duḥ ।
ṛcha@ḥ sāmā#ni@ yajūg#ṃṣi । sā hi śrīra@mṛtā# sa@tām ॥ (tai.brā.1.2.1.26)
mā nō higṃsījjātavēdō gāmaśvaṃ puruṣaṃ jagat ।
abhibhra dagna āgahi śriyā mā paripātaya ॥
samrājaṃ cha virājaṃ chā'bhi śrīryācha nō gṛhē ।
lakṣmī rāṣṭrasya yā mukhē tayā mā sagṃ sṛjāmasi ॥
santata śrīrastu sarvamaṅgaḻāni bhavantu nityaśrīrastu nityamaṅgaḻāni bhavantu ॥
nīrājanaṃ gṛhāṇēdaṃ pañchavarti samanvitam ।
tējōrāśimayaṃ dattaṃ gṛhāṇa tvaṃ surēśvara ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ karpūra nīrājanaṃ samarpayāmi ।
nīrājanānantaraṃ śuddhāchamanīyaṃ samarpayāmi । namaskarōmi ।
mantrapuṣpaṃ
dhā@tā pu@rastā@dyamu#dāja@hāra# ।
śa@kraḥ pravi@dvānpra@diśa@śchata#sraḥ ।
tamē@vaṃ vi@dvāna@mṛta# i@ha bha#vati ।
nānyaḥ panthā@ aya#nāya vidyatē ।
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ suvarṇa divya mantrapuṣpaṃ samarpayāmi ।
ātmapradakṣiṇa namaskāraṃ
yānikāni cha pāpāni janmāntarakṛtāni cha
tāni tāni praṇaśyanti pradakṣiṇa padē padē ।
pāpō'haṃ pāpakarmā'haṃ pāpātmā pāpasambhava ।
trāhimāṃ kṛpayā dēva śaraṇāgatavatsalā ।
anyathā śaraṇaṃ nāsti tvamēva śaraṇaṃ mama ।
tasmātkāruṇya bhāvēna rakṣa rakṣa satyēśvara ।
pradakṣiṇaṃ kariṣyāmi sarvabhramanivāraṇam ।
saṃsārasāgarānmāṃ tvaṃ uddharasya mahāprabhō ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ ātmapradakṣiṇa namaskārān samarpayāmi ।
sāṣṭāṅga namaskāraṃ
urasā śirasā dṛṣṭyā manasā vachasā tathā ।
padbhyāṃ karābhyāṃ karṇābhyāṃ praṇāmō'ṣṭāṅgamuchyatē ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ sāṣṭāṅga namaskārāṃ samarpayāmi ।
sarvōpachārāḥ
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ Chatraṃ āchChādayāmi ।
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ chāmarairvījayāmi ।
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ nṛtyaṃ darśayāmi ।
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ gītaṃ śrāvayāmi ।
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ āndōḻikānnārōhayāmi ।
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ aśvānārōhayāmi ।
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ gajānārōhayāmi ।
samasta rājōpachārān dēvōpachārān samarpayāmi ।
kṣamāprārthana
yasya smṛtyā cha nāmōktyā tapaḥ pūjā kriyādiṣu ।
nyūnaṃ sampūrṇatāṃ yāti sadyō vandē tamachyutam ।
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ janārdana ।
yatpūjitaṃ mayā dēva paripūrṇaṃ tadastu tē ।
anayā puruṣasūkta vidhānēna dhyāna āvāhanādi ṣōḍaśōpachāra pūjanēna bhagavān sarvātmakaḥ śrī ramāsahita satyanārāyaṇa svāmī suprītō suprasannō varadō bhavantu ॥
(sit down)
prārthana
amōghaṃ puṇḍarīkākṣaṃ nṛsiṃhaṃ daityasūdanam ।
hṛṣīkēśaṃ jagannāthaṃ vāgīśaṃ varadāyakam ॥
sa guṇaṃ cha guṇātītaṃ gōvindaṃ garuḍhadhvajam ।
janārdanaṃ janānandaṃ jānakīvallabhaṃ harim ॥
praṇamāmi sadā bhaktyā nārāyaṇamataḥ param ।
durgamē viṣamē ghōrē śatruṇā paripīḍitaḥ ।
nistārayatu sarvēṣu tathā'niṣṭabhayēṣu cha ।
nāmānyētāni saṅkīrtya phalamīpsitamāpnuyāt ।
satyanārāyaṇa dēvaṃ vandē'haṃ kāmadaṃ prabhum ।
līlayā vitataṃ viśvaṃ yēna tasmai namō namaḥ ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ prārthana namaskārān samarpayāmi ।
phalam
idaṃ phalaṃ mayā dēva sthāpitaṃ puratastava ।
tēna mē sa phalā'vāptirbhavējjanmani janmani ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ phalaṃ samarpayāmi ।
śrī satyanārāyaṇa svāmi vratakathā
॥ śrī gaṇēśāya namaḥ ॥
॥ śrīparamātmanē namaḥ ॥
atha kathā prārambhaḥ ।
atha prathamō'dhyāyaḥ
śrīvyāsa uvācha ।
ēkadā naimiṣāraṇyē ṛṣayaḥ śaunakādayaḥ ।
paprachChurmunayaḥ sarvē sūtaṃ paurāṇikaṃ khalu ॥ 1॥
ṛṣaya ūchuḥ ।
vratēna tapasā kiṃ vā prāpyatē vāñChitaṃ phalam ।
tatsarvaṃ śrōtumichChāmaḥ kathayasva mahāmunē ॥ 2॥
sūta uvācha ।
nāradēnaiva sampṛṣṭō bhagavān kamalāpatiḥ ।
surarṣayē yathaivāha tachChṛṇudhvaṃ samāhitāḥ ॥ 3॥
ēkadā nāradō yōgī parānugrahakāṅkṣayā ।
paryaṭan vividhān lōkān martyalōkamupāgataḥ ॥ 4॥
tatōdṛṣṭvā janānsarvān nānāklēśasamanvitān ।
nānāyōnisamutpannān kliśyamānān svakarmabhiḥ ॥ 5॥
kēnōpāyēna chaitēṣāṃ duḥkhanāśō bhavēd dhruvam ।
iti sañchintya manasā viṣṇulōkaṃ gatastadā ॥ 6॥
tatra nārāyaṇaṃ dēvaṃ śuklavarṇaṃ chaturbhujam ।
śaṅkha-chakra-gadā-padma-vanamālā-vibhūṣitam ॥ 7॥
dṛṣṭvā taṃ dēvadēvēśaṃ stōtuṃ samupachakramē ।
nārada uvācha ।
namō vāṅgamanasātītarūpāyānantaśaktayē ।
ādimadhyāntahīnāya nirguṇāya guṇātmanē ॥ 8॥
sarvēṣāmādibhūtāya bhaktānāmārtināśinē ।
śrutvā stōtraṃ tatō viṣṇurnāradaṃ pratyabhāṣata ॥ 9॥
śrībhagavānuvācha ।
kimarthamāgatō'si tvaṃ kiṃ tē manasi vartatē ।
kathayasva mahābhāga tatsarvaṃ kathāyāmi tē ॥ 10॥
nārada uvācha ।
martyalōkē janāḥ sarvē nānāklēśasamanvitāḥ ।
nanāyōnisamutpannāḥ pachyantē pāpakarmabhiḥ ॥ 11॥
tatkathaṃ śamayēnnātha laghūpāyēna tadvada ।
śrōtumichChāmi tatsarvaṃ kṛpāsti yadi tē mayi ॥ 12॥
śrībhagavānuvācha ।
sādhu pṛṣṭaṃ tvayā vatsa lōkānugrahakāṅkṣayā ।
yatkṛtvā muchyatē mōhat tachChṛṇuṣva vadāmi tē ॥ 13॥
vratamasti mahatpuṇyaṃ svargē martyē cha durlabham ।
tava snēhānmayā vatsa prakāśaḥ kriyatē'dhunā ॥ 14॥
satyanārāyaṇasyaiva vrataṃ samyagvidhānataḥ । (satyanārāyaṇasyaivaṃ)
kṛtvā sadyaḥ sukhaṃ bhuktvā paratra mōkṣamāpnuyāt ।
tachChrutvā bhagavadvākyaṃ nāradō munirabravīt ॥ 15॥
nārada uvācha ।
kiṃ phalaṃ kiṃ vidhānaṃ cha kṛtaṃ kēnaiva tad vratam ।
tatsarvaṃ vistarād brūhi kadā kāryaṃ vrataṃ prabhō ॥ 16॥ (kāryaṃhitadvratam)
śrībhagavānuvācha ।
duḥkhaśōkādiśamanaṃ dhanadhānyapravardhanam ॥ 17॥
saubhāgyasantatikaraṃ sarvatra vijayapradam ।
yasmin kasmin dinē martyō bhaktiśraddhāsamanvitaḥ ॥ 18॥
satyanārāyaṇaṃ dēvaṃ yajēchchaiva niśāmukhē ।
brāhmaṇairbāndhavaiśchaiva sahitō dharmatatparaḥ ॥ 19॥
naivēdyaṃ bhaktitō dadyāt sapādaṃ bhakṣyamuttamam ।
rambhāphalaṃ ghṛtaṃ kṣīraṃ gōdhūmasya cha chūrṇakam ॥ 20॥
abhāvē śālichūrṇaṃ vā śarkarā vā guḍastathā ।
sapādaṃ sarvabhakṣyāṇi chaikīkṛtya nivēdayēt ॥ 21॥
viprāya dakṣiṇāṃ dadyāt kathāṃ śrutvā janaiḥ saha ।
tataścha bandhubhiḥ sārdhaṃ viprāṃścha pratibhōjayēt ॥ 22॥
prasādaṃ bhakṣayēd bhaktyā nṛtyagītādikaṃ charēt ।
tataścha svagṛhaṃ gachChēt satyanārāyaṇaṃ smaran ॥ 23॥
ēvaṃ kṛtē manuṣyāṇāṃ vāñChāsiddhirbhavēd dhruvam ।
viśēṣataḥ kaliyugē laghūpāyō'sti bhūtalē ॥ 24॥ (laghūpāyōsti)
॥ iti śrīskandapurāṇē rēvākhaṇḍē śrīsatyanārāyaṇa vratakathāyāṃ prathamō'dhyāyaḥ ॥ 1 ॥
atha dvitīyō'dhyāyaḥ
sūta uvācha ।
athānyat sampravakṣyāmi kṛtaṃ yēna purā dvijāḥ ।
kaśchit kāśīpurē ramyē hyāsīdviprō'tinirdhanaḥ ॥ 1॥ (hyāsīdviprōtinirdhanaḥ)
kṣuttṛḍbhyāṃ vyākulōbhūtvā nityaṃ babhrāma bhūtalē ।
duḥkhitaṃ brāhmaṇaṃ dṛṣṭvā bhagavān brāhmaṇapriyaḥ ॥ 2॥
vṛddhabrāhmaṇa rūpastaṃ paprachCha dvijamādarāt ।
kimarthaṃ bhramasē vipra mahīṃ nityaṃ suduḥkhitaḥ ।
tatsarvaṃ śrōtumichChāmi kathyatāṃ dvija sattama ॥ 3॥
brāhmaṇa uvācha ।
brāhmaṇō'ti daridrō'haṃ bhikṣārthaṃ vai bhramē mahīm ॥ 4॥ (brāhmaṇōti)
upāyaṃ yadi jānāsi kṛpayā kathaya prabhō ।
vṛddhabrāhmaṇa uvācha ।
satyanārāyaṇō viṣṇurvāñChitārthaphalapradaḥ ॥ 5॥
tasya tvaṃ pūjanaṃ vipra kuruṣva vratamuttamama । (vratamuttamam)
yatkṛtvā sarvaduḥkhēbhyō muktō bhavati mānavaḥ ॥ 6॥
vidhānaṃ cha vratasyāpi viprāyābhāṣya yatnataḥ ।
satyanārāyaṇō vṛddhastatraivāntaradhīyata ॥ 7॥
tad vrataṃ saṅkariṣyāmi yaduktaṃ brāhmaṇēna vai ।
iti sañchintya viprō'sau rātrau nidrā na labdhavān ॥ 8॥ (nidrāṃ)
tataḥ prātaḥ samutthāya satyanārāyaṇavratam ।
kariṣya iti saṅkalpya bhikṣārthamagamadvijaḥ ॥ 9॥ (bhikṣārthamagamaddvijaḥ)
tasminnēva dinē vipraḥ prachuraṃ dravyamāptavān ।
tēnaiva bandhubhiḥ sārdhaṃ satyasyavratamācharat ॥ 10॥
sarvaduḥkhavinirmuktaḥ sarvasampatsamanvitaḥ ।
babhūva sa dvijaśrēṣṭhō vratasyāsya prabhāvataḥ ॥ 11॥
tataḥ prabhṛti kālaṃ cha māsi māsi vrataṃ kṛtam ।
ēvaṃ nārāyaṇasyēdaṃ vrataṃ kṛtvā dvijōttamaḥ ॥ 12॥
sarvapāpavinirmuktō durlabhaṃ mōkṣamāptavān ।
vratamasya yadā vipra pṛthivyāṃ saṅkariṣyati ॥ 13॥ (viprāḥ)
tadaiva sarvaduḥkhaṃ tu manujasya vinaśyati । (cha manujasya)
ēvaṃ nārāyaṇēnōktaṃ nāradāya mahātmanē ॥ 14॥
mayā tatkathitaṃ viprāḥ kimanyat kathayāmi vaḥ ।
ṛṣaya ūchuḥ ।
tasmād viprāchChrutaṃ kēna pṛthivyāṃ charitaṃ munē ।
tatsarvaṃ śrōtumichChāmaḥ śraddhā'smākaṃ prajāyatē ॥ 15॥ (śraddhāsmākaṃ)
sūta uvācha ।
śaṛṇudhvaṃ munayaḥ sarvē vrataṃ yēna kṛtaṃ bhuvi ।
ēkadā sa dvijavarō yathāvibhava vistaraiḥ ॥ 16॥
bandhubhiḥ svajanaiḥ sārdhaṃ vrataṃ kartuṃ samudyataḥ ।
ētasminnantarē kālē kāṣṭhakrētā samāgamat ॥ 17॥
bahiḥ kāṣṭhaṃ cha saṃsthāpya viprasya gṛhamāyayau ।
tṛṣṇāyā pīḍitātmā cha dṛṣṭvā vipraṃ kṛtaṃ vratam ॥ 18॥ (kṛta)
praṇipatya dvijaṃ prāha kimidaṃ kriyatē tvayā ।
kṛtē kiṃ phalamāpnōti vistarād vada mē prabhō ॥ 19॥ (vistārād)
vipra uvācha ।
satyanārāyaṇēsyēdaṃ vrataṃ sarvēpsitapradam ।
tasya prasādānmē sarvaṃ dhanadhānyādikaṃ mahat ॥ 20॥
tasmādētad vrataṃ jñātvā kāṣṭhakrētā'tiharṣitaḥ ।
papau jalaṃ prasādaṃ cha bhuktvā sa nagaraṃ yayau ॥ 21॥
satyanārāyaṇaṃ dēvaṃ manasā ityachintayat ।
kāṣṭhaṃ vikrayatō grāmē prāpyatē chādya yad dhanam ॥ 22॥ (prāpyatēmē'dya)
tēnaiva satyadēvasya kariṣyē vratamuttamam ।
iti sañchintya manasā kāṣṭhaṃ dhṛtvā tu mastakē ॥ 23॥
jagāma nagarē ramyē dhanināṃ yatra saṃsthitiḥ ।
taddinē kāṣṭhamūlyaṃ cha dviguṇaṃ prāptavānasau ॥ 24॥
tataḥ prasannahṛdayaḥ supakvaṃ kadalī phalam ।
śarkarāghṛtadugdhaṃ cha gōdhūmasya cha chūrṇakam ॥ 25॥
kṛtvaikatra sapādaṃ cha gṛhītvā svagṛhaṃ yayau ।
tatō bandhūn samāhūya chakāra vidhinā vratam ॥ 26॥
tad vratasya prabhāvēṇa dhanaputrānvitō'bhavat । (dhanaputrānvitōbhavat)
ihalōkē sukhaṃ bhuktvā chāntē satyapuraṃ yayau ॥ 27॥
॥ iti śrīskandapurāṇē rēvākhaṇḍē śrīsatyanārāyaṇa vratakathāyāṃ dvitīyō'dhyāyaḥ ॥ 2 ॥
atha tṛtīyō'dhyāyaḥ
sūta uvācha ।
punaragrē pravakṣyāmi śaṛṇudhvaṃ muni sattamāḥ ।
purā chōlkāmukhō nāma nṛpaśchāsīnmahāmatiḥ ॥ 1॥
jitēndriyaḥ satyavādī yayau dēvālayaṃ prati ।
dinē dinē dhanaṃ dattvā dvijān santōṣayat sudhīḥ ॥ 2॥
bhāryā tasya pramugdhā cha sarōjavadanā satī ।
bhadraśīlānadī tīrē satyasyavratamācharat ॥ 3॥
ētasminnantarē tatra sādhurēkaḥ samāgataḥ ।
vāṇijyārthaṃ bahudhanairanēkaiḥ paripūritaḥ ॥ 4॥
nāvaṃ saṃsthāpya tattīrē jagāma nṛpatiṃ prati ।
dṛṣṭvā sa vratinaṃ bhūpaṃ prapachCha vinayānvitaḥ ॥ 5॥
sādhuruvācha ।
kimidaṃ kuruṣē rājan bhaktiyuktēna chētasā ।
prakāśaṃ kuru tatsarvaṃ śrōtumichChāmi sāmpratam ॥ 6॥
rājōvācha ।
pūjanaṃ kriyatē sādhō viṣṇōratulatējasaḥ ।
vrataṃ cha svajanaiḥ sārdhaṃ putrādyāvāpti kāmyayā ॥ 7॥
bhūpasya vachanaṃ śrutvā sādhuḥ prōvācha sādaram ।
sarvaṃ kathaya mē rājan kariṣyē'haṃ tavōditam ॥ 8॥
mamāpi santatirnāsti hyētasmājjāyatē dhruvam ।
tatō nivṛttya vāṇijyāt sānandō gṛhamāgataḥ ॥ 9॥
bhāryāyai kathitaṃ sarvaṃ vrataṃ santati dāyakam ।
tadā vrataṃ kariṣyāmi yadā mē santatirbhavēt ॥ 10॥
iti līlāvatīṃ prāha patnīṃ sādhuḥ sa sattamaḥ ।
ēkasmin divasē tasya bhāryā līlāvatī satī ॥ 11॥ (bhāryāṃ)
bhartṛyuktānandachittā'bhavad dharmaparāyaṇā ।
rgabhiṇī sā'bhavat tasya bhāryā satyaprasādataḥ ॥ 12॥ (sābhavat)
daśamē māsi vai tasyāḥ kanyāratnamajāyata ।
dinē dinē sā vavṛdhē śuklapakṣē yathā śaśī ॥ 13॥
nāmnā kalāvatī chēti tannāmakaraṇaṃ kṛtam ।
tatō līlāvatī prāha svāminaṃ madhuraṃ vachaḥ ॥ 14॥
na karōṣi kimarthaṃ vai purā saṅkalpitaṃ vratam ।
sādhuruvācha ।
vivāha samayē tvasyāḥ kariṣyāmi vrataṃ priyē ॥ 15॥
iti bhāryāṃ samāśvāsya jagāma nagaraṃ prati ।
tataḥ kalāvatī kanyā vavṛdhē pitṛvēśmani ॥ 16॥
dṛṣṭvā kanyāṃ tataḥ sādhurnagarē sakhibhiḥ saha ।
mantrayitvā drutaṃ dūtaṃ prēṣayāmāsa dharmavit ॥ 17॥
vivāhārthaṃ cha kanyāyā varaṃ śrēṣṭhaṃ vichāraya ।
tēnājñaptaścha dūtō'sau kāñchanaṃ nagaraṃ yayau ॥ 18॥
tasmādēkaṃ vaṇikputraṃ samādāyāgatō hi saḥ ।
dṛṣṭvā tu sundaraṃ bālaṃ vaṇikputraṃ guṇānvitam ॥ 19॥
jñātibhirbandhubhiḥ sārdhaṃ parituṣṭēna chētasā ।
dattāvān sādhuputrāya kanyāṃ vidhividhānataḥ ॥ 20॥ (sādhuḥputrāya)
tatō'bhāgyavaśāt tēna vismṛtaṃ vratamuttamam । (tatōbhāgyavaśāt)
vivāhasamayē tasyāstēna ruṣṭō bhavat prabhuḥ ॥ 21॥ (ruṣṭō'bhavat)
tataḥ kālēna niyatō nijakarma viśāradaḥ ।
vāṇijyārthaṃ tataḥ śīghraṃ jāmātṛ sahitō vaṇik ॥ 22॥
ratnasārapurē ramyē gatvā sindhu samīpataḥ ।
vāṇijyamakarōt sādhurjāmātrā śrīmatā saha ॥ 23॥
tau gatau nagarē ramyē chandrakētōrnṛpasya cha । (nagarētasya)
ētasminnēva kālē tu satyanārāyaṇaḥ prabhuḥ ॥ 24॥
bhraṣṭapratijñamālōkya śāpaṃ tasmai pradattavān ।
dāruṇaṃ kaṭhinaṃ chāsya mahad duḥkhaṃ bhaviṣyati ॥ 25॥
ēkasmindivasē rājñō dhanamādāya taskaraḥ ।
tatraiva chāgata śchaurō vaṇijau yatra saṃsthitau ॥ 26॥
tatpaśchād dhāvakān dūtān dṛṣṭavā bhītēna chētasā ।
dhanaṃ saṃsthāpya tatraiva sa tu śīghramalakṣitaḥ ॥ 27॥
tatō dūtāḥsamāyātā yatrāstē sajjanō vaṇik ।
dṛṣṭvā nṛpadhanaṃ tatra baddhvā''nītau vaṇiksutau ॥ 28॥ (baddhvānītau)
harṣēṇa dhāvamānāścha prōchurnṛpasamīpataḥ ।
taskarau dvau samānītau vilōkyājñāpaya prabhō ॥ 29॥
rājñā''jñaptāstataḥ śīghraṃ dṛḍhaṃ baddhvā tu tā vubhau ।
sthāpitau dvau mahādurgē kārāgārē'vichārataḥ ॥ 30॥
māyayā satyadēvasya na śrutaṃ kaistayōrvachaḥ ।
atastayōrdhanaṃ rājñā gṛhītaṃ chandrakētunā ॥ 31॥
tachChāpāchcha tayōrgēhē bhāryā chaivāti duḥkhitā ।
chaurēṇāpahṛtaṃ sarvaṃ gṛhē yachcha sthitaṃ dhanam ॥ 32॥
ādhivyādhisamāyuktā kṣutpipāśāti duḥkhitā । (kṣutpipāsāti)
annachintāparā bhūtvā babhrāma cha gṛhē gṛhē ।
kalāvatī tu kanyāpi babhrāma prativāsaram ॥ 33॥
ēkasmin divasē yātā kṣudhārtā dvijamandiram । (divasē jātā)
gatvā'paśyad vrataṃ tatra satyanārāyaṇasya cha ॥ 34॥ (gatvāpaśyad)
upaviśya kathāṃ śrutvā varaṃ rprāthitavatyapi ।
prasāda bhakṣaṇaṃ kṛtvā yayau rātrau gṛhaṃ prati ॥ 35॥
mātā kalāvatīṃ kanyāṃ kathayāmāsa prēmataḥ ।
putri rātrau sthitā kutra kiṃ tē manasi vartatē ॥ 36॥
kanyā kalāvatī prāha mātaraṃ prati satvaram ।
dvijālayē vrataṃ mātardṛṣṭaṃ vāñChitasiddhidam ॥ 37॥
tachChrutvā kanyakā vākyaṃ vrataṃ kartuṃ samudyatā ।
sā mudā tu vaṇigbhāryā satyanārāyaṇasya cha ॥ 38॥
vrataṃ chakrē saiva sādhvī bandhubhiḥ svajanaiḥ saha ।
bhartṛjāmātarau kṣipramāgachChētāṃ svamāśramam ॥ 39॥
aparādhaṃ cha mē bharturjāmātuḥ kṣantumarhasi ।
vratēnānēna tuṣṭō'sau satyanārāyaṇaḥ punaḥ ॥ 40॥ (tuṣṭōsau)
darśayāmāsa svapnaṃ hī chandrakētuṃ nṛpōttamam ।
bandinau mōchaya prātarvaṇijau nṛpasattama ॥ 41॥
dēyaṃ dhanaṃ cha tatsarvaṃ gṛhītaṃ yat tvayā'dhunā । (tvayādhunā)
nō chēt tvāṃ nāśayiṣyāmi sarājyadhanaputrakam ॥ 42॥
ēvamābhāṣya rājānaṃ dhyānagamyō'bhavat prabhuḥ । (dhyānagamyōbhavat)
tataḥ prabhātasamayē rājā cha svajanaiḥ saha ॥ 43॥
upaviśya sabhāmadhyē prāha svapnaṃ janaṃ prati ।
baddhau mahājanau śīghraṃ mōchaya dvau vaṇiksutau ॥ 44॥
iti rājñō vachaḥ śrutvā mōchayitvā mahājanau ।
samānīya nṛpasyāgrē prāhustē vinayānvitāḥ ॥ 45॥
ānītau dvau vaṇikputrau muktau nigaḍabandhanāt ।
tatō mahājanau natvā chandrakētuṃ nṛpōttamam ॥ 46॥
smarantau pūrva vṛttāntaṃ nōchaturbhayavihvalau ।
rājā vaṇiksutau vīkṣya vachaḥ prōvācha sādaram ॥ 47॥
dēvāt prāptaṃ mahadduḥkhamidānīṃ nāsti vai bhayam ।
tadā nigaḍasantyāgaṃ kṣaurakarmādyakārayat ॥ 48॥
vastrālaṅkārakaṃ dattvā paritōṣya nṛpaścha tau ।
puraskṛtya vaṇikputrau vachasā'tōṣayad bhṛśam ॥ 49॥ (vachasātōṣayadbhṛśam)
purānītaṃ tu yad dravyaṃ dviguṇīkṛtya dattavān ।
prōvācha cha tatō rājā gachCha sādhō nijāśramam ॥ 50॥ (prōvāchatau)
rājānaṃ praṇipatyāha gantavyaṃ tvatprasādataḥ ।
ityuktvā tau mahāvaiśyau jagmatuḥ svagṛhaṃ prati ॥ 51॥ (mahāvaiśyō)
॥ iti śrīskanda purāṇē rēvākhaṇḍē śrīsatyanārāyaṇa vratakathāyāṃ tṛtīyō'dhyāyaḥ ॥ 3 ॥
atha chaturthō'dhyāyaḥ
sūta uvācha ।
yātrāṃ tu kṛtavān sādhurmaṅgalāyanapūrvikām ।
brāhmaṇēbhyō dhanaṃ dattvā tadā tu nagaraṃ yayau ॥ 1॥
kiyad dūrē gatē sādhō satyanārāyaṇaḥ prabhuḥ ।
jijñāsāṃ kṛtavān sādhau kimasti tava nausthitam ॥ 2॥
tatō mahājanau mattau hēlayā cha prahasya vai । (matau)
kathaṃ pṛchChasi bhō daṇḍin mudrāṃ nētuṃ kimichChasi ॥ 3॥
latāpatrādikaṃ chaiva vartatē taraṇau mama ।
niṣṭhuraṃ cha vachaḥ śrutvā satyaṃ bhavatu tē vachaḥ ॥ 4॥
ēvamuktvā gataḥ śīghraṃ daṇḍī tasya samīpataḥ ।
kiyad dūrē tatō gatvā sthitaḥ sindhu samīpataḥ ॥ 5॥
gatē daṇḍini sādhuścha kṛtanityakriyastadā ।
utthitāṃ taraṇīṃ dṛṣṭvā vismayaṃ paramaṃ yayau ॥ 6॥
dṛṣṭvā latādikaṃ chaiva mūrchChitō nyapatad bhuvi ।
labdhasañjñō vaṇikputrastataśchintānvitō'bhavat ॥ 7॥ (vaṇikputrastataśchintānvitōbhavat)
tadā tu duhituḥ kāntō vachanaṃ chēdamabravīt ।
kimarthaṃ kriyatē śōkaḥ śāpō dattaścha daṇḍinā ॥ 8॥
śakyatē tēna sarvaṃ hi kartuṃ chātra na saṃśayaḥ । (śakyatēnē na)
atastachCharaṇaṃ yāmō vāñChatārthō bhaviṣyati ॥ 9॥ (vāñChitārthō)
jāmāturvachanaṃ śrutvā tatsakāśaṃ gatastadā ।
dṛṣṭvā cha daṇḍinaṃ bhaktyā natvā prōvācha sādaram ॥ 10॥
kṣamasva chāparādhaṃ mē yaduktaṃ tava sannidhau ।
ēvaṃ punaḥ punarnatvā mahāśōkākulō'bhavat ॥ 11॥ (mahāśōkākulōbhavat)
prōvācha vachanaṃ daṇḍī vilapantaṃ vilōkya cha ।
mā rōdīḥ śaṛṇumadvākyaṃ mama pūjābahirmukhaḥ ॥ 12॥
mamājñayā cha durbuddhē labdhaṃ duḥkhaṃ muhurmuhuḥ ।
tachChrutvā bhagavadvākyaṃ stutiṃ kartuṃ samudyataḥ ॥ 13॥
sādhuruvācha ।
tvanmāyāmōhitāḥ sarvē brahmādyāstridivaukasaḥ ।
na jānanti guṇān rūpaṃ tavāścharyamidaṃ prabhō ॥ 14॥
mūḍhō'haṃ tvāṃ kathaṃ jānē mōhitastavamāyayā । (mūḍhōhaṃ)
prasīda pūjayiṣyāmi yathāvibhavavistaraiḥ ॥ 15॥
purā vittaṃ cha tat sarvaṃ trāhi māṃ śaraṇāgatam ।
śrutvā bhaktiyutaṃ vākyaṃ parituṣṭō janārdanaḥ ॥ 16॥
varaṃ cha vāñChitaṃ dattvā tatraivāntardadhē hariḥ ।
tatō nāvaṃ samārūhya dṛṣṭvā vittaprapūritām ॥ 17॥
kṛpayā satyadēvasya saphalaṃ vāñChitaṃ mama ।
ityuktvā svajanaiḥ sārdhaṃ pūjāṃ kṛtvā yathāvidhi ॥ 18॥
harṣēṇa chābhavat pūrṇaḥsatyadēvaprasādataḥ ।
nāvaṃ saṃyōjya yatnēna svadēśagamanaṃ kṛtam ॥ 19॥
sādhurjāmātaraṃ prāha paśya ratnapurīṃ mama ।
dūtaṃ cha prēṣayāmāsa nijavittasya rakṣakam ॥ 20॥
tatō'sau nagaraṃ gatvā sādhubhāryāṃ vilōkya cha । (dūtōsau)
prōvācha vāñChitaṃ vākyaṃ natvā baddhāñjalistadā ॥ 21॥
nikaṭē nagarasyaiva jāmātrā sahitō vaṇik ।
āgatō bandhuvargaiścha vittaiścha bahubhiryutaḥ ॥ 22॥
śrutvā dūtamukhādvākyaṃ mahāharṣavatī satī ।
satyapūjāṃ tataḥ kṛtvā prōvācha tanujāṃ prati ॥ 23॥
vrajāmi śīghramāgachCha sādhusandarśanāya cha ।
iti mātṛvachaḥ śrutvā vrataṃ kṛtvā samāpya cha ॥ 24॥
prasādaṃ cha parityajya gatā sā'pi patiṃ prati । (sāpi)
tēna ruṣṭāḥ satyadēvō bhartāraṃ taraṇiṃ tathā ॥ 25॥ (ruṣṭaḥ, taraṇīṃ)
saṃhṛtya cha dhanaiḥ sārdhaṃ jalē tasyāvamajjayat ।
tataḥ kalāvatī kanyā na vilōkya nijaṃ patim ॥ 26॥
śōkēna mahatā tatra rudantī chāpatad bhuvi । (rudatī)
dṛṣṭvā tathāvidhāṃ nāvaṃ kanyāṃ cha bahuduḥkhitām ॥ 27॥
bhītēna manasā sādhuḥ kimāścharyamidaṃ bhavēt ।
chintyamānāścha tē sarvē babhūvustarivāhakāḥ ॥ 28॥
tatō līlāvatī kanyāṃ dṛṣṭvā sā vihvalā'bhavat ।
vilalāpātiduḥkhēna bhartāraṃ chēdamabravīta ॥ 29॥
idānīṃ naukayā sārdhaṃ kathaṃ sō'bhūdalakṣitaḥ ।
na jānē kasya dēvasya hēlayā chaiva sā hṛtā ॥ 30॥
satyadēvasya māhātmyaṃ jñātuṃ vā kēna śakyatē ।
ityuktvā vilalāpaiva tataścha svajanaiḥ saha ॥ 31॥
tatō līlāvatī kanyāṃ krauḍē kṛtvā rurōda ha ।
tataḥkalāvatī kanyā naṣṭē svāmini duḥkhitā ॥ 32॥
gṛhītvā pādukē tasyānugatuṃ cha manōdadhē । (pādukāṃ)
kanyāyāścharitaṃ dṛṣṭvā sabhāryaḥ sajjanō vaṇik ॥ 33॥
atiśōkēna santaptaśchintayāmāsa dharmavit ।
hṛtaṃ vā satyadēvēna bhrāntō'haṃ satyamāyayā ॥ 34॥
satyapūjāṃ kariṣyāmi yathāvibhavavistaraiḥ ।
iti sarvān samāhūya kathayitvā manōratham ॥ 35॥
natvā cha daṇḍavad bhūmau satyadēvaṃ punaḥ punaḥ ।
tatastuṣṭaḥ satyadēvō dīnānāṃ paripālakaḥ ॥ 36॥
jagāda vachanaṃ chainaṃ kṛpayā bhaktavatsalaḥ ।
tyaktvā prasādaṃ tē kanyā patiṃ draṣṭuṃ samāgatā ॥ 37॥
atō'dṛṣṭō'bhavattasyāḥ kanyakāyāḥ patirdhruvam ।
gṛhaṃ gatvā prasādaṃ cha bhuktvā sā''yāti chētpunaḥ ॥ 38॥ (sāyāti)
labdhabhartrī sutā sādhō bhaviṣyati na saṃśayaḥ ।
kanyakā tādṛśaṃ vākyaṃ śrutvā gaganamaṇḍalāt ॥ 39॥
kṣipraṃ tadā gṛhaṃ gatvā prasādaṃ cha bubhōja sā ।
paśchāt sā punarāgatya dadarśa svajanaṃ patim ॥ 40॥ (sāpaśchātpunarāgatya, sajanaṃ)
tataḥ kalāvatī kanyā jagāda pitaraṃ prati ।
idānīṃ cha gṛhaṃ yāhi vilambaṃ kuruṣē katham ॥ 41॥
tachChrutvā kanyakāvākyaṃ santuṣṭō'bhūdvaṇiksutaḥ ।
pūjanaṃ satyadēvasya kṛtvā vidhividhānataḥ ॥ 42॥
dhanairbandhugaṇaiḥ sārdhaṃ jagāma nijamandiram ।
paurṇamāsyāṃ cha saṅkrāntau kṛtavān satyasya pūjanam ॥ 43॥ (satyapūjanam)
ihalōkē sukhaṃ bhuktvā chāntē satyapuraṃ yayau ॥ 44॥
॥ iti śrīskanda purāṇē rēvākhaṇḍē śrīsatyanārāyaṇa vratakathāyāṃ chaturthō'dhyāyaḥ ॥ 4 ॥
atha pañchamō'dhyāyaḥ
sūta uvācha ।
athānyachcha pravakṣyāmi śruṇudhvaṃ munisattamāḥ ।
āsīt tuṅgadhvajō rājā prajāpālanatatparaḥ ॥ 1॥
prasādaṃ satyadēvasya tyaktvā duḥkhamavāpa saḥ ।
ēkadā sa vanaṃ gatvā hatvā bahuvidhān paśūn ॥ 2॥
āgatya vaṭamūlaṃ cha dṛṣṭvā satyasya pūjanam । (chāpaśyat)
gōpāḥ kurvanti santuṣṭā bhaktiyuktāḥ sa bāndhavāḥ ॥ 3॥
rājā dṛṣṭvā tu darpēṇa na gatō na nanāma saḥ ।
tatō gōpagaṇāḥ sarvē prasādaṃ nṛpasannidhau ॥ 4॥
saṃsthāpya punarāgatya bhuktatvā sarvē yathēpsitam ।
tataḥ prasādaṃ santyajya rājā duḥkhamavāpa saḥ ॥ 5॥
tasya putraśataṃ naṣṭaṃ dhanadhānyādikaṃ cha yat ।
satyadēvēna tatsarvaṃ nāśitaṃ mama niśchitam ॥ 6॥
atastatraiva gachChāmi yatra dēvasya pūjanam ।
manasā tu viniśchitya yayau gōpālasannidhau ॥ 7॥
tatō'sau satyadēvasya pūjāṃ gōpagaṇaiḥsaha ।
bhaktiśraddhānvitō bhūtvā chakāra vidhinā nṛpaḥ ॥ 8॥
satyadēvaprasādēna dhanaputrānvitō'bhavat ।
ihalōkē sukhaṃ bhuktatvā chāntē satyapuraṃ yayau ॥ 9॥
ya idaṃ kurutē satyavrataṃ paramadurlabham ।
śaṛṇōti cha kathāṃ puṇyāṃ bhaktiyuktaḥ phalapradām ॥ 10॥
dhanadhānyādikaṃ tasya bhavēt satyaprasādataḥ ।
daridrō labhatē vittaṃ baddhō muchyēta bandhanāt ॥ 11॥
bhītō bhayāt pramuchyēta satyamēva na saṃśayaḥ ।
īpsitaṃ cha phalaṃ bhuktvā chāntē satyapuraṃvrajēt ॥ 12॥
iti vaḥ kathitaṃ viprāḥ satyanārāyaṇavratam ।
yat kṛtvā sarvaduḥkhēbhyō muktō bhavati mānavaḥ ॥ 13॥
viśēṣataḥ kaliyugē satyapūjā phalapradā ।
kēchit kālaṃ vadiṣyanti satyamīśaṃ tamēva cha ॥ 14॥
satyanārāyaṇaṃ kēchit satyadēvaṃ tathāparē ।
nānārūpadharō bhūtvā sarvēṣāmīpsitapradam ॥ 15॥ (sarvēṣāmīpsitapradaḥ)
bhaviṣyati kalau satyavratarūpī sanātanaḥ ।
śrīviṣṇunā dhṛtaṃ rūpaṃ sarvēṣāmīpsitapradam ॥ 16॥
ya idaṃ paṭhatē nityaṃ śaṛṇōti munisattamāḥ ।
tasya naśyanti pāpāni satyadēvaprasādataḥ ॥ 17॥
vrataṃ yaistu kṛtaṃ pūrvaṃ satyanārāyaṇasya cha ।
tēṣāṃ tvaparajanmāni kathayāmi munīśvarāḥ ॥ 18॥
śatānandōmahāprājñaḥsudāmābrāhmaṇō hyabhūt ।
tasmiñjanmani śrīkṛṣṇaṃ dhyātvā mōkṣamavāpa ha ॥ 19॥
kāṣṭhabhāravahō bhillō guharājō babhūva ha ।
tasmiñjanmani śrīrāmaṃ sēvya mōkṣaṃ jagāma vai ॥ 20॥
ulkāmukhō mahārājō nṛpō daśarathō'bhavat ।
śrīraṅganāthaṃ sampūjya śrīvaikuṇṭhaṃ tadāgamat ॥ 21॥ (śrīrāmachandrasamprāpya)
rdhāmikaḥ satyasandhaścha sādhurmōradhvajō'bhavat । (sādhurmōradhvajōbhavat)
dēhārdhaṃ krakachaiśChittvā datvā mōkṣamavāpa ha ॥ 22॥
tuṅgadhvajō mahārājaḥ svāyambhuvō'bhavat kila । (svāyambhūrabhavat)
sarvān bhāgavatān kṛtvā śrīvaikuṇṭhaṃ tadā'gamat ॥ 23॥ (kṛttvā, tadāgamat)
bhūtvā gōpāścha tē sarvē vrajamaṇḍalavāsinaḥ ।
nihatya rākṣasān sarvān gōlōkaṃ tu tadā yayuḥ ॥ 24॥
॥ iti śrīskandapurāṇē rēvākhaṇḍē śrīsatyanārāyaṇa vratakathāyāṃ pañchamō'dhyāyaḥ ॥ 5 ॥
(after Katha, offer Mangala Nirajanam, and take Swami Tirtham, Phalam, Prasadam)
akāla mṛtyuharaṇaṃ sarvavyādhi nivāraṇam ।
samasta pāpakṣayakaraṃ śrī satyanārāyaṇa pādōdakaṃ pāvanaṃ śubham ॥
śrī ramāsahita satyanārāyaṇa svāmi prasādaṃ śirasā gṛhṇāmi ॥
śrī ramāsahita satyanārāyaṇa svāminē namaḥ ॥
kalaśōdvāsana
ya@jñēna# ya@jñama#yajanta dē@vāḥ ।
tāni@ dharmā#ṇi pratha@mānyā#san ।
tē ha@ nāka#ṃ mahi@māna#ḥ sachantē ।
yatra@ pūrvē# sā@dhyāḥ santi# dē@vāḥ ॥
śrī ramāsahita satyanārāyaṇa svāminē namaḥ āvāhita sarvēbhyō dēvēbhyō namaḥ sarvābhyō dēvatābhyō namaḥ yathā sthānaṃ pravēśayāmi ॥
śōbhanārthē kṣēmāya punarāgamanāya cha ।
samasta sanmaṅgaḻāni bhavantu ॥
sarvējanāḥ sukhinō bhavantu ॥
ōṃ śāntiḥ śāntiḥ śāntiḥ ।
svasti ॥