View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Bhadrakali Ashtottara Sata Namavali

ōṃ bhadrakāḻyai namaḥ ।
ōṃ kāmarūpāyai namaḥ ।
ōṃ mahāvidyāyai namaḥ ।
ōṃ yaśasvinyai namaḥ ।
ōṃ mahāśrayāyai namaḥ ।
ōṃ mahābhāgāyai namaḥ ।
ōṃ dakṣayāgavibhēdinyai namaḥ ।
ōṃ rudrakōpasamudbhūtāyai namaḥ ।
ōṃ bhadrāyai namaḥ ।
ōṃ mudrāyai namaḥ । 10 ।

ōṃ śivaṅkaryai namaḥ ।
ōṃ chandrikāyai namaḥ ।
ōṃ chandravadanāyai namaḥ ।
ōṃ rōṣatāmrākṣaśōbhinyai namaḥ ।
ōṃ indrādidamanyai namaḥ ।
ōṃ śāntāyai namaḥ ।
ōṃ chandralēkhāvibhūṣitāyai namaḥ ।
ōṃ bhaktārtihāriṇyai namaḥ ।
ōṃ muktāyai namaḥ ।
ōṃ chaṇḍikānandadāyinyai namaḥ । 20 ।

ōṃ saudāminyai namaḥ ।
ōṃ sudhāmūrtyai namaḥ ।
ōṃ divyālaṅkārabhūṣitāyai namaḥ ।
ōṃ suvāsinyai namaḥ ।
ōṃ sunāsāyai namaḥ ।
ōṃ trikālajñāyai namaḥ ।
ōṃ dhurandharāyai namaḥ । 27
ōṃ sarvajñāyai namaḥ ।
ōṃ sarvalōkēśyai namaḥ ।
ōṃ dēvayōnayē namaḥ । 30 ।

ōṃ ayōnijāyai namaḥ ।
ōṃ nirguṇāyai namaḥ ।
ōṃ nirahaṅkārāyai namaḥ ।
ōṃ lōkakaḻyāṇakāriṇyai namaḥ ।
ōṃ sarvalōkapriyāyai namaḥ ।
ōṃ gauryai namaḥ ।
ōṃ sarvagarvavimardinyai namaḥ ।
ōṃ tējōvatyai namaḥ ।
ōṃ mahāmātrē namaḥ ।
ōṃ kōṭisūryasamaprabhāyai namaḥ । 40 ।

ōṃ vīrabhadrakṛtānandabhōginyai namaḥ ।
ōṃ vīrasēvitāyai namaḥ ।
ōṃ nāradādimunistutyāyai namaḥ ।
ōṃ nityāyai namaḥ ।
ōṃ satyāyai namaḥ ।
ōṃ tapasvinyai namaḥ ।
ōṃ jñānarūpāyai namaḥ ।
ōṃ kaḻātītāyai namaḥ ।
ōṃ bhaktābhīṣṭaphalapradāyai namaḥ ।
ōṃ kailāsanilayāyai namaḥ । 50 ।

ōṃ śubhrāyai namaḥ ।
ōṃ kṣamāyai namaḥ ।
ōṃ śriyai namaḥ ।
ōṃ sarvamaṅgaḻāyai namaḥ ।
ōṃ siddhavidyāyai namaḥ ।
ōṃ mahāśaktyai namaḥ ।
ōṃ kāminyai namaḥ ।
ōṃ padmalōchanāyai namaḥ ।
ōṃ dēvapriyāyai namaḥ ।
ōṃ daityahantryai namaḥ । 60 ।

ōṃ dakṣagarvāpahāriṇyai namaḥ ।
ōṃ śivaśāsanakartryai namaḥ ।
ōṃ śaivānandavidhāyinyai namaḥ ।
ōṃ bhavapāśanihantryai namaḥ ।
ōṃ savanāṅgasukāriṇyai namaḥ ।
ōṃ lambōdaryai namaḥ ।
ōṃ mahākāḻyai namaḥ ।
ōṃ bhīṣaṇāsyāyai namaḥ ।
ōṃ surēśvaryai namaḥ ।
ōṃ mahānidrāyai namaḥ । 70 ।

ōṃ yōganidrāyai namaḥ ।
ōṃ prajñāyai namaḥ ।
ōṃ vārtāyai namaḥ ।
ōṃ kriyāvatyai namaḥ ।
ōṃ putrapautrapradāyai namaḥ ।
ōṃ sādhvyai namaḥ ।
ōṃ sēnāyuddhasukāṅkṣiṇyai namaḥ ।
ōṃ śambhavē ichChāyai namaḥ ।
ōṃ kṛpāsindhavē namaḥ ।
ōṃ chaṇḍyai namaḥ । 80 ।
ōṃ chaṇḍaparākramāyai namaḥ ।
ōṃ śōbhāyai namaḥ ।
ōṃ bhagavatyai namaḥ ।
ōṃ māyāyai namaḥ ।
ōṃ durgāyai namaḥ ।
ōṃ nīlāyai namaḥ ।
ōṃ manōgatyai namaḥ ।
ōṃ khēcharyai namaḥ ।
ōṃ khaḍginyai namaḥ ।
ōṃ chakrahastāyai namaḥ । 90

ōṃ śūlavidhāriṇyai namaḥ ।
ōṃ subāṇāyai namaḥ ।
ōṃ śaktihastāyai namaḥ ।
ōṃ pādasañchāriṇyai namaḥ ।
ōṃ parāyai namaḥ ।
ōṃ tapaḥsiddhipradāyai namaḥ ।
ōṃ dēvyai namaḥ ।
ōṃ vīrabhadrasahāyinyai namaḥ ।
ōṃ dhanadhānyakaryai namaḥ ।
ōṃ viśvāyai namaḥ । 100 ।

ōṃ manōmālinyahāriṇyai namaḥ ।
ōṃ sunakṣatrōdbhavakaryai namaḥ ।
ōṃ vaṃśavṛddhipradāyinyai namaḥ ।
ōṃ brahmādisurasaṃsēvyāyai namaḥ ।
ōṃ śāṅkaryai namaḥ ।
ōṃ priyabhāṣiṇyai namaḥ ।
ōṃ bhūtaprētapiśāchādihāriṇyai namaḥ ।
ōṃ sumanasvinyai namaḥ ।
ōṃ puṇyakṣētrakṛtāvāsāyai namaḥ ।
ōṃ pratyakṣaparamēśvaryai namaḥ ।

iti śrī bhadrakāḻī aṣṭōttaraśatanāmāvaḻiḥ ।




Browse Related Categories: