śrīsadāśiva uvācha
śṛṇu dēvi jagadvandyē stōtramētadanuttamam ।
paṭhanāchChravaṇādyasya sarvasiddhīśvarō bhavēt ॥ 1 ॥
asaubhāgyapraśamanaṃ sukhasampadvivardhanam ।
akālamṛtyuharaṇaṃ sarvāpadvinivāraṇam ॥ 2 ॥
śrīmadādyākāḻikāyāḥ sukhasānnidhyakāraṇam ।
stavasyāsya prasīdēna tripurārirahaṃ priyē ॥ 3 ॥
stōtrasyāsya ṛṣirdēvi sadāśiva udāhṛtaḥ ।
Chandō'nuṣṭubdēvatādyā kāḻikā parikīrtitā ।
dharmakāmārthamōkṣēṣu viniyōgaḥ prakīrtitaḥ ॥ 4 ॥
atha stōtram
hrīṃ kāḻī śrīṃ karāḻī cha krīṃ kaḻyāṇī kaḻāvatī ।
kamalā kalidarpaghnī kapardīśakṛpānvitā ॥ 5 ॥
kāḻikā kālamātā cha kālānalasamadyutiḥ ।
kapardinī karāḻāsyā karuṇāmṛtasāgarā ॥ 6 ॥
kṛpāmayī kṛpādhārā kṛpāpārā kṛpāgamā ।
kṛśānuḥ kapilā kṛṣṇā kṛṣṇānandavivardhinī ॥ 7 ॥
kālarātriḥ kāmarūpā kāmapāśavimōchinī ।
kādambinī kaḻādhārā kalikalmaṣanāśinī ॥ 8 ॥
kumārīpūjanaprītā kumārīpūjakālayā ।
kumārībhōjanānandā kumārīrūpadhāriṇī ॥ 9 ॥
kadambavanasañchārā kadambavanavāsinī ।
kadambapuṣpasantōṣā kadambapuṣpamālinī ॥ 10 ॥
kiśōrī kalakaṇṭhā cha kalanādaninādinī ।
kādambarīpānaratā tathā kādambarīpriyā ॥ 11 ॥
kapālapātraniratā kaṅkālamālyadhāriṇī ।
kamalāsanasantuṣṭā kamalāsanavāsinī ॥ 12 ॥
kamalālayamadhyasthā kamalāmōdamōdinī ।
kalahaṃsagatiḥ klaibyanāśinī kāmarūpiṇī ॥ 13 ॥
kāmarūpakṛtāvāsā kāmapīṭhavilāsinī ।
kamanīyā kalpalatā kamanīyavibhūṣaṇā ॥ 14 ॥
kamanīyaguṇārādhyā kōmalāṅgī kṛśōdarī ।
kāraṇāmṛtasantōṣā kāraṇānandasiddhidā ॥ 15 ॥
kāraṇānandajāpēṣṭā kāraṇārchanaharṣitā ।
kāraṇārṇavasammagnā kāraṇavratapālinī ॥ 16 ॥
kastūrīsaurabhāmōdā kastūrītilakōjjvalā ।
kastūrīpūjanaratā kastūrīpūjakapriyā ॥ 17 ॥
kastūrīdāhajananī kastūrīmṛgatōṣiṇī ।
kastūrībhōjanaprītā karpūrāmōdamōditā ॥ 18 ॥
karpūramālābharaṇā karpūrachandanōkṣitā ।
karpūrakāraṇāhlādā karpūrāmṛtapāyinī ॥ 19 ॥
karpūrasāgarasnātā karpūrasāgarālayā ।
kūrchabījajapaprītā kūrchajāpaparāyaṇā ॥ 20 ॥
kulīnā kaulikārādhyā kaulikapriyakāriṇī ।
kulāchārā kautukinī kulamārgapradarśinī ॥ 21 ॥
kāśīśvarī kaṣṭahartrī kāśīśavaradāyinī ।
kāśīśvarakṛtāmōdā kāśīśvaramanōramā ॥ 22 ॥
kalamañjīracharaṇā kvaṇatkāñchīvibhūṣaṇā ।
kāñchanādrikṛtāgārā kāñchanāchalakaumudī ॥ 23 ॥
kāmabījajapānandā kāmabījasvarūpiṇī ।
kumatighnī kulīnārtināśinī kulakāminī ॥ 24 ॥
krīṃ hrīṃ śrīṃ mantravarṇēna kālakaṇṭakaghātinī ।
ityādyākāḻikādēvyāḥ śatanāma prakīrtitam ॥ 25 ॥
kakārakūṭaghaṭitaṃ kāḻīrūpasvarūpakam ।
pūjākālē paṭhēdyastu kāḻikākṛtamānasaḥ ॥ 26 ॥
mantrasiddhirbhavēdāśu tasya kāḻī prasīdati ।
buddhiṃ vidyāṃ cha labhatē gurōrādēśamātrataḥ ॥ 27 ॥
dhanavān kīrtimān bhūyāddānaśīlō dayānvitaḥ ।
putrapautrasukhaiśvaryairmōdatē sādhakō bhuvi ॥ 28 ॥
bhaumāvāsyāniśābhāgē mapañchakasamanvitaḥ ।
pūjayitvā mahākāḻīmādyāṃ tribhuvanēśvarīm ॥ 29 ॥
paṭhitvā śatanāmāni sākṣātkāḻīmayō bhavēt ।
nāsādhyaṃ vidyatē tasya triṣu lōkēṣu kiñchana ॥ 30 ॥
vidyāyāṃ vākpatiḥ sākṣāt dhanē dhanapatirbhavēt ।
samudra iva gāmbhīryē balē cha pavanōpamaḥ ॥ 31 ॥
tigmāṃśuriva duṣprēkṣyaḥ śaśivachChubhadarśanaḥ ।
rūpē mūrtidharaḥ kāmō yōṣitāṃ hṛdayaṅgamaḥ ॥ 32 ॥
sarvatra jayamāpnōti stavasyāsya prasādataḥ ।
yaṃ yaṃ kāmaṃ puraskṛtya stōtramētadudīrayēt ॥ 33 ॥
taṃ taṃ kāmamavāpnōti śrīmadādyāprasādataḥ ।
raṇē rājakulē dyūtē vivādē prāṇasaṅkaṭē ॥ 34 ॥
dasyugrastē grāmadāhē siṃhavyāghrāvṛtē tathā ।
araṇyē prāntarē durgē graharājabhayē'pi vā ॥ 35 ॥
jvaradāhē chiravyādhau mahārōgādisaṅkulē ।
bālagrahādi rōgē cha tathā duḥsvapnadarśanē ॥ 36 ॥
dustarē salilē vāpi pōtē vātavipadgatē ।
vichintya paramāṃ māyāmādyāṃ kāḻīṃ parātparām ॥ 37 ॥
yaḥ paṭhēchChatanāmāni dṛḍhabhaktisamanvitaḥ ।
sarvāpadbhyō vimuchyēta dēvi satyaṃ na saṃśayaḥ ॥ 38 ॥
na pāpēbhyō bhayaṃ tasya na rōgōbhyō bhayaṃ kvachit ।
sarvatra vijayastasya na kutrāpi parābhavaḥ ॥ 39 ॥
tasya darśanamātrēṇa palāyantē vipadgaṇāḥ ।
sa vaktā sarvaśāstrāṇāṃ sa bhōktā sarvasampadām ॥ 40 ॥
sa kartā jātidharmāṇāṃ jñātīnāṃ prabhurēva saḥ ।
vāṇī tasya vasēdvaktrē kamalā niśchalā gṛhē ॥ 41 ॥
tannāmnā mānavāḥ sarvē praṇamanti sasambhramāḥ ।
dṛṣṭyā tasya tṛṇāyantē hyaṇimādyaṣṭasiddhayaḥ ॥ 42 ॥
ādyākāḻīsvarūpākhyaṃ śatanāma prakīrtitam ।
aṣṭōttaraśatāvṛtyā puraścharyā'sya gīyatē ॥ 43 ॥
puraskriyānvitaṃ stōtraṃ sarvābhīṣṭaphalapradam ।
śatanāmastutimimāmādyākāḻīsvarūpiṇīm ॥ 44 ॥
paṭhēdvā pāṭhayēdvāpi śṛṇuyāchChrāvayēdapi ।
sarvapāpavinirmuktō brahmasāyujyamāpnuyāt ॥ 45 ॥
iti mahānirvāṇatantrē saptamōllāsāntargataṃ śrī ādyā kāḻikā śatanāma stōtram ॥