View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Aadya Kalika Ashtottara Sata Namavali

śrīsadāśiva uvācha
śṛṇu dēvi jagadvandyē stōtramētadanuttamam ।
paṭhanāchChravaṇādyasya sarvasiddhīśvarō bhavēt ॥ 1 ॥

asaubhāgyapraśamanaṃ sukhasampadvivardhanam ।
akālamṛtyuharaṇaṃ sarvāpadvinivāraṇam ॥ 2 ॥

śrīmadādyākāḻikāyāḥ sukhasānnidhyakāraṇam ।
stavasyāsya prasīdēna tripurārirahaṃ priyē ॥ 3 ॥

stōtrasyāsya ṛṣirdēvi sadāśiva udāhṛtaḥ ।
Chandō'nuṣṭubdēvatādyā kāḻikā parikīrtitā ।
dharmakāmārthamōkṣēṣu viniyōgaḥ prakīrtitaḥ ॥ 4 ॥

atha stōtram
hrīṃ kāḻī śrīṃ karāḻī cha krīṃ kaḻyāṇī kaḻāvatī ।
kamalā kalidarpaghnī kapardīśakṛpānvitā ॥ 5 ॥

kāḻikā kālamātā cha kālānalasamadyutiḥ ।
kapardinī karāḻāsyā karuṇāmṛtasāgarā ॥ 6 ॥

kṛpāmayī kṛpādhārā kṛpāpārā kṛpāgamā ।
kṛśānuḥ kapilā kṛṣṇā kṛṣṇānandavivardhinī ॥ 7 ॥

kālarātriḥ kāmarūpā kāmapāśavimōchinī ।
kādambinī kaḻādhārā kalikalmaṣanāśinī ॥ 8 ॥

kumārīpūjanaprītā kumārīpūjakālayā ।
kumārībhōjanānandā kumārīrūpadhāriṇī ॥ 9 ॥

kadambavanasañchārā kadambavanavāsinī ।
kadambapuṣpasantōṣā kadambapuṣpamālinī ॥ 10 ॥

kiśōrī kalakaṇṭhā cha kalanādaninādinī ।
kādambarīpānaratā tathā kādambarīpriyā ॥ 11 ॥

kapālapātraniratā kaṅkālamālyadhāriṇī ।
kamalāsanasantuṣṭā kamalāsanavāsinī ॥ 12 ॥

kamalālayamadhyasthā kamalāmōdamōdinī ।
kalahaṃsagatiḥ klaibyanāśinī kāmarūpiṇī ॥ 13 ॥

kāmarūpakṛtāvāsā kāmapīṭhavilāsinī ।
kamanīyā kalpalatā kamanīyavibhūṣaṇā ॥ 14 ॥

kamanīyaguṇārādhyā kōmalāṅgī kṛśōdarī ।
kāraṇāmṛtasantōṣā kāraṇānandasiddhidā ॥ 15 ॥

kāraṇānandajāpēṣṭā kāraṇārchanaharṣitā ।
kāraṇārṇavasammagnā kāraṇavratapālinī ॥ 16 ॥

kastūrīsaurabhāmōdā kastūrītilakōjjvalā ।
kastūrīpūjanaratā kastūrīpūjakapriyā ॥ 17 ॥

kastūrīdāhajananī kastūrīmṛgatōṣiṇī ।
kastūrībhōjanaprītā karpūrāmōdamōditā ॥ 18 ॥

karpūramālābharaṇā karpūrachandanōkṣitā ।
karpūrakāraṇāhlādā karpūrāmṛtapāyinī ॥ 19 ॥

karpūrasāgarasnātā karpūrasāgarālayā ।
kūrchabījajapaprītā kūrchajāpaparāyaṇā ॥ 20 ॥

kulīnā kaulikārādhyā kaulikapriyakāriṇī ।
kulāchārā kautukinī kulamārgapradarśinī ॥ 21 ॥

kāśīśvarī kaṣṭahartrī kāśīśavaradāyinī ।
kāśīśvarakṛtāmōdā kāśīśvaramanōramā ॥ 22 ॥

kalamañjīracharaṇā kvaṇatkāñchīvibhūṣaṇā ।
kāñchanādrikṛtāgārā kāñchanāchalakaumudī ॥ 23 ॥

kāmabījajapānandā kāmabījasvarūpiṇī ।
kumatighnī kulīnārtināśinī kulakāminī ॥ 24 ॥

krīṃ hrīṃ śrīṃ mantravarṇēna kālakaṇṭakaghātinī ।
ityādyākāḻikādēvyāḥ śatanāma prakīrtitam ॥ 25 ॥

kakārakūṭaghaṭitaṃ kāḻīrūpasvarūpakam ।
pūjākālē paṭhēdyastu kāḻikākṛtamānasaḥ ॥ 26 ॥

mantrasiddhirbhavēdāśu tasya kāḻī prasīdati ।
buddhiṃ vidyāṃ cha labhatē gurōrādēśamātrataḥ ॥ 27 ॥

dhanavān kīrtimān bhūyāddānaśīlō dayānvitaḥ ।
putrapautrasukhaiśvaryairmōdatē sādhakō bhuvi ॥ 28 ॥

bhaumāvāsyāniśābhāgē mapañchakasamanvitaḥ ।
pūjayitvā mahākāḻīmādyāṃ tribhuvanēśvarīm ॥ 29 ॥

paṭhitvā śatanāmāni sākṣātkāḻīmayō bhavēt ।
nāsādhyaṃ vidyatē tasya triṣu lōkēṣu kiñchana ॥ 30 ॥

vidyāyāṃ vākpatiḥ sākṣāt dhanē dhanapatirbhavēt ।
samudra iva gāmbhīryē balē cha pavanōpamaḥ ॥ 31 ॥

tigmāṃśuriva duṣprēkṣyaḥ śaśivachChubhadarśanaḥ ।
rūpē mūrtidharaḥ kāmō yōṣitāṃ hṛdayaṅgamaḥ ॥ 32 ॥

sarvatra jayamāpnōti stavasyāsya prasādataḥ ।
yaṃ yaṃ kāmaṃ puraskṛtya stōtramētadudīrayēt ॥ 33 ॥

taṃ taṃ kāmamavāpnōti śrīmadādyāprasādataḥ ।
raṇē rājakulē dyūtē vivādē prāṇasaṅkaṭē ॥ 34 ॥

dasyugrastē grāmadāhē siṃhavyāghrāvṛtē tathā ।
araṇyē prāntarē durgē graharājabhayē'pi vā ॥ 35 ॥

jvaradāhē chiravyādhau mahārōgādisaṅkulē ।
bālagrahādi rōgē cha tathā duḥsvapnadarśanē ॥ 36 ॥

dustarē salilē vāpi pōtē vātavipadgatē ।
vichintya paramāṃ māyāmādyāṃ kāḻīṃ parātparām ॥ 37 ॥

yaḥ paṭhēchChatanāmāni dṛḍhabhaktisamanvitaḥ ।
sarvāpadbhyō vimuchyēta dēvi satyaṃ na saṃśayaḥ ॥ 38 ॥

na pāpēbhyō bhayaṃ tasya na rōgōbhyō bhayaṃ kvachit ।
sarvatra vijayastasya na kutrāpi parābhavaḥ ॥ 39 ॥

tasya darśanamātrēṇa palāyantē vipadgaṇāḥ ।
sa vaktā sarvaśāstrāṇāṃ sa bhōktā sarvasampadām ॥ 40 ॥

sa kartā jātidharmāṇāṃ jñātīnāṃ prabhurēva saḥ ।
vāṇī tasya vasēdvaktrē kamalā niśchalā gṛhē ॥ 41 ॥

tannāmnā mānavāḥ sarvē praṇamanti sasambhramāḥ ।
dṛṣṭyā tasya tṛṇāyantē hyaṇimādyaṣṭasiddhayaḥ ॥ 42 ॥

ādyākāḻīsvarūpākhyaṃ śatanāma prakīrtitam ।
aṣṭōttaraśatāvṛtyā puraścharyā'sya gīyatē ॥ 43 ॥

puraskriyānvitaṃ stōtraṃ sarvābhīṣṭaphalapradam ।
śatanāmastutimimāmādyākāḻīsvarūpiṇīm ॥ 44 ॥

paṭhēdvā pāṭhayēdvāpi śṛṇuyāchChrāvayēdapi ।
sarvapāpavinirmuktō brahmasāyujyamāpnuyāt ॥ 45 ॥

iti mahānirvāṇatantrē saptamōllāsāntargataṃ śrī ādyā kāḻikā śatanāma stōtram ॥




Browse Related Categories: