View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Yama Kruta Shiva Keshava Ashtottara Sata Namavali

ōṃ śrī kāntāya namaḥ
ōṃ śivāya namaḥ
ōṃ asuranibarhaṇāya namaḥ
ōṃ manmadharipavē namaḥ
ōṃ janārthanāya namaḥ
ōṃ khaṇḍaparaśavē namaḥ
ōṃ śaṅkhapāṇayē namaḥ
ōṃ śaśiśēkharāya namaḥ
ōṃ dāmōdarāya namaḥ
ōṃ tripurasūdanāya namaḥ । 10 ।

ōṃ ambudaranīlāya namaḥ
ōṃ sdhāṇavē namaḥ
ōṃ ānandakandāya namaḥ
ōṃ sarvēśvarāya namaḥ
ōṃ gōvindāya namaḥ
ōṃ bhūtēśāya namaḥ
ōṃ gōpālāya namaḥ
ōṃ gaṅgādharāya namaḥ
ōṃ chāṇūramardanāya namaḥ
ōṃ chaṇḍikēśāya namaḥ । 20 ।

ōṃ kaṃsapraṇāśanāya namaḥ
ōṃ karpūragaurāya namaḥ
ōṃ gōpīpatayē namaḥ
ōṃ śaṅkarāya namaḥ
ōṃ pītavasanāya namaḥ
ōṃ giriśāya namaḥ
ōṃ gōvardhanōddharaṇāya namaḥ
ōṃ bālamṛgāṅka varṇāya namaḥ
ōṃ māthavāya namaḥ
ōṃ bhavāya namaḥ । 30 ।

ōṃ vāsudēvāya namaḥ
ōṃ viṣamēkṣaṇāya namaḥ
ōṃ murārayē namaḥ
ōṃ vṛṣabhadhvajāya namaḥ
ōṃ hṛṣīkapatayē namaḥ
ōṃ bhūtapatayē namaḥ
ōṃ śaurayē namaḥ
ōṃ phālanētrāya namaḥ
ōṃ kṛṣṇāya namaḥ
ōṃ harāya namaḥ । 40 ।

ōṃ garuḍadhvajāya namaḥ
ōṃ kṛtivasanāya namaḥ
ōṃ kalmaṣārayē namaḥ
ōṃ gaurīpatayē namaḥ
ōṃ kamarāya namaḥ
ōṃ śūlinē namaḥ
ōṃ harayē namaḥ
ōṃ rajanīśakalāvantasāya namaḥ
ōṃ ramēśvarāya namaḥ
ōṃ pinākapāṇayē namaḥ । 50 ।

ōṃ śrīrāmāya namaḥ
ōṃ bhargāya namaḥ
ōṃ aniruddhāya namaḥ
ōṃ śūlapāṇayē namaḥ
ōṃ nṛsiṃhaya namaḥ
ōṃ tripathagārdrajaṭākalāpāya namaḥ
ōṃ muraharāya namaḥ
ōṃ īśāya namaḥ
ōṃ rāghavāya namaḥ
ōṃ uragābharaṇāya namaḥ । 60 ।

ōṃ padmanābhāya namaḥ
ōṃ ugrāya namaḥ
ōṃ madhusūdanāya namaḥ
ōṃ pinākapatayē namaḥ
ōṃ yādavē namaḥ
ōṃ pramadhādināthāya namaḥ
ōṃ nārāyaṇāya namaḥ
ōṃ mṛtyuñjayāya namaḥ
ōṃ puruṣōttamāya namaḥ
ōṃ tridaśaikanāthāya namaḥ । 70 ।

ōṃ achyutāya namaḥ
ōṃ kāmaśatravē namaḥ
ōṃ abjapāṇayē namaḥ
ōṃ digvasanāya namaḥ
ōṃ chakrapāṇayē namaḥ
ōṃ bhūtēśāya namaḥ
ōṃ brahmaṇyadēvāya namaḥ
ōṃ śarvāya namaḥ
ōṃ mukundāya namaḥ
ōṃ viśvēśvarāya namaḥ । 80 ।

ōṃ sanātanāya namaḥ
ōṃ trinētrāya namaḥ
ōṃ rāvaṇārayē namaḥ
ōṃ śrīkaṇṭhāya namaḥ
ōṃ dharmadhuriṇāya namaḥ
ōṃ śambhavē namaḥ
ōṃ kamalādhīśāya namaḥ
ōṃ īśānāya namaḥ
ōṃ yadupatayē namaḥ
ōṃ mṛḍāya namaḥ । 90 ।

ōṃ dharaṇīdharāya namaḥ
ōṃ andhakaharāya namaḥ
ōṃ śārjgapāṇayē namaḥ
ōṃ purārayē namaḥ
ōṃ viṣṇavē namaḥ
ōṃ nīlakaṇṭhāya namaḥ
ōṃ vaikuṇṭhāya namaḥ
ōṃ dēvadēvāya namaḥ
ōṃ madhuripavē namaḥ
ōṃ trilōchanāya namaḥ । 100 ।

ōṃ kaiṭabharipavē namaḥ
ōṃ chandra chūḍāya namaḥ
ōṃ kēśināśāya namaḥ
ōṃ girīśāya namaḥ
ōṃ lakṣmī patayē namaḥ
ōṃ tripurārayē namaḥ
ōṃ vasudēva sūnavē namaḥ
ōṃ tryakṣāya namaḥ । 108 ।

iti śrī śivakēśava aṣṭōttara śatanāmāvaḻi (yama kṛtaṃ)




Browse Related Categories: