View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Bruhaspati Ashtottara Sata Namavali

ōṃ guravē namaḥ ।
ōṃ guṇavarāya namaḥ ।
ōṃ gōptrē namaḥ ।
ōṃ gōcharāya namaḥ ।
ōṃ gōpatipriyāya namaḥ ।
ōṃ guṇinē namaḥ ।
ōṃ guṇavatāṃ śrēṣṭhāya namaḥ ।
ōṃ gurūṇāṃ guravē namaḥ ।
ōṃ avyayāya namaḥ ।
ōṃ jētrē namaḥ ॥ 10 ॥

ōṃ jayantāya namaḥ ।
ōṃ jayadāya namaḥ ।
ōṃ jīvāya namaḥ ।
ōṃ anantāya namaḥ ।
ōṃ jayāvahāya namaḥ ।
ōṃ āṅgīrasāya namaḥ ।
ōṃ adhvarāsaktāya namaḥ ।
ōṃ viviktāya namaḥ ।
ōṃ adhvarakṛtparāya namaḥ ।
ōṃ vāchaspatayē namaḥ ॥ 20 ॥

ōṃ vaśinē namaḥ ।
ōṃ vaśyāya namaḥ ।
ōṃ variṣṭhāya namaḥ ।
ōṃ vāgvichakṣaṇāya namaḥ ।
ōṃ chittaśuddhikarāya namaḥ ।
ōṃ śrīmatē namaḥ ।
ōṃ chaitrāya namaḥ ।
ōṃ chitraśikhaṇḍijāya namaḥ ।
ōṃ bṛhadrathāya namaḥ ।
ōṃ bṛhadbhānavē namaḥ ॥ 30 ॥

ōṃ bṛhaspatayē namaḥ ।
ōṃ abhīṣṭadāya namaḥ ।
ōṃ surāchāryāya namaḥ ।
ōṃ surārādhyāya namaḥ ।
ōṃ surakāryahitaṅkarāya namaḥ ।
ōṃ gīrvāṇapōṣakāya namaḥ ।
ōṃ dhanyāya namaḥ ।
ōṃ gīṣpatayē namaḥ ।
ōṃ girīśāya namaḥ ।
ōṃ anaghāya namaḥ ॥ 40 ॥

ōṃ dhīvarāya namaḥ ।
ōṃ dhiṣaṇāya namaḥ ।
ōṃ divyabhūṣaṇāya namaḥ ।
ōṃ dēvapūjitāya namaḥ ।
ōṃ dhanurdharāya namaḥ ।
ōṃ daityahantrē namaḥ ।
ōṃ dayāsārāya namaḥ ।
ōṃ dayākarāya namaḥ ।
ōṃ dāridryanāśanāya namaḥ ।
ōṃ dhanyāya namaḥ ॥ 50 ॥

ōṃ dakṣiṇāyanasambhavāya namaḥ ।
ōṃ dhanurmīnādhipāya namaḥ ।
ōṃ dēvāya namaḥ ।
ōṃ dhanurbāṇadharāya namaḥ ।
ōṃ harayē namaḥ ।
ōṃ āṅgīrasābjasañjatāya namaḥ ।
ōṃ āṅgīrasakulōdbhavāya namaḥ ।
ōṃ sindhudēśādhipāya namaḥ ।
ōṃ dhīmatē namaḥ ।
ōṃ svarṇavarṇāya namaḥ ॥ 60 ॥

ōṃ chaturbhujāya namaḥ ।
ōṃ hēmāṅgadāya namaḥ ।
ōṃ hēmavapuṣē namaḥ ।
ōṃ hēmabhūṣaṇabhūṣitāya namaḥ ।
ōṃ puṣyanāthāya namaḥ ।
ōṃ puṣyarāgamaṇimaṇḍalamaṇḍitāya namaḥ ।
ōṃ kāśapuṣpasamānābhāya namaḥ ।
ōṃ kalidōṣanivārakāya namaḥ ।
ōṃ indrādidēvōdēvēśāya namaḥ ।
ōṃ dēvatābhīṣṭadāyakāya namaḥ ॥ 70 ॥

ōṃ asamānabalāya namaḥ ।
ōṃ sattvaguṇasampadvibhāsurāya namaḥ ।
ōṃ bhūsurābhīṣṭadāya namaḥ ।
ōṃ bhūriyaśasē namaḥ ।
ōṃ puṇyavivardhanāya namaḥ ।
ōṃ dharmarūpāya namaḥ ।
ōṃ dhanādhyakṣāya namaḥ ।
ōṃ dhanadāya namaḥ ।
ōṃ dharmapālanāya namaḥ ।
ōṃ sarvavēdārthatattvajñāya namaḥ ॥ 80 ॥

ōṃ sarvāpadvinivārakāya namaḥ ।
ōṃ sarvapāpapraśamanāya namaḥ ।
ōṃ svamatānugatāmarāya namaḥ ।
ōṃ ṛgvēdapāragāya namaḥ ।
ōṃ ṛkṣarāśimārgaprachāravatē namaḥ ।
ōṃ sadānandāya namaḥ ।
ōṃ satyasandhāya namaḥ ।
ōṃ satyasaṅkalpamānasāya namaḥ ।
ōṃ sarvāgamajñāya namaḥ ।
ōṃ sarvajñāya namaḥ ॥ 90 ॥

ōṃ sarvavēdāntavidē namaḥ ।
ōṃ varāya namaḥ ।
ōṃ brahmaputrāya namaḥ ।
ōṃ brāhmaṇēśāya namaḥ ।
ōṃ brahmavidyāviśāradāya namaḥ ।
ōṃ samānādhikanirmuktāya namaḥ ।
ōṃ sarvalōkavaśaṃvadāya namaḥ ।
ōṃ sasurāsuragandharvavanditāya namaḥ ।
ōṃ satyabhāṣaṇāya namaḥ ।
ōṃ bṛhaspatayē namaḥ ॥ 100 ॥

ōṃ surāchāryāya namaḥ ।
ōṃ dayāvatē namaḥ ।
ōṃ śubhalakṣaṇāya namaḥ ।
ōṃ lōkatrayaguravē namaḥ ।
ōṃ śrīmatē namaḥ ।
ōṃ sarvagāya namaḥ ।
ōṃ sarvatō vibhavē namaḥ ।
ōṃ sarvēśāya namaḥ ॥ 108 ॥

ōṃ sarvadātuṣṭāya namaḥ ।
ōṃ sarvadāya namaḥ ।
ōṃ sarvapūjitāya namaḥ ।




Browse Related Categories: