ōṃ śaśadharāya namaḥ ।
ōṃ chandrāya namaḥ ।
ōṃ tārādhīśāya namaḥ ।
ōṃ niśākarāya namaḥ ।
ōṃ sudhānidhayē namaḥ ।
ōṃ sadārādhyāya namaḥ ।
ōṃ satpatayē namaḥ ।
ōṃ sādhupūjitāya namaḥ ।
ōṃ jitēndriyāya namaḥ ॥ 10 ॥
ōṃ jagadyōnayē namaḥ ।
ōṃ jyōtiśchakrapravartakāya namaḥ ।
ōṃ vikartanānujāya namaḥ ।
ōṃ vīrāya namaḥ ।
ōṃ viśvēśāya namaḥ ।
ōṃ viduṣāmpatayē namaḥ ।
ōṃ dōṣākarāya namaḥ ।
ōṃ duṣṭadūrāya namaḥ ।
ōṃ puṣṭimatē namaḥ ।
ōṃ śiṣṭapālakāya namaḥ ॥ 20 ॥
ōṃ aṣṭamūrtipriyāya namaḥ ।
ōṃ anantāya namaḥ ।
ōṃ kaṣṭadārukuṭhārakāya namaḥ ।
ōṃ svaprakāśāya namaḥ ।
ōṃ prakāśātmanē namaḥ ।
ōṃ dyucharāya namaḥ ।
ōṃ dēvabhōjanāya namaḥ ।
ōṃ kaḻādharāya namaḥ ।
ōṃ kālahētavē namaḥ ।
ōṃ kāmakṛtē namaḥ ॥ 30 ॥
ōṃ kāmadāyakāya namaḥ ।
ōṃ mṛtyusaṃhārakāya namaḥ ।
ōṃ amartyāya namaḥ ।
ōṃ nityānuṣṭhānadāyakāya namaḥ ।
ōṃ kṣapākarāya namaḥ ।
ōṃ kṣīṇapāpāya namaḥ ।
ōṃ kṣayavṛddhisamanvitāya namaḥ ।
ōṃ jaivātṛkāya namaḥ ।
ōṃ śuchayē namaḥ ।
ōṃ śubhrāya namaḥ ॥ 40 ॥
ōṃ jayinē namaḥ ।
ōṃ jayaphalapradāya namaḥ ।
ōṃ sudhāmayāya namaḥ ।
ōṃ surasvāminē namaḥ ।
ōṃ bhaktānāmiṣṭadāyakāya namaḥ ।
ōṃ bhuktidāya namaḥ ।
ōṃ muktidāya namaḥ ।
ōṃ bhadrāya namaḥ ।
ōṃ bhaktadāridryabhañjakāya namaḥ ।
ōṃ sāmagānapriyāya namaḥ ॥ 50 ॥
ōṃ sarvarakṣakāya namaḥ ।
ōṃ sāgarōdbhavāya namaḥ ।
ōṃ bhayāntakṛtē namaḥ ।
ōṃ bhaktigamyāya namaḥ ।
ōṃ bhavabandhavimōchakāya namaḥ ।
ōṃ jagatprakāśakiraṇāya namaḥ ।
ōṃ jagadānandakāraṇāya namaḥ ।
ōṃ nissapatnāya namaḥ ।
ōṃ nirāhārāya namaḥ ।
ōṃ nirvikārāya namaḥ ॥ 60 ॥
ōṃ nirāmayāya namaḥ ।
ōṃ bhūchChayā''chChāditāya namaḥ ।
ōṃ bhavyāya namaḥ ।
ōṃ bhuvanapratipālakāya namaḥ ।
ōṃ sakalārtiharāya namaḥ ।
ōṃ saumyajanakāya namaḥ ।
ōṃ sādhuvanditāya namaḥ ।
ōṃ sarvāgamajñāya namaḥ ।
ōṃ sarvajñāya namaḥ ।
ōṃ sanakādimunistutāya namaḥ ॥ 70 ॥
ōṃ sitachChatradhvajōpētāya namaḥ ।
ōṃ sitāṅgāya namaḥ ।
ōṃ sitabhūṣaṇāya namaḥ ।
ōṃ śvētamālyāmbaradharāya namaḥ ।
ōṃ śvētagandhānulēpanāya namaḥ ।
ōṃ daśāśvarathasaṃrūḍhāya namaḥ ।
ōṃ daṇḍapāṇayē namaḥ ।
ōṃ dhanurdharāya namaḥ ।
ōṃ kundapuṣpōjjvalākārāya namaḥ ।
ōṃ nayanābjasamudbhavāya namaḥ ॥ 80 ॥
ōṃ ātrēyagōtrajāya namaḥ ।
ōṃ atyantavinayāya namaḥ ।
ōṃ priyadāyakāya namaḥ ।
ōṃ karuṇārasasampūrṇāya namaḥ ।
ōṃ karkaṭaprabhavē namaḥ ।
ōṃ avyayāya namaḥ ।
ōṃ chaturaśrāsanārūḍhāya namaḥ ।
ōṃ chaturāya namaḥ ।
ōṃ divyavāhanāya namaḥ ।
ōṃ vivasvanmaṇḍalāgnēyavāsasē namaḥ ॥ 90 ॥
ōṃ vasusamṛddhidāya namaḥ ।
ōṃ mahēśvarapriyāya namaḥ ।
ōṃ dāntāya namaḥ ।
ōṃ mērugōtrapradakṣiṇāya namaḥ ।
ōṃ grahamaṇḍalamadhyasthāya namaḥ ।
ōṃ grasitārkāya namaḥ ।
ōṃ grahādhipāya namaḥ ।
ōṃ dvijarājāya namaḥ ।
ōṃ dyutilakāya namaḥ ।
ōṃ dvibhujāya namaḥ ॥ 100 ॥
ōṃ dvijapūjitāya namaḥ ।
ōṃ audumbaranagāvāsāya namaḥ ।
ōṃ udārāya namaḥ ।
ōṃ rōhiṇīpatayē namaḥ ।
ōṃ nityōdayāya namaḥ ।
ōṃ munistutyāya namaḥ ।
ōṃ nityānandaphalapradāya namaḥ ।
ōṃ sakalāhlādanakarāya namaḥ ॥ 108 ॥
ōṃ palāśasamidhapriyāya namaḥ